SearchBrowseAboutContactDonate
Page Preview
Page 1230
Loading...
Download File
Download File
Page Text
________________ (२५५१) दुक्खक्खध अनिधानराजेन्द्रः। दुक्खि (ण) दुक्खक्खध-दुःखस्कन्ध-पुं० । असातोदयपरम्परायाम, सूत्र० | दुक्खरिय-दुष्करिक-पुं० । दासे, नि० चू०१६ २० । र ६०१ अ० उ०। दुक्खरिया-मुष्करिका-स्त्री० । दास्याम्. महाश्राद्धयाम, नि. दुक्खक्खम-दुःखक्षम-त्रि०। पुःस्त्रसहे, दुःखमसातवेदनीयो- चू० १६ उ० । वेश्यायां च । नि० चू०१ उ० । दयस्तदुदीर्ण सम्यक् मते सहते न वैक्तव्यमुपयाति नापिन-दुक्खविमोक्ख-दुःखविमोक्ष-पुं० । घातिकर्मभवोपनाहिकमदउपशमार्थ वैद्यौषधाऽऽदि मृग्यते । आचा०२ श्रु०४ चू०१ अ० विमोके, पं० १०४ द्वार। झुकावक्खय-दुःखवय-पुं०। शारीरमानसानेकक्लेशविलये, पादुक्ख विमोक्खय-दुःखविमोक्षक-पुं० । दुःखविमोचके, सूत्र. १ दुक्खक्खव-दुःखक्षय-पुं० । दुःखमसुखं तत्कारणत्वाद्वा कर्म| ध्रु० १ ० २ ०० । तत् कपयतीति दुःख कयः। प्रमुख कये, स्था.४०१०। दुक्खविमोयग-दुःखविमोचक-पुं० । अष्टप्रकारकाऊपनेतरि, दुक्खग्महण-दुःखग्रहण-न । दुःखसकटे, पं०व०१द्वार। | सूत्र० १ श्रु० ए०। दुक्खंत-दुःखान्त-त्रि० । दुःखानामन्तो खान्तः । दुःखा- | दुक्खसंजव-दुःखसंभव-पुं०। दुःखस्य संभवो येषु ते दुःखसवसाने, बो० १६ विव।। म्नवाः । दुःखन्नाजनेषु, दुःखं करोति ततो दुःखयतीति वा दुःखं दुक्खंतकर दुःखान्तकर-त्रि० । असुखस्य तद्धेतुनूतस्य भवस्य पापकर्म, ततः संनय उत्पत्तिर्येषां ते दुःखसम्भवाः । पापकर्मकर्मणो वा विनाशकारिणि, पश्चा० १४ विव० । जेषु, उत्त० ६ ०। दुक्खत्त-दु:खाऽऽर्त-त्रि० । दुःखपीडिते, प्रव०६हार। । दुक्खसंभार-दुःखसम्भार-पुं० । दुःखधाहुल्ये, प्रश्न. ३ मा. ध०द्वार। दुक्खत्तगवेसण-दुःखाऽऽनगवेषण-101 पुःखाऽऽतस्य दुःखपीमितस्य गवेषणमौषधाऽऽदिना प्रतिजागरणं दुःस्वाऽऽर्सगवेषः । दुक्खसमुदीरण-दुःखसमुदीरण-त्रि० । असुखप्रवर्तके, प्रश्न णम् । प्रब ६ द्वार । दुःखितस्य प्रतीकारकरणे, पश्चा० ३ श्राश्र० द्वार। १६ विव०। दुक्खसह-दुःखसह-त्रि०। परीषहोपसर्गकृतं दुःखं सहते इति दुक्खपडिकूल-दुःखप्रतिकून-त्रि० । पुःखद्वेषिणि, प्राचा० १॥ दुःखसहः। प्राचा० १६०० अ०४००परीषहजेतरि, दश्रु० २ ० ३ उ०। श०७० दुक्खपरंपरा-दुःखपरम्परा-स्त्री० । दुःखजन्ममरणेषु वियोगा- सुक्खावणता-दुःखापनता-स्त्री० ताशब्दोऽत्र प्राकृतः। मरणअदिरूपासु संकष्टश्रेणिषु, भातु। सक्कणदुःखप्रापणायाम, इष्टवियोगाऽऽदिदुःखहेतुप्रापणायां च । दुक्ख परंपराणिवेयण-दुःखपरम्परा निवेदन-नाखानां शा. न०३ श०३०। रीरमानसाशमलकणानां प्रवाहह्मरूपणे, श्रातु० । दुक्खाविजंत-दुःखाप्यमान-त्रि० । दुःखमनुन्नाव्यमाने, प्रा० दुक्खपालिया-दुःखपालिता-स्त्री० । दुःखेन पालयितुं शक्यायां म.१ .खपम् । बालावस्थायाम, तं०। दुक्खासिया-दुःखासिका-स्त्री० । उपसर्गाऽऽदिसम्पायवेदना. दुक्खफास-दुःखस्पर्श-पुं० । दुःखं स्पृरातीति दुःखस्पर्शः । - याम, स्था० ३ ०४०। आचा। • सातोदयविपाकिनि, सूत्र० १ श्रु०८ ० । दुक्खाहह-दुःखाऽऽहुत-त्रि० । दुःखेनाऽऽहियते इति दुःस्वा. हृतम् । दुःखोत्पाद्ये, उत्त० ७ अ०। सुक्खजय-दुःखभय-त्रि० । दुःखान्मरणाऽऽदिरूपाद्यमेषा. मिति दुःखभयाः । मरणाऽऽदिभीतेषु, स्था०३ ठा०२०। दुक्खि (ण)-दु:खिन्-त्रि० । दुःखमसातवेदनीयमुदयेन यत् दुक्खमज्जिय-अर्जितदान-पुं० । अर्जितमुपार्जितं दुःख यैस्ते प्राप्तं तत्कारणं वा दुःखयतीति दुःखं, तदस्यास्तीति दुःखी। अर्जितदुःखाः । मकारोऽनाक्षणिकः, प्राकृतत्वात्परनिपातः।स. दुःखविशिष्टे, सूत्र० १ श्रु० २ १०३ न० । प्राचा। श्चित दुःखे, नत्त० ६ अ०। दुक्खी मोहे पुणो पुणो, निविदेज मिलाघ पूयणं । दुक्खमत्ता-दुःखमात्रा-स्त्री.। दुःखसेशे, प्राचा०१० ३ एवं सहितेऽहिपासए, आयतुलं पालेहि संजए ॥१॥ अ०४ उ०। दुःखमसातवेदनीयोदयेन यत्प्राप्त, तत्कारणं वा, दुःखयतीति दुक्खमा-दुःषमा-स्त्री। अधमकालाख्यायाम, दश० १ चू। दुःखं, तदस्यास्तीति दुःखी सन् प्राणी पौन:पुन्येन मोह यामुक्खमोक्ख-दुःखमोक्ष-त्रि० । दुःस्त्रानामसातोदयजनितानां ति सदसद्विवकविकलो भवति । श्दमुक्तं भवति-असातादविनाशे, सूत्र० १ श्रु० १३ अ०। याद दुरस्त्र मनुजवनातों मूढस्तत्करोति येन पुनः पुनः सुखी संसारसागरमनन्तमस्येति तदेवन्तं मोई परित्यज्य सम्यगुदुक्खर-दुष्कर-त्रि । दुःखेन क्रियते इति दुष्करः । दुरनुष्ठाने स्थाननोत्थाय निर्वद्येत जुगुप्सेत परिहरेदात्मश्लाघां स्तुतिरूउत्त० ३ अ०। पाम,तथा पूजनं बस्त्राऽऽदिवाभरूपं परिहरेत् । एनमनन्तरोक्त. दुक्खरक्खिया-दुःखरक्षिता-स्त्री० । कष्टेन रकणयोग्यायाम्, रीत्या परिवर्तमानः सह हितेन वर्तत इति सहितो ज्ञाना"दुस्वरक्खियाओ।" तं । दुःखरकिताः कष्टेन रक्कणयोग्या | दियुक्तो वा संयतः प्रवजितोऽपरप्राणिनिः सुखायिनिरात्मयौवनावस्थायां (ब्रिया)। तुलामात्मतुल्यतां दुःखामियत्वसुखपियस्वरूपामधिकं पश्येत. Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy