SearchBrowseAboutContactDonate
Page Preview
Page 1231
Loading...
Download File
Download File
Page Text
________________ (२५५२) दुक्खि (ण) भाभिधानराजेन्ः । श्रात्मनुल्यान् सर्वानपि प्राणिनः पालयेदिति ॥ १२ ॥ सूत्र. १ कालद्विकं च भवति बोकव्य,तथा भावे च भावविषयं च द्विक. ध्रु० २ ० ३ 30। म.एवं द्विके द्विशब्दस्य पटो भवति निक्केपः । तत्र नामद्विकं वे क्खिय-दुःखित-त्रि.। "पुःखदक्किणतीय वा" ॥८।२। ७२॥ नामनी अथवा यस्य द्विकमिति नाम नामद्धिक, स्थापनद्विकं इति संयुक्तस्य वा हः । 'दुई। दुवस्वं ।' प्रा०२ पाद। " निरो द्वे स्थापने, दिकस्य स्थापना वा द्विकम् । वो" ॥८।१।१३ ॥ इति पुरोऽन्त्यव्य जनस्य वा शुक । “दु संप्रति व्यक्केत्रकाअद्विकप्रतिपादनार्थमाहकिखनो। पुहिश्रो" प्रा० १ पाद। पुःखमसाताऽऽत्मकं जातमे. चित्तमचित्तं एके-कयस्स जे जत्तिया दुगे भेया। वामिनि पु:खिताः। जातदुःखेषु,उत्त० ३ अ.।"परदुक्खेण दु. खेत्ते दुपएसाऽऽदी, दुसमयमादी उ कामम्मि ॥ ५ ॥ क्खिा बिरक्षा।"प्रा० २ पाद । रोगाऽऽदिमिासक्तव्या- व्यतिक द्विविधम् प्रागमतो,नो आगमतश्चातत्राऽऽगमतो विकते,तं०। शब्दार्थज्ञाता,तत्र चानुपयुक्तः। नो पागमतस्तु त्रिविधम् शरीदुक्खुच्छेया (ण )-दुःखोच्छेदार्थिन-पुं० । संसारकलेशजि- रभव्यशरीरतव्यतिरिक्तभेदात् । तत्र शरीरजव्यशरीरे प्राग्व. हासुनु, द्वा० २२ द्वा० । त्। तद्व्यतिरिक्त सचित्तमचित्तं च । एकैकस्य ये यावन्तो द्विकतुकावुमेय-दुःखोन्नेय-वि० । कृच्छ्रबोध्ये, जीवा० ३३ अधि०।। नेदाः संभवन्ति ते सर्वे वक्तव्याः । ते चेमे-सचित्तं व्यं द्विक द्विधा-संसारस्थ,निवृत्तं च । संसारस्थं द्विधा-एकेन्द्रियम्,अ. मुक्खुत्त-द्विःकृत्वस्-अव्य०। द्वौ वारावित्यथे, स्था० ५ ठा० नेकेन्ऽियं च । तत्रैकेन्द्रियं पञ्चप्रकारम्-पृथिव्यप्तेजोवायुवन. २००। स्पतिभेदात् । एकैकमपि द्विधा-पयांप्तम्, अपर्याप्त च । अने. सुक्खव्वेय-दुःखोग-पुं० । दुःखाउद्वेगो यस्य स दुःखोद्वेगः।। केन्द्रियं द्विधा-विकन्डियं, पञ्चेन्द्रियं च । विकलेन्द्रियं त्रि. दुःखोद्विग्ने, " दुक्खुश्वेयसुहेसप।" सुखस्यैषकः सुखैपकः धा-द्वित्रिचतुरिन्द्रियभेदात(?) पुनः प्रत्येक द्विधा-पर्याप्तम,अप. सुःखोद्वेगनासो सुखैष कश्च दुःखोद्वेगसुखैषकः । प्राचा० १ प्तिम । पञ्चेन्द्रियं विधा-संख्यातवर्षाऽऽयुष्कम,असंख्यातवर्षाअ० २ ०३ उ०। ऽऽयुष्कं च । एकैकं द्विधा-पर्याप्तम,अपर्याप्तं च । निवृत्तमपि द्विमुखर-द्विखुर-पुं०। द्वौ खुरौ प्रतिपदं येषां ते हिखुराः। प्रशा०१ धा-अनन्तरसिद्धम,परम्परसिकं च । अथवा-सचित्तं त्रिविधम । पद । गोमहिपाऽऽदिषु,मृत्र०२ श्रु० ३ ०। उत्त० स्था० । जी०। तद्यथा-द्विपदं,चतुष्पदम् अपदंच। तत्र द्विपदं द्वौ पुरुषावित्यादि। चतुष्पदं द्वौ बलीव वित्यादि। अचित्तं द्वौ परिमाणू द्वौ द्विप्रदेसुग-ट्रिक-न । द्वैक्रियनिलये, उत्तरपदलोपादेकसमये के क्रिये शिकौ,हौ त्रिपदेशकौ,यावद् द्वौ सख्यातप्रदेशिको, द्वावनन्त. समुदिते द्विक्रिय, तदधीयते तद्वादिनो वा क्रियाः । कालने. प्रदेशिको । संख्यातस्य सङ्ख्याता नेदाः । असंख्यातस्य - देन क्रियानुजयप्ररूपिण इत्यर्थः। प्रा0 म०१०३ खण्ड । संण्यानाः। अनन्तस्य अनन्ताः। उक्तं व्यष्किम् । पाह- (खे से उत० । स्था० । द्वौ साधम्मको संविग्नसांभोगिकादिरू- दुपदेसादी) के क्षेत्रविषयं द्विप्रदेशाऽऽदि द्वाबाकाशप्रदेशावापावेकन एकस्मिन् स्थाने समुदितौ विहरतः,तत्रैकोऽन्यतरतू अ. दिशब्दाद् द्विपदेशावगाढं वा व्यं केत्रविक, नेत्रे द्विके तस्याकृत्यं स्थान प्रतिसेव्य आलोचयेत् । यद्यगीतार्थः प्रतिसेवि चस्थानात् । यदिवा--तस्य वे भारते, द्वे ऐरावते त्यातवान् ततस्तस्मै शुद्धतपो दातव्यम् । अथ गीतार्थस्तहिं यदि दिपरिग्रहः । उक्त केत्रद्विकम्। कालद्विकमाह-द्विसमयाऽऽदिक, परिदारतपोयोग्यमापन्नस्ततः परिहारतपो दद्यात्, तदनन्तरं द्वौ समयावादिशब्दाद द्वे आवशिके, द्वौ मुहर्नावित्यादिपरिग्र. स्थाप्यते विविक्तं कृत्वा प्ररूप्यते इति स्थापनीयं परिहारत- दः । भथवा-हिसमयस्थिलिकं व्यं कालहिके अवस्थानात पोयोग्यमनुष्ठानं तत् स्थापयित्वा प्ररूप्य य ापत्रः स परि- कालविंकमादिशब्दादू सावलिकास्थितिकाऽऽदिपरिग्रहः । हारतपः प्रतिपद्यते, इतरः कल्पस्थितो भवति, स एव चत. उक्तं काल हिकम। स्थानुपारिहारिकस्ततस्तेन तस्य करणीययावृष्यमित्येष सत्र. मधुना जावकिमाह-- संकेपार्थः। (भावे पसत्यमपस-स्थगं च दविधं दुयं च णायब्वं । अधुना नियुक्तिविस्तर: अविरयपमायमेव य, अपसत्यं होति दुविधं तु ॥६॥) दोमाहम्मिय छध्वा-रसेव लिंगम्मि होइ चननंगो।। भावे पसत्यमियरं, होइ पसत्यं तु नाणे णोनाणे । चत्तारि विहारम्मिन, दुविडो नावम्मि लेदोन ॥३॥ केवमउमत्य नाणे, नो नाणे दिहि चरणे य ॥६।। हिशब्दस्य, साधम्मकशब्दस्य च यथाक्रमं पद कादश नामाऽऽदयो निक्षेपाः, विशब्दस्य षट,साधमिकशब्दस्य द्वाद नावद्विकं विधा-प्रागमतो, नोबागमतश्च । तत्रागमतो शको निकेप इत्यर्थः। लिङ्गे लिविषये चतुर्भङ्गो जवति।सत्रेच द्विकसदार्थकाता, तत्र चोपयुक्तः। " उपयोगो नाचनिकेपः" पुस्त्वनिर्देशः प्राकृतत्वात् । तथा विहारे चत्वारो नामाऽऽदयो इति वचनात् । नोमागमतो द्विधा । तद्यथा--प्रशस्तम्,श्तरषा निक्षेपाः। तत्र भावे द्विविधो भेदः । एष द्वारगाथासंक्षेपार्थ।। इतरं नामाप्रशस्तम् । तदम्-रागो, वैषश्च । प्रशस्तं हिधाव्यासाय च प्रतिपदमभिधित्मः प्रथमतो दिशब्दस्य षटुनि कानं, नोकानं च। तत्रज्ञाने ज्ञानविषयं द्विकमिदमातद्यथा-कै बक्षिक, छानस्थिकं च ।नो ज्ञाने नोज्ञानविषयं हिकम-रष्टिः, क्षेपमाह चरणं चारधिः सम्यक्त्वं, चरणं चारित्रम । नाम ठवणा दविए, खेत्ते काले य होइ बोधव्यो। एतदेव सामेदं प्ररूपयति. नावे य दुगे एसो, निकखेयो चिहो होइ॥४॥ एकेक पि यतिविहं, सहाणे नस्थि स्वइऍ भइयारो। नामधिकं,स्थापनाद्विक,अध्ये अध्यविश्वयं द्विकम, पवं केत्रधिकं उक्सामिएमु दोमु अ, अइयारो होज सेसेमु ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy