SearchBrowseAboutContactDonate
Page Preview
Page 1311
Loading...
Download File
Download File
Page Text
________________ (१६३२) देसदसण अनिघानराजेन्द्रः। देसविरइगुणहाण शया भवन्ति, तत्र सूत्रातिशयाः सामाचार्यातिशयाश्वे. ___ अपि चत्येतेषामतिशयानामुपलब्धिरत्राचार्यपर्युपासनायां जयति । सकायसंजमाहिए, दाणाइसमानले सुलनवित्ती। अथ सामाचार्या अतिशयं विभावयिषुराह कालुभयहिए खित्ते, जाण पाक्षिणीयरहिए य ।। णिक्खमणे य पवेसे, आयरियाणं महाणुनावाणं । स्वाध्यायहित यत्राखएमे सूत्रार्थपौरुष्यो जबतः, संयमदित सामायारीकुसलो, अ हो गणसंपवेसेणं ।। स्त्री दोषरहितमल्पबीजरहिताऽऽदि वा । (दाणा त्ति)दानश्रास देशदर्शनं कुर्वाणस्तेषु तेषु नगराऽऽदिषु बहुभुतानामाचा रादिग्रहणादभिगमश्रारा समाकुलम् । अत एव सुसभा सु. र्याणां महानुभावानां संबन्धी यो गणो गच्छस्तम्मध्ये यः | प्रापा वृत्तिहेतुराहारस्य सपत्तियत्र तत् सुलनवृत्तिक, तथा सम्यगकीभावेनैकत्रावस्थानलकणेन प्रवेशस्तेन बहुशो ग. किमिदमागन्तुकभकम, उत वास्तव्यभद्रकमित्याग्रुपलक्षणाद खान्तरेषु निष्क्रमणे प्रवेशे च सामाचारीकुशलो भवति । ब्यम । (कालुनयदिए खित्ते त्ति) अमूनि वर्षावासप्रायोकथमित्याह ग्याणि, भमूनि तु ऋतुबहकालयोग्यानि, इत्युनयकाल हि तानि केत्राणि जानाति, तथा प्रत्यनीक: साध्वादीनामुपद्रवआगंतुसाहनाव-म्मि अविदिए धन्नसासमाइग्यिा ।। कारी तहितानि च क्षेत्राणि सम्यग् जानातीति । गतं जनप. उत्पत्तियाउ थेरा, सामायारीउ ठाविति ।। दपरीक्षाद्वारम् । वृ० १ उ० २ प्रक। भागन्तुकाः प्राघूर्णकाः, उपसंपन्ना बा, तेषां साधूनां भावेडाव. देसधम्म-देशधर्म-पुं० । देशाऽऽचारे, देशधों देशाऽऽचारः । दितै कोशेनाऽभिप्रायेणाऽऽगताः, के वाऽमीत्यपरिक्षाते कॅचि. स च प्रतिनियत एवं नेपथ्याऽऽदिभेदलिङ्ग इति । दश० १ अ01 तू स्थविरा प्राचार्या धान्य शाक्षायामादिशब्दात घृतशालाऽऽदि-देसप्पंत-देशप्रान्त-पुं०। देशस्य शेषसीमायाम्, विपा. १७० ववस्थिता औत्पत्तिकीरनुत्पन्नपूर्वाः सामाचारीः स्थापयन्ति। । १०। कमित्याह देसबंध-देशबन्ध-पुं० । देशतो देशापेक्षया बन्धः । बन्धभेदे, सब्बे वि पमिग्गहए, दंसे नीह पिमवायट्ठा । ज०० श०६ उ०। प्राहिमरमाइसंका, पमिलेहे व परिसंति ।। | देसनासा-देशभाषा-स्त्री० । मालवमहाराष्ट्राऽऽदिप्रसिकनाते आचार्याः पिएमपातार्थ भिक्कानिमित्तं साधून निर्गच्छतो। पायाम्, वृ० ६ उ० । पुरुषद्वासप्ततिकलाभभेदे, कल्प० १ अप्रान्ति-सर्वेऽपि प्रतिग्रहान् दर्शयित्वा निर्गच्चत, अद धि०७ कण। शितप्रतिग्रहैन गन्तव्यम् । कुन्त इत्थं कुर्वन्तीत्याह-श्राभिमराऽऽद्याशङ्कया मा कश्चिदभिमर उदायिनृधमारकवत् भ्रम देसय-देशक-पुं० : देशयतीति देशकः । उपदेष्टरि, प्रा० म. १ मधेषेणाऽऽगतो जवेत, आदिग्रहणेन चौरो वा मा धान्या- | अ० १ स्वएम। श्राव० । अदिमोषणायाऽऽगतो जवेदित्याद्याशङ्कयाऽपूर्वी सामाचारी | देसवासी-देशवर्षिन-पुं०। देशे आत्मनो वा देशेन वर्षतीति स्थापयन्ति, भिक्षाप्रतिनिवृत्ता अपि च गुरूणां पुरतः सर्व | देशवर्षी । एकदेशमात्रे वर्षणशीले, स्था०४ ठा०४ त। प्रत्युपेत्य ततः प्रविशद्भिरेवाभिमराऽऽदिभिः कारणैरिति । गतमतिशयद्वारम। देवविअप्पकहा-देशविकल्पकथा-स्त्री० । देशकथानेदे, स्था। अथ जनपदपरीक्षाद्वारमाह (व्याख्या ' देसकहा' शब्देऽनुपद मेव गता) अम्भे नदी तलावे, कूवे अश्पृरए य नाचे वाणी। देसविएणण-देशविज्ञान-न० । विविधमण्डझेषु सश्चरना मंस फनपुप्फभोगी, वित्थिन्ने खेत कप्पविही ॥ विचित्रलोकलोकोत्तरव्यवहारकाने, पञ्चा० १७ विधा। स देशदर्शनं कुर्वन् जनपदानां परीक्षा करोति-फस्मिन् देशे देसवित्थाराणंतय-देशविस्तारानन्तक-न । एक आकाशप्रकथं धान्यनिष्पत्तिः,तत्र कचिद्देशेऽभैः सस्यं निष्पद्यते, वृहिणा- तर सर्वविस्तारानन्तकसर्वाऽऽकाशास्तिकाय इत्येवंरूपेऽनन्तनीयरित्यर्थः। यथा लाटविषये, क्वापि नदीपानीयैर्यथा सिन्धुदो, । मधुदौ, भेदे, स्था० १० ठा०।। कचित्तु तमागजलैयथा विडविषये, कापि कृपपानी येर्य थोत्तरापथे, कचिदति पूरकेण,यथा उन्नासायां प्रादतिरिव्यमानायां | देसविरइ-देशविरति-स्त्री० । देशः प्राणातिपाताऽऽदिः,एकदेशतत्पूरपानीयजाबितायां क्षेत्रभूमौ धान्यानि प्रकार्यन्ते । (नावेति) स्तु वृक्तच्छेदनाऽऽदिः, तयोविरमणं विरतिर्यस्यां निवृत्ती सा यत्र नावमारोप्य धान्यमानीतमुपतुज्यते, यथा काननद्वीपे, देशविरतिः। विशे०। अणुव्रतातिप्रतिपत्तिपरिणामे, पश्चा.१० (बाणि त्ति) यन्न बाणिज्येनैव बृत्तिरुपजायते,न कर्पणेन, यथा म. विव. । देशविरतिसम्यक्त्वधारिणो हादशदेवलोके याता थुरायाम,(मंस ति) यत्र दुर्भिक्षे समापतिते मांसेन कासोऽति. नति प्रश्ने, उत्तरम्--द्वादशदेवलोके याता इत्यराणि पन्नवबाह्यते । तथा यत्र पुष्पफलभोगी प्राचुर्येण लोको, यथा कोङ्क णासूत्रे वृत्ती च सन्तीति । ७५ प्र० । सेन० ३ उल्ला। णाऽऽदिषु, तथा कानि विस्तीर्णामि केत्राणि,कानिया संकिप्ता- देसविरडगुणाण-देशविरतियणभ्यान-न । देशविरता एनि ( कप्पे त्ति) कस्मिन् क्षेत्रे कः कल्पो यथा सिन्धुविषयेऽनि. क द्याद्यणुव्रतवरभेदाः श्रावक, तेषां गुमशनम् । आव०४ मियाऽऽद्याहारा अहिताः।(विदित्ति) कस्मिन् देशे कीदृशः अ० । श्रावकसम्बन्धिणस्थाने, प्रय० । नथा सर्वसाव. समाचारो यथा सिन्धुषु रजकः संनोज्यो, महाराष्टविषये क- द्ययोगस्य देशे एकप्रतनिधयस्पलसावधयोगाऽऽहो सर्ववतपस्यपाला अपि संभाज्या इति । विषयानुमतियजलापद्ययोगानो विरतिर्यस्था सौ स देशवि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy