________________
(२५ ) अभिधानराजेन्द्रः।
सय नाम ॥१॥" तथा-"जणं समणो वा समणी वा
वलितं येन मनथा(काल मियचम्म उत्तरासंगरश्यवच्छे कामसावो वा सावित्रा घा तश्चित्ते तलेस्से तम्मणे उनी
मृगचर्म उत्सरासलेन रचितं वसि येन स तथा। (दमकमंडकालं आवस्सप चिठंति, तं णं लोउत्सरियए भावाव
लुहत्य जडामउमदित्तसिरए जण्णोवयगणेसियमुजमहलवा. स्सए।" इत्यादरनुयोगद्वारवचनात् । तथा सम्यग्दर्शनसंपन्नः
गधरे) गणेत्रिका रुद्राककृतं कनाचिकाभरणं मुजमेखना मु. प्रवचन भक्तिमान् परिधाऽवश्यकनिरतः षट्स्थानकयुक्तश्च
अमयः कटीदवरकावल्कनं तरुत्वक (हत्यकयकच्छभीए) कधायको भवतीत्युमास्वातिवाचकवचनात श्रावकस्य पहि- पिका तदुपकरणविशेषः। (पियगंधा) गन्धर्वप्रिया गीतप्रिघाऽऽघश्यकासकावावश्यकान्तर्गत प्रसिद्ध चैत्यवन्दनं सिद्धमेव
यः।(धरणिगोयरपढाण) अाकाशगामिस्वात। (संवरणावरभवतीति । (सारत्ययं ति) सारख्यं सारथिकर्म " तप ण णिन्यवयणुपयणि लेसणीसु य संकामणिमानिश्रोगपछात्तिगम. सा किट्टाविया" इत्यादौ यावत्करणादेवं श्यम-" साभाविय. णीयंभणीसु य बहुसु बिज्जाहरीसु विज्ञासु विस्सुयजसे)ह घस्सं चोदह जणस्स कसुयकरं विचिसमणिरयणबद्धछरु
संबरपयादिविद्यानामर्थः शब्दानुसारतो वाच्यः । (पिज्जाहमं ति । " तत्र क्रीडापिका कीमनधात्री, (सानावियघस्सं
रीसुत्ति) विद्याधरसंबन्धिनीषु. विश्रुनयशाः स्यातकीर्तिः। ति) स्वाभाविकोऽकैतवकृतो धर्षे घर्षणं यस्य स तथा तं, (इके रामस्स य केसवस्स य पज्नुनपश्वसंबअनिरुद्धनिसहरदर्पणमिति योगः। (चोद्दहजणरस असुयकरं ति) तरुणलोक स्सुयसारणगय सुमुहम्नुहाईणं जायवाणं अद्धाण य कुमारस्य औत्सुक्यकरं प्रेक्षणलम्पटत्वकर (विचित्तमणिरयणबद्ध कोडोणं दिययदइए)वलन इत्यर्थः (संयवए) तेषां संस्तावक: ग्रुअंति) विचित्रमणिरत्नबंद्धः छरुको मुष्टिग्रहणस्थानं यास (कलहजुष्कोलाहलप्पिए) कल हो वागगुरूं,युद्धं तु प्रायुधयुरू, तथा सं (चिल्लग)दीप्यमानं, दर्पणमादर्शम (दप्पणसंकंत- कोलाहलो बहुलोकमहाध्वनिः। (भंगणानिन्नासी) भए उन पिटा. बिंबसंदंखिए से सि)दपणे संक्रान्तानि यानि राज्ञां बिभ्वाणि तक ऽऽदिभिः (बहुतु य समरसंपरापसुसंग्रामवित्यर्थग (दसप्रतिबिम्बानि तैः संदर्शिता उपलम्निता येते तथा ताँच (से) णरए रूपंतो कल सदक्खिणं ति) सदानमित्यर्थ।। (सणुगतस्या; दकिण हस्तेन दर्शयति स्म, बौपद्या इति प्रक्रमः। प्रव. बेसमाणे भसमाडि करे इसारवरवीरपुरिसतेलोकवसयगाणं रराजसिंहान, स्फुटमर्थतो विशद, वर्णतः विशुरूं, शब्दार्थ- श्रामंताण तं भगति पकमणि गगगमणइच्छं उपणियं दोषरहितं, रिभितं स्वरघोलनाप्रकारांपेतं, गम्भीर मेघशब्दध. जाब गगणतनमभिलंघयंतो गामागरनगरस्ने कम्बममपदो. दूमधुरकर्णसुखकर भणितं नाषितं यस्याः क्रीमापिकायाः सा णमहपहुणसंवाहसहस्समंमियं थिमियमेाणीय णिम्भयजणपदं तथा तम, तथा (तेषां) मातापितरौ वंशाऽऽदिकं हरिवंशाऽऽदि. बमुहं प्रोनोईतो रम्मं दत्थिणाउरंणगरं उबागप) (असंजय. कं. सवमापत्स्ववलम्यकरमध्यवसानकरं च । सामय बनं.गोवं अधिरय अप्पमियअप्पचक्खायपावकम्मे त्ति कट्टु) असंयतः गौतमगोत्राऽऽदि.विक्रान्ति विक्रम,कान्ति प्रभा, पाठान्तरेण की- | संयमरहितत्वात अविरतोविशेषतपस्यरतत्वान्न प्रतिहतानि न तिचा प्रख्याति, बहुविधागमं नानाविधशाखविशारदतामि- प्रतिषेधितानि प्रतीतकालकूतानि निन्दनतः न प्रत्याख्यातानि त्यर्थः, माहात्म्यं महानुनावतां,कुसं बंशस्यावान्तरभेद, शीसंच च भविष्यकालभावीनि पापकर्माणि प्राणातिपाताऽऽविक्रिया स्वभावं जानाति या सा तथा, कीर्तनं करोति स्मेति । वृष्णिपु- येना अथवा-न प्रतिहतानि सागरोपमकोटाकोट्याउन्तःप्रवेशनेजवानां यदुप्रधानानां दशाराणां समुजविजयादीनां, दशार- न सम्यक्त्वलाभतः, न च प्रत्याख्यातानि सागरोपमकोटाको स्य वा वासुदेवस्य येवरा वीराश्च पुरुषास्ते तथा, तेच ते ट्या संख्यातसागरोपमैन्यूनताकरपेन सर्वविरतिमानतः पा. त्रैलोकोऽपि बलवन्तश्चेति विग्रहः। वीरास्तेषां शत्रुशतसह- पकर्माणि कानाधरणादीनि येन स तथेति पदमयस्य च त्राणां रिपुलक्षाणां मानमवमृद्रन्ति येते तथा तेषां तथा भ- कर्मधारयः। (कृति)कजकं व्यावर्तकबलमिति भावः। विष्यतीति नवा भाविनी सा सिद्धिर्येषां ते जवसिद्धिकास्तेषां मध्ये वरपुएकराकाणीव वरपुएर्गकाणि येते तथा तेषाम(चि.
तं जोणं देवाणुपिया!दोईए देवीए सुई वा खुई वा पवित्ति गाणं ति) दीप्यमानानां तेजसा। तथा-बलं शारीरं, बीर्य जी.
वा परिकदेश,तस्स पं ते पंकए राया विउलं अत्थसंपयाणं पप्रभवं. कसं शरीरसौन्दर्य, यौवनं तारुण्य, गुणान सौन्द- दलइ तिकड घोसणं घोसावेह, एयमाणत्तियं पञ्चप्पिणह। योऽन्दीन, लावण्यं च स्पृहणीयतां कीर्तयति या सा तथा,
तए णं ते कोमुबियपुरिसा. जाव पञ्चप्पिणंति । तर से क्रीमापिका कीर्तनं करोति स्मेति पूर्वोक्तमपि किश्चिद्विशेषाभिधानायाभिहितमिति न दुएम् । (समइत्यमाणी ति)समतिका
पंकुर राया दोवईए देवीए कत्थइ सुई वा. जार अलभ. मन्ती (दसद्धवम्मेणं ति)३६ श्रीदामगरमेन पूर्वगृहीतेनेति सम्ब.
माणे कुंतिं देवि सद्दावेति, सहावेत्ता एवं बयासी-गच्छा म्धनीयम । (कल्लाणकरे ति)कल्याणकरणं मालकरणमि- णं तुम देवाणु पिया ! वारवई णगरि कएहस्स वासुदेवस्स स्यर्थः । (मं च णं ति) इतश्च (कबुखए नारए सि) एतनामा
एयमद्वं पिवेदेहि,कएहेणं परं वासुदेवे दोवईए देवीए मग्गतापसः । शह कचिद् यावरकरणादिदंश्यम्-“दंसणेणं अक्ष भदप " भरूदर्शनमित्यर्थः। ( विणीए अंतो अंतो य कमु.
एगवेमणं करेजा, अनहा न नजद दोबईए देवीए सुई सहियर ) अन्तराऽन्तरा दुष्पचित्तः, केलीप्रियस्वादित्य
वा सुई वा पवित्ति वा अवनज्जा । तर णं सा कुंती देवी र्थः । (मज्फत्थनवस्थिए यत्ति) माध्यस्थ्य समताम- पंकुए रए एवं वुत्ता समाणी. जाव पटिमुणेति, पमि. भ्युपगतो, व्रतग्रहणत इति भावः । ( अजीणसोम्मपियदसण सुरुवे) मालीनानामाश्रितानां सौम्यम प्रियं चद
सुपत्ता एहाया कयवझिकम्पा इत्थिखंधवरगया इत्यिणाशनं यस्य स तथा । (अमलसगलपरिढिए) अमलिनं सक.
उरणयरं मऊ मऊणं णिग्गच्छाणिग्गाश्त्ता कुरुजबमबकाशक वा खएडवल्कवास इति गस्यते।परिहितंति भवयं ए मकेणं जेणेव मुरडा जाणवए जेणेव बार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org