SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ दुक्ख (२५५०) प्राभिधानराजन्धः । दुक्ख पुरणाहिं के मुपामेस, कंमू मे अन्नहा णो उवस्समे। गम्भात्रा नीहरंतस्स, जोणिजंतुनिपीलणे। ता एयस्मुबसाएणं, गोयम ! णिसुणेमु जं करे।। सबसाहाम्सनं सुक्खं, कोडाकोमीगुणं पिघा॥२॥ चारगनिरोहवहवं-धरोगधणहरणमरणवसणाई । अहंत कुंथु वावाए, जद यो अन्नत्थ गयं भवे । मणसताबो अजसो, विग्गोवणया व माणुस्से ॥ ३॥ कंमयमाणोहि निनादी, अणुपसमं णो किलम्पए । चितासंतावेहि अ, दारिहरुमाहि ऽप्यनत्ताहिं। जड़ वावाएज तं कुंथु, कंमुयमाणो व श्यरहा। सद्धण वि माणुस्सं, मरंति केई सुनिम्विमा ॥४॥ तो तं अइरोदकाणम्मि, पविहं णिच्चयो मुणे॥ ईसाविमायमयको-हमायुलोहीहूँ एत्रमाइदि। देवादिसमभिभूत्रा, तेसिं कत्तोसुहं नाम? ॥५॥"ध०२ अधिका श्रह किलामे तो भयणा, रोइज्माणेयरस्स ल । दुःखत्रयाभिहतस्य पुरुषस्य तदपंप तहेतुन्वाद जिज्ञासोकंमूगमाणस्स उण, देहं सुधमट्टज्माणं मुणे ॥ त्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिक चेति दुःखत्र. समजे रोकापट्ठो, नकोसं नारगाउयं । यम् । तत्राभ्यात्मिक द्विविधम-शारीरं, मानसं च । शा. दुब्जगिश्योपंगतेरिच्छं, अट्टजाणं समन्जिणे॥ रीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोकुंयुपदफरिसजणिया-प्रो सुक्खाओ नवसमित्थया। धलोजमोहे विषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपाय साध्यस्वादाध्यामिक दुःखम् । बाह्योपायसाध्यं पु:खं द्वेषाएत्थ इल्जफन्त्रीजूते, जमवत्थंतरं वए । श्राधिभौतिकमाधिदैविकं चेति । तत्राधिभौतिक-मानुषपशुविवएणमुहसावले, अइदीणविमण दुम्मणे । पतिमृगसरीसृपस्थावरनिमित्तम । प्राधिदैविकं यकरावससुन्ने वएणे य मूढदिसे, मंददरदी हनिस्ससे ।। ग्रहाऽद्यावेशहेतुकम । अनेन दुःखत्रयेण रजःपरिणामभेदेन बु. अविस्सामं दुक्खहेनयं. असुहं तेरिच्छनारयं । किवातना चेतनाशक्तः प्रतिकूलतया अभिसंबन्धोऽभिघातः। (१५) स्या। कम्मं निबंधइत्ता गं, नमिही जवपरंपरं ।। एवं खउवममाओ तं, कुंथुवइरजं दुहं। दुक्खी नंते ! दुक्खेणं फुमे । गोयमा ! दुक्खी दुक्खेणं कह कह बहुकिन्से णं, जड़ खणमेकं पि नवसमे ।। फुडे, नो अदुवखी दुक्खेणं फुमे । दुक्ख। नंते ! नेरइए ता मह किन्नेममुत्तित्तुं, सुहियं से प्राणयं । दुक्खेणं फुडे, अदुक्खी नेरइए दुक्खेण फुझे ?। गोयमा ! मन्नतो पमुइओ हिट्ठो, सत्यतिनो वि चिट्ठः ।। दुक्ख । नेरइए दुक्खेणं फुमे, नो अदुवी नेरइए दुचिंता किल निव्वुरो मि अहं, निदसियं दुक्खं पिमे।। क्खणं फुके, एवं दंमो० जाव बमाणियाएं, एवं पंच दंकंडुयणा-दिहिं सयमेव, न मुणे एवं जहा मए । मंगा नेयवा-दुक्खी दुक्खेणं फुमे, दुक्खी दुक्खं परिरोदज्काणगएण इह, अट्टकाणे तहेव य । याइयइ, दुक्खी दुक्खं उदीरे,दुक्खी दुक्खं वेएइ, दुक्खी संबग्गइत्ता न तं , पागताणंतगुणं कम ।। दुक्खं निज्जरेइ । जं वाऽणुसमयमाणवरयं, जहा राई तहा दिणं । (मुक्ती नंते ! दुक्नेणं फुझे ति) दुःस्वनिमित्तत्वाद् दुःख दुहमेवाणुभवमाणस्स, वीसामो नो वेज्ज मे॥ कर्म, तद्वान् जीवो पुःखी भदन्त ! दुःस्नेन दुःखहेतुत्वात् खशं पि नरयतिरिएसु, सागोवमसंखया। कर्मणा स्पृष्ठो बकः, (नो अदुवस्वी इत्यादि ) नो नैषा दुःखी अकर्मा दुःखेन स्पृष्टः,सिद्धस्यापि तत्प्रमादिति । ( एवं पंच रसरसविक्षन्जए हिययं, जंवा इत्यं ततो वि॥ दंगा णेयबत्ति) एवमित्यनन्तरोक्ताभिशापेन पश्च दरमका अहवा किं कुंपुजणिया, नमुक्को सो दुक्खसंकडा। नेतन्याः,तत्र दु:खी पुःखेन स्पृष्ट इत्यक नक एव (दुक्खी दुक्खं खीणऽढकम्ममरिमा मो, भवेज्ज जमेत्तेण वो।। परियाइय ति) द्वितीया,तत्र पुःखी कर्मवान् फुःखं कर्मपर्याकुंयुमुवलक्खणं शहा, सव्वं पच्चक्खदुक्ख । यं ददाति.सामम्त्यनोपादत्ते, निधत्तादि करोतीत्यर्थः । (उ दीरेश चि) तृतीयः। (बेएहत्ति) चतुर्थः। (निजरेहति) अणुनवमाणो वि जं पाणी, ण य संती तेणुक्खइ । पञ्चमः । नदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति । अन्ने वि गुरुयरे दुक्खे,सम्बेसि संसारिणं । महा०३ मा ज०७ श०१ उ०। नारकतिरश्चां दुःस्वबाहुल्यं प्रतीतमेव"अचिनिमीलणमित्तं, नस्थि सुहं दक्वमेव अणुबकं । (जीयन कृतं दुःस्वमिति 'किंजय' शब्दे तृतीयभागे ५२६ नरप नेराणं, अहोनिसं पच्चमाणाणं ॥१॥ पृष्ठे प्रतिपादितम्) जं नरप नेरआ, दुक्खं पार्वति गोयमा ! तिक्त्रं । जीवा भंते ! किं अत्तकमे दुक्खे, परकमे दुक्खे, तदु. तं पुण निगोअमज्के, अणतगुणिभं मुणेयब्वं ॥२॥" भयकमे दुक्खे ?। गोयमा ! अत्तकमे दुक्खे, पो परकमे मानुष्यके गजन्मजरामरणीवीवधाधिव्याधिदौस्याऽऽापद्रवैखितेव,देवत्वेऽपि च्यवनदास्यपगभवेयाऽऽदिभिः। ऊचेच दुक्खे,णो तदुभयकडे दुक्खे । एवंजाव वेमाणियाणं । नन " सूइंहिं अग्गिवमाहि, संनिस्स निरंतरं । १७ श०३ उ०। जारिसं गोत्रमा सुक्खं, गम्भे अट्टगुणं तभो॥१॥ जघने, दे० ना.५ वर्ग ४२ गाथा । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy