SearchBrowseAboutContactDonate
Page Preview
Page 1269
Loading...
Download File
Download File
Page Text
________________ दुवई (५०) भनिधानराजेन्डः। दुवई या!दोवई देविं श्ड हबमाणीयं । तए णं पुनमंग- वासुदेवे मम पियाभाउए परिवसइ, तं जाणं से बएई मासाणं मम कूर्व नो इन्चमागच्कृति, तए णं अहं देवाइए देवे पउमणानं एवं बयासी-नो खलु देवाणुप्पिया! णप्पिया ! जं तुमं वदसि तस्स आपाउवायएयं तूयं वा, एयं जव्वं वा, एयं नविस्सं वा, जं पं दोवई वयणणिदेसे चिहिस्सामि । तए ण से पउपणाभे दोवईए देषी पंचमवे मोत्तूण मम्मेणं पुरिसेणं सकिं नरालाई देवीए एयम पमिमुणेति, पडिपुणेत्ता दोनई देविं कमभोगनोगाई० जाव विहरिस्सइ, तहा वि य णं अहं तब तेनरे व्वेति । तएणं सा दोबई देवी उ8 छ?णं प्रणिक्खिपीइट्ठाए दोबइं देवि इह हबमाणेमि त्ति कटु पनमणानं तेणं आयंबिलपरिग्गहिएणं तपोकम्मेणं अपाणं नावेआपुच्चइ, ताए उकिट्ठाए. जावसवणसमुदं मऊ मऊोणं माणी विहरइ । तएणं से जुहिडिवे राया तो मुहुर्ततजेणेच इत्थिणारे नगरे तेणेव पहारेत्यगमणाए । तेणं रस्म पडिबुके समाणे दोवई देवि पासे अपासमाणे सयकालेणं तेणं सपएणं हत्यिणाउरे नयरे जुहिद्धेि राया णिज्जाभो उद्धे, उठेत्ता दोबईए देवीए सव्व ओ ममता दोवईए देवीए सकि नापि आगासतासि मुहपसुत्ते या- मग्गणगवेसणं करेइ, दोवईए देवीए कत्थइ सुई वा खई वा वि होत्था । सए णं से पुत्रसंगइए देवे जेणेव जुद्दिहिवे पवित्तिं वा अक्षरमाणे जेणेब मुराया तेणेव उवागच्छद, राया जेणेव दोबई देवी तेणेव उबागच्चइ, उवागच्छदसा नवागच्चत्ता पंडुरायं एवं बयासी-एवं खलु ताओ! ममं दोवईए देवीर सोवाण दलगइ, दायित्ता दोवई देविं आगासतमगसि सुहपसुत्तस्स पासाओ दोवईए देवीए ण गेएहर, गेएदत्ता साए नविटाए० भाव जेणेव अवरकंका णज्जति-केणाइ देवेण वा दाणवेण वा किंपरिसेण वा किरायहाणी जेणेव पनपणानस जपणे तेणेच उवागच्छद, अरेण वा महोरगेण वा गंधव्वेण वा हिया बा, णीया वा, उवागच्चत्ता पनमणाजस्म जवर्णसि असोगवणियाए दो उक्खित्ता वा,तं इच्छामि ताओ! दोवईए देवीए सन्चबइंदेवि गवे, सोवणिं अवहरति, जेणेव पनमणाने राया मो समंता मग्गणगसणं करित्तए । तए णं से पंकुराया तेणेच उवागच्छद, उवागच्छइना एवं बयासी-एस गंदे कोपुंबियपुरिसे सद्दावेद, सद्दावेत्ता एवं बयासी-गच्छह णं वाणुप्पिया! मए हत्यिणाउराओ जयरामो दाई देवी तुम्मे देवाणप्पिया! हथिणाउरे नगरे सिंघामगतिगचनक्षयह इब्रमाणीया तव भोगवणियाए चिट्ठति, अप्रो परं चच्चरमहापहपहेस महया मध्या सद्देणं नग्घोसेमाणा उम्पोतुम जाणासि ति कह जामेव दिसिं पानातूए तामेव सेमाणा एवं बयह-एवं खलु देवाणुप्पिया ! जुहिहिट्यस्त दिसिं परिगए । तए णं सा दोई देवी तओ मुहुत्तंतरस्स रमो आगासतमगंसि सुहपमुत्तस्स पासाओ दोवई देवीण पषिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चई। णजइ केण देवेण वा दाणवेण वा किंपुरिमेण वा किन्नरेण जाणमाणी एवं बयासी-नो खयु अम्हं इमे सए पासाए, वा महोरगेण वा गंधब्वेण वा हिया वाणीया वा उक्खित्ता वा। को खलु एसा अम्हं सगा असोगवणिया, तं ण जति (वामं जाणुं अंचे त्ति) नक्षिपतीत्यर्थः। (दाहिणं जाणु पर. णं अहं केण देवेण वा दाणवेण वा किम्मरेण वा किंपु- णितलंसि निहह) निहत्य,स्थापयित्येत्यर्थः। लिक्खुत्तो मुद्धाणं रिमेण वा महोरगेण वा गंधव्येण वा अग्रस्त रखो असोग धरणितलंसि निवेसेड) निवेशयतीत्यर्थः। ( इसिं पच्चुम्ममति, परचममहत्ता करयल परिम्गहियं अंजलि सत्थर कट्ट एवं ब. वणियं साहरियत्ति कह ओहयमणसंकप्पा० जाव कियायति । यासी-नमोऽन्धुणं अरहंताणंजाव संपत्ताणं चंदति, नमस, तए णं से पनमरणा राया एहाएन्जाव मचाबंकारविलू- णमंसात्ताजिणघराको पमिाणक्खमति,परिजिषमता।"त. सिए अंतेनरपरियालसद्धिं संपरिबुडे जेणेव असोगवणिया त्र वन्दति चस्य वन्दनविधिना प्रसिद्धन,नमस्यति पश्चात्प्रणिधाजेणेच दोबई देवी तेणेव उवागच्छक, नवागच्चइता दोबई नाऽऽदियोगेनेति वृकाः । न च ौपद्याः प्रणिपातमकमात्र चैत्यवन्दनमभिहितम,सूचनात सूत्र इति सूत्रप्रामाण्यादन्यस्यादेविं प्रोदय. जाव झियायमाणिं पास, पासता एवं पि श्रावका देस्तावदेव तदिति मन्तव्यमाचरितानुवादरूपत्वाबयामी किंणं तुमंदेवाणुप्पिए प्रोत्याजाव कियाहिएवं| दस्य । न च चरितानुवादवचनानि विधिनिषेधसाधकानि भ. खलु तुम देवाणुप्पिया ! ममं पुन्धसंगइएणं देवेणं जंबुद्दी बन्ति, अन्यथा सूर्याभाऽऽदिदेववक्तव्यतायां बढ़ना शस्त्राऽऽदि. वस्तुनामचंन भूयत इति तदपि विधेयं स्यात् । किं चाविबाओ जारहाओ वासाम्रो हस्थिणानराओ एयरात्रो। रतानां प्रणिपातदएकमात्रमपि चैत्यवन्दनं संभाब्यते, यतो जुहिद्विलस्स रम्पो भवणामो साहरिया, तंमाणं तुम देवा वन्दते, नमस्यतीतिपदद्वयस्य वृतान्तरव्याख्यानमेवमुपदर्शिपुप्पिया! ओहयजाव कियाहि, तुम णं मए सद्धि विन- तं जीवाभिगमवृत्तिकृता । विरतिमतामेव प्रसिम्त्य वन्दनः लाई जोगभोगाई० जाव विहराहि । तए णं सा दोबई देवी विधिवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिके । ततो बन्दले सामान्येन, नमस्करोति माशयवृकेः प्रीत्युत्थानकपउमणाभं रायं एवं बयासी-एवं खल देवाणुपिया ! पनमस्कारेणेति । कि च-"समणेण सावएण य, अवस्स का. मंबुद्धीवे दी भारहे वासे वारवईए नयरीए कएहे पामा मन्वयं इवति जम्हा । अंतो प्रदो निसिस्स य, तम्हा माव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy