SearchBrowseAboutContactDonate
Page Preview
Page 1310
Loading...
Download File
Download File
Page Text
________________ (२६३१) देसदसण भनिधानराजेन्द्रः। देसदसण यमेन यति देशदर्शनाय पर्यटति । स चाऽऽत्मतृतीयो जघन्येना- पियधम्मच जमीरू, साहम्मियवच्छलो असढनावो । पश्यन्तया कृत्वा प्रेपणीयः । किं.च नभयमिति किमृतबहका संविग्गावे परं, परदेसपवसणे साहू। लप्रायोग्यमिदं क्षेत्रम, नत वर्षावासयोग्यम् ?, तथा किमेतदार्य नानाप्रकारा मगधमालवमहाराष्ट्रबाटकर्णाटविडगौ मविसापविशतिजनवदमध्यवर्ति, ग्राहोस्विदनाय?,पतत्सर्वमा दी 55दिदेशभवा या देशी भाषा, तस्यां कुशलः सन् नानापि देशदर्शनं विदधानो जानाति । देशीकृतस्य नानादेशभाषानिबद्धस्य सूत्रस्याऽभिलापे नचाअथ देशदर्शनस्यैव गुणान्तराभिधित्सया द्वारगाथामाह रणेऽर्थकथने च कुशलो भवति, यत एवं ततोऽनेन देशदर्शदंसणसोही थिरकरण, देस अइसेस जणवयपरिच्छा। नार्थ गन्तव्यम् । तथा-नत्रः कृत्सार्थत्वात् कुत्सिता अव्यक्तकाउ सुयं दायव्वं, अविणीया विवेगो य ।। वर्णविन्नागा नापा येषां तेऽभाषिकास्तेषामप्यसौधर्म कथयति, देशदर्शनं कुर्वतो दर्शन किरात्मनः, स्थिरीकरणं चान्येषां निःशेषदेशभाषानिष्णातत्वात् । अनाषिकाँश्चापि तद्देशनाषया जबति । (देस त्ति) नानादेशभाषासु कौशलम्, अतिशेषा प्रतिबोध्य प्रव्राजयति;सर्वेऽपि च शिष्यास्तत्राऽऽचार्ये प्रीति बन्नअतिशया जनपद परवा च जायते, तत एतानि दर्शनशुद्ध्या न्ति,स्वभाषिको "णेअस्माकमयीमतिकृत्वा। तथा प्रियधर्मा धर्मदीनि कृत्वा विनीतेच्यः श्रुतं दातव्यम् । अविनीतानां विवेक: श्रधा रवा पापकर्म तस्माद्भीरुरबद्यभीरुः, साधर्मिकाः साधव. परित्यागः कर्तव्य इति द्वारगाथा समासार्थः । स्तेषां वत्सो व्यतो भक्तपानाऽऽदिना, भावतस्तु स्खलिता. ऽऽदिषु सारणाऽऽदिना, अशभावो मातृस्थानरहितः, एवंवि. अथ विस्तरार्थ विभणिषुराइ-- धोऽसौ साधः परदेशप्रवेशने वर्तमानः परमन्यं संयमयोगेषु जम्मण निक्खमाणेसु य, तित्ययराणं महाणुभावाण । सीदन्तमपि संविग्नयति सदुपदेशदानाऽऽदिना संविग्नं क. इत्थ किर जिनवराणं, आगाह दंसणं होइ ।। रोतीति । गतं देशद्वारम्, देशप्रवेशद्वारंवा। जन्मनिष्क्रमणशब्दाच्यां तदाधारभूता नूमयो गृह्यन्ते, जन्म अधातिशयद्वारमाहभूमिषु अयोध्याऽऽदिषु, निष्कमणनूमिषु जयन्ताऽऽदिषु, चश- मुत्तत्थाथिरीकरणं, अइसेसाणं च होई उनकी। ब्द ज्ञानोत्पत्तिजूमिषु पुरिमतालाऽऽदिषु, निर्वाणभूमिषु स- आयरियदंसणेणं, तम्हा सेविज आयरिए । म्मेतशैलचम्पाऽऽदिपु, तीर्थकराणां महानुनाबानां सातिशया- प्राचार्याणां-दर्शनेन, सेवनेनेति यावत् । सूत्रार्थस्थिरीकरणमा चिस्यप्रभावानां सबम्धिनीषु विहरतोऽत्र किल भगवतां जि- तिशयानां च पूर्वाणामुपलब्धिः प्राप्तिर्भवति, यत एवं तस्माद् नवराणां जन्म जोऽत्र तु भगवन्तो दीक्षां प्रतिपन्नाः, इह सेवेत पर्युपासीताऽऽचार्यान् । केवल ज्ञानमासादितवन्तः, इह पुनः परिवृताः, एवं बहु एतदेव व्याख्यानयतिजनमुखेन श्रन्या स्वयं च दृष्ट्वा निःशकितत्वभाबादा. गाढमतीव विशुद्धं दर्शनं सम्यक्त्वं भवतीति । गतं दर्श उनए निसंकियाई, पुब्धि से जाइँ पुच्छमाणस्स । नद्वारम् । होइ जो सुत्तत्थे, बहुस्सुए सेवमाणस्स ॥ __ अथ स्थिरीकरणद्वारमाह उभये सूत्रेऽथे च यानि पूर्व (से) तस्य शङ्कितानि पदानि, संवेगं संविग्गण, जणए मुविहिरो सुविहियाणं ।। तानि आचार्याणां समीपे पृच्छतो निःशङ्कितानि जायन्ते । एवं आउत्तो जुनाणं, विमुच्छझेस्सो सुलेस्साणं ।। बहुश्रुतान् सेवमानस्य जयः सूत्रार्थविषयेत्यः सातिशयो भ. वति, अतो बहुश्रुतपयुपासनं विधेयम् । संविग्नानां साधूनां संवेगं जनयति-अहो! अयं जव्याचार्योs __ अपि चबगाहितसमस्तसिंघान्तसिन्धुरज्यस्तचरणकरणसामाचारीक भवियाऽऽरिय देसाणं, दसणं कुणइ एस इय सोउं । इत्यं देशदर्शनं करोतीति नावनायाः स्थिरीकरण करोतीस्वर्थः । स्वयं सुविहितानुवानस्तेषामपि सुविहितानां स्व. अन्ने वि नजमते, विणिकावते य से पासे ॥ यमायुक्तो विकथानिकाऽऽदिप्रमादैरप्रमत्तस्तेषामपि युक्ता भव्याचार्य एष देशानां दर्शनं करोति इति श्रुत्याऽन्ये ऽपि पनामप्रमादिनां यश्च विशुरूलेश्यः तेषामपि सुलेश्यानामि युपास्यमानाचार्यसंबन्धिनः शिष्या उद्यच्छन्ते सूत्रार्थग्रहणाऽऽ. ति । गत स्थिरीकरणबारम् । अत्र विशेषज्ञचूर्णिकृता दर्शन दावुद्यम कुर्वन्ति गृहिणोऽपि च तद्गुणग्रामरजितमनसो वि. शुद्धिद्वारं विवृण्वतेयं गाथा गृहीता, संघेगस्य सम्यग्दर्श- निष्कामन्ति दीक्षां प्रतिपद्यन्ते । (से) तस्य नविष्यदाचार्यनलकणत्वात् संवेगदर्शनेन शुद्धिः कृता नवतीति कृत्वा स्थि. स्य पार्वे इति । रीकरणद्वारं तु मूलत एव नोपात्तं, हारगाथायामपि " सण अतिशयानामुपलब्धिः कथं भवतीत्याहसोही देख-पवेस अइसेस जागवयपरिग।" इत्येष एवं पागे मुत्तत्थे अइसेसा, सामायारी य विज्जजोगाऽऽई। गृहीतः, अतस्तदभिप्रायेण गतं दर्शनारिद्वारम् । बिज्जाजोगाइसुए, विसंति दुविहा अओ होति ।। अथ देशप्रवेशद्वारं व्यावहे शहातिशयासिविधास्तद्यथा-सूत्रातिशयाः, सामाचार्यातिनाणादेसीकुसलो, नाणादेसीकयस्स सुत्तस्स । शयाः, विद्यायोगाः। श्रादिशब्दान्मन्त्राश्चेति त्रयोऽतिशयाः । अभियावे अत्थकुसलो, होइ तोडणे ण गंतव्यं ।।। तत्र विद्या स्त्री देवताऽधिश्चिता, पूर्वसेवाऽऽदिप्रक्रियासाच्या वा, योगाः पादपप्रभृतयो गगनगमनाऽऽदिफना, मन्त्राः पुसषकहयति अभासियाण वि, अजासिए आवि पनयाने। देवता, परितसिद्धा बा । यद्वा-विद्यायोगाः, चशब्दान्मन्त्रासम्वे वि तत्थ पीई, बंधंति सनासि ओणे ति ।। श्च श्रुते एवं विशन्ति अन्तर्भवन्ति, प्रतो द्विविधा अति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy