SearchBrowseAboutContactDonate
Page Preview
Page 1267
Loading...
Download File
Download File
Page Text
________________ दुवई (२५००) दुवई अनिधानराजेन्डः। विनृसियं करेंति, किं ते बरपायपत्तनेउर० जाव चेडिया कलसेहिं मज्जावेति, मज्जावेत्ता अग्निहोमं करोति, करेचकवानमयहरगदपरिक्खित्ता अंतेनरानो परिणि त्ता पंचएहं पंवाणं दावईए य पाणिग्गहणं कारावेइ । क्खमति, पमिणिक्खमइत्ता जेणेव बाहिरिया उबट्ठाणसाला तए णं से दुवए राया दोवईए रायवरकमाए इमं एजेोव चाउग्घंटे आमरहे तेणेव उवागच्छद, नवागच्छइत्ता यारूवं पीइदाणं दलयति । तं जहा-अट्ट हिरमकोमीओ किड्डावियाए बेहियाए सकि चानुग्घंटं पासरहं सुरूह- जाव अस पेसणकारीओ, अट्ट दामीचे डीओ, अप्न च ति । तए णं मे धट्ठज्जाणे कुमारे दोवईए रायवरकन्नाए सा-| विपुलं घणकणगल जाव दलयति । तए से दुवए राया रत्ययं करति । तए णं सा दोबई रायवरकामा कंपिन पुरंण. ताई वासुदेवपामोक्खाई विउलेणं असणं पाणं खाइम यरं मऊ मऊकेणं जेणेव संयंवरमंमवे तेणेच नागच्छइ, साइमं वत्यगंधजाव पडिविसजेति । तप णं से पंसुए रानवगच्छदत्ता रहं ठवे वेत्ता रहाओ पच्चोरुहति, या तसिं वासुदेवपामुक्खाणं बहूर्ण रायसहस्साणं करयन पच्चोरुहत्ता किड्डावियाए सेहियाए सकिं सयंवरमंडवं जाव एनं बयासी-एवं खलु देवाणुप्पिया ! हथिणाअणुप्पविमति, अप्पविमत्ता करयन तसिं वासुदेवपामो जरे णगरे पंचएहं पंवाणं दावइए देवीए कस्माणकरे क्खाणं बहूगणं रायवरसहस्साणं पणाम करेति । तए णं सा भविस्सति, तं तुम्भे ण देवाणुप्पिया ! ममं - दोबई रायवरकत्सा एग महं गिरिदामगं,किं ते पामग्रम गिएहमाणा समोसरह । तए णं ते वासुदेवपामुक्खा पत्तेयं नियं चंपय जाव सत्तच्च्याईहिं गंधकृणिम्मुयंतं परमसुहफासं दरिसणिज गिएहति । तए णं सा किड्डाविया सु पत्तेय. जाव पहारेत्यगमणाए । तए णं से पंगुर राया कोमुंबियपुरिसे सद्दावेति, सद्दानेत्ता एवं बयासी-गच्छह रूवाजाव वामहत्येणं चिदगं दप्पाणं गहेकाण सा सल णं तुब्भे देवाणुप्पियाहित्थियाउरे गरे पंचएह पंवा नियं दप्पणसंकंतबिदलिए य से दाहिणेणं हत्येणं पंच पासायसिए करेह,अब्भुग्गयत्नृभिय० वमोजाव दरिसेइ पवररायसीहे फुमविसयविसुद्धरिजियगंभीरमहरभ पमिरुवे । तएणं ते को कुंबियपुरिसा पमिमुणेति जाव का. णिया मा तेसिं मवेसिं पत्थिवाणं अम्मापिनणं बंससत्त राति । तए णं से पंमुए राया पंचहिं पंवोहि दोबईप देवीए सामत्यगोत्तविकतिकनिबहुविहागममाहप्परूव [जोवणगु स िहयगयरहसंपरिचुढे कंपिल पुराओ पडिणिक्खमति, णलावम] कुलसीलजाणिया कित्तणं करोति, पढ़मं च ताव पमिणिक्खमश्ता जेणेच हत्यिशाउरे तेणेव नवागए । तए वएिहपुंगवाणं दसारबरवीरपुरिसाणं तिल्लोकबलवगाणं से पंडुए राया तेसिं वासुदेवपामुक्खाएं आगमणं जाणेत्ता सत्तुसयसहस्त्राणं माणोवमद्दगाणं भवसिछियवरपुमरी कोबियपुरिसे सद्दावेति, सद्दावेत्ता एवं बयासी-गच्छह एं पाणं चिन्मगाणं वनवीरियरूवजोबाणगुणलावधकित्ति तुम्भे देवाणुपिया! हत्यिणाउरस्स एयरस्स बहिया वासुया कित्तणं करेति । ततो पुणो उग्गसेणमाईणं जायवाणं जाणइ य सोहग्गरूवकालयवरेहिं वरपुरिसगंधहत्यीणं जो देवपामुक्खाण बहूर्ण रायसहस्साणं आवामे करेह,अणेगवं नसय तहेव० जाच पञ्चप्पिणंति । तए णं ते वासुदेवपामुक्खा हु ते होइ हिययदइओ । तए णं सा दोबई रायवरकस्मगा। बहवे रायसहस्सा हरियणाउरे ण यरे तेणेव उवागच्छति । बहू रायवरसहस्साणं मझ मज्जेसं समइत्थमाणी तपणं से पंमुए राया ते वासुदेवपामुक्खाजाव आगए जासमइत्यमाणी पुबकयणियाणेणं चोइज्जमाणी चोइज्जमा णेत्ता हतुढे एहाए कयवनिकम्मे जहा वए राया जहाणी जेणेव पंच पंवा तेणेच नवागच्छ,नबागच्छइत्ता ते. रिहं आवासे दनयति । तए णं ते वासुदेवपामुक्खा बहपंचपंडचे तेणं दसवणं कुमुपदामेणं आवेढियपरिवेढियं बे रायसहस्सा जेणेव सयाई प्रावासाई तेणेव नवागच्छंति, करोति,करेत्ता एवं बयासी-एए णं मए पंच पंकबा चरि उवागच्चत्ता तहेव० जाच विहरति । तए णं से पंमुए राया पा। तए ण ताई वासुदेवपामोक्खाणि बहूणि रायसहस्माणि महया महया सद्देणं नग्घोसेमाणे जग्योसेमाणे एवं हत्थिणारं एयरं मऊ मज्जेणं अणुप्पविसम, अणुप्पवि सइत्ता काटुंबियपुरिसे सदावति, सहावेत्ता एवं बयासीचयंति-मुवरियं खलु जो दोवईए रायवरकमाए त्ति कटु सयंवरमंडवामो पक्षिणिक्खमंति, पमिणिक्खमित्ता जेगेव तुम्भे गं देवाणप्पिया ! विठलं असणं पार्ण खाइमं साइमं सयाई आवासे तेणेच नवागच्छति । तए णं धज्जुणे कु तहेव जाव नवणेति । तए णं ते वासुदेवपामुक्खा बहवे मारे पंचमचे दोबई च रायवरकामं चा उग्घंटे पासरहं राया एहाया कयवलिकम्मा तं विनलं असणं पाणं खादुरूहति, दुरूहेत्ता कंपिल्लपुरं मऊ मज्केणं जाव सयं । इमं साइमं तहेव जाव विहरांत । तए णं से पंमुए राया ते भवणं अणुप्पविसति । तपएंवए राया पंचवे दोव | पंचपंढवे दोवई च देविं पट्टयं दुरूहति, से यापीएहिं कलसेपिंच रायवरकथं पट्टे दुमदति, दुरूहिचा सेयापीपहिं हिं एहावेति, कलाकं करोति, करेत्ता ते वासुदेवपामोक्खे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy