SearchBrowseAboutContactDonate
Page Preview
Page 1268
Loading...
Download File
Download File
Page Text
________________ (२५ ) माभिधानराजन्धः । दुवई बहवे रायसहस्से विउलेणं असणं पाणं खाइमं साइमं | बेहिं अवदवा सपाणी मम णो आढाति० जाब नो पज्जुपुप्फवस्था सक्कारेति, संमाणेति, सम्माणेत्ता जाव पढिवि- वासति, तं सेयं खलु ममं दोवईए देवीए विपियं करित्तए सन्जेति । तए णं ताई वासुदेवपामुक्खाई बहूरायाईजा- ति कडु एवं संपेहेति, संपेहेत्ता पंकुरायं आपुच्चति, आपुव पडिगयाई। तए ण ते पंच पंडवा दोबईए देवीए सकिं चमत्ता नप्पणियं विजं आवाहे।ताए उकिट्ठाएजाव कल्लाकल्लिं वारंवारेणं जराबाई जोगभोगाई नाव विहरति । विजाहरगहए लवणममुई मऊ मऊकेणं पुरत्यानिमुहे वीईव. तए से पंहुए राया अछाया कयाइ पंचहि मवेडिं.कुंती देवी यइ,उवपचे यावि होत्या । तेस कालेणं तेणं समएणं धादोवईए देवीए मकिं अंनेचरपरियालससिंपरिखुडा सी यईसके दीवे पुरच्छिमदाहिण हजरहवासे अवरकका नाम हासणवरगया विहरति । इमं च णं कच्च्ब र नारए दंसपोणं रायहाणी होत्था । तत्थ णं अवरकंकाए रायहाणीए पउमणाअइजदए विणीए अंतो अंतोय कबुसहियए ममत्थ उव भेणामं राया होत्या महया हिमवंतवमओ।तस्सणं पउमणात्यिए य अवीणसोम्मपियदंसणे सुरूवे अमइलसगलप जस्स रमो सत्त देवीसयाई अवरोधे होत्या। तस्स णं पउमरािहिए कालमियचम्मनत्तरामंगरइयवच्छे दमकममहत्ये नाभस्स रस्मो पुत्ते मुणाने पाम पुचे जुबराया विदोत्या। जमामउडदित्तासिरप जम्मोवइयगणेत्तियभंजमेहनवागाधर तएणं से,पउमणाने राया अंतेउरसि अवरोधे संपरिखडे सीहत्यकयकच्चनीए पियगंधब्बे धरणिगोयरप्पहाणे संवर-| हासणवरणए विहरति । तए णं से कच्चुब्लनारए जेणेव णावरणि उयवयणप्पयणिलेसिणीसु य संकामणिमाजिओ अवरकंका रायहाणी जेणेव पउमनाभस्म रछो भवणे तेणेगपएणत्तिगमणीयंजणीमु य बहुसु विज्जाहरीसु विज्ञासु व उवागच्छइ, नवागच्चइत्ता पनमणाजस्स एणो जवणंविस्मयजसे इहे रामस्स य केसवस्स य पज्जुएषपईवसं सि भत्ति वेगेणं समोवइए । तए से पमनाने राया वअनिरुकनिसहरस्सुयसारणगय मुमुहदुम्मुहाईणं जायवाणं कच्जुननारयं एज्जमाणं पासति, पासइचा भासणाओ अट्ठाण य कुमारकोमीण हिययदइए संथवए कन्नहजुर अन्भुट्ठति,अग्घेणंजाव प्रासणेणं उवनिमंते । तए णं कोलाहलप्पिए भमणाभिलासी बद्दस असमरेसु य संपरा। से कच्चुननारए उदगपरिपोसियाए दन्जोपरि पम्वत्थएसुदंसागरए समंती का सदक्खिाएं अणुगवेसमाणे अ. याए निसियाए निसीय३० जाव कुसलोदंतं प्रापुच्छति । समाहिकरे दमारवरवीर पुरिसतेयोकवझवगाणं आमतेऊणं तं तएणं से पउमनाने राया णियोरोहे जायविम्हए कच्छु. भगवई एकमाणं गगणगमणदच्छं नप्पणियं आवाहइत्ता बनारयं एवं बयासी-तुमं देवाणप्पिया! बहूणि गामाणिक गगतलमजिलंघयंतो गामागरनगरखेडकन्चममबदोणमु- जाब गिहाई अणुप्पविससितं अस्थियाइं वे कहिं वि देवाहपट्टणसंवाहसहस्समंमियं थिमियमेइणीयं णिन्जयजण- णुप्पिया! एग्सिए ओरोधे दिहपुन्चे, जारिसरणं मम अ पदं वमुहं अोलोईतो रम्मं हरियाणारं एयरं वागए, वरोधे । तर णं से कच्चुलनारए पउमेणं रखा एवं बुत्ते समाणे पंकुरायनवासि अइवेगेणं समोवय । तर से पंकुराया ईसिं विहसियं करेति, करेत्ता एवं बयासी-सरिसेणं तुम कच्चुलनारयं एज्जमाणं पासति, पासइत्ता पंचहि पंवहिं पउमनाभा! तस्स अगमददुरस्स। के णं देगणुप्पिया! मे अकुंतीए देवीए सम् िआसणाओ अन्नद्वेति, कच्छचना- गमददरे ? एवं बयासी।जहा महिलणाए। एवं खलु देवाणु. स्यं सत्तढण्याईपच्चुग्गच्छतिक्खुत्तो प्रायाहिणं पयाहि- पिया! जंघद्दीने दी भारहे वामे हत्यिणाउरे एयर - णं करोति, करेत्ता बंदइ, नमसइ, नमंसश्त्ता महरिहेणं वयस्स रमो ध्या चुलणीए देवीए अचया पंफुस्स मुपहा आसणेणं उपनिमंतेति । तए णं से कच्चलनारए नदगप- पंचएहं पंडवाणं भारिया दोबई णाम देवी रूबेख य० जाव रिपोसियाए दन्नोवरि पव्वत्थयाए निसियाए निसी- उक्विटा नक्किडसरीरा,दोवईए देवीए विधस्स चि पायंगुहस्म यति, निसीयत्ता पंडुरायं रज्जे यजाव अंते नरे य कुस- अयं तव अवरोहे सयमं कझं ण अग्यः त्ति का पनमणाभं लोदंतं पुच्छति । तए पं से पंगुर राया कुंती देवी पंच य रायं श्रापुच्छति, आपुच्छरमा बार पबिगए । तर एं से पंकचा कच्चुलनारयं आदति० जाव पज्जुवासंति । तए णं पनपणाने राया कसनारयतिर एयमई सोचा णिमा दोबई देवी कच्चुलनारयं असंजय अविस्य अप्पडिहय- सम्म दोवईए देवीए रूवे प लावले य नोब्बणे य अपञ्चक्खायपावकम्मे त्ति कडु नो आढातिनाव जो पज्जु- मच्चिए गिक जागेव पोसहसाला तेणेव उवागच्छइ, - चासति । तए णं तस्स कच्चुनारयस्स इमेयारूवे अन्नात्य- वागच्चइत्ता पोसहसालं जाव तं मुख्यसंगइयं देवं एवं बए चिंतिए पस्थिए मणोगयसंकप्पे समुप्पज्जित्था-अहो यासी-एवं खबु देवाणुप्पिया! जंबुद्दीचे दीवे भारहे वासे णं दोबई देवी रूवेणू या जाव झावोण य पंच पंढ- हत्यिणारे एयरे जान सहीरा, तंइच्छामि देवाणप्पि. ६४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy