SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ ( २५२५ ) अभिधानराजेन्छ । दिसा स्वाद मजीदेश अति ये जीवास्ते एकेन्द्रियादयोऽनिन्द्रियाश्च केवलिनो, ये तु जीवदेशास्ते एकेन्द्रियादीनामपदेशा अपि । जे अरूषी अभीवा से सत्तविहा पचचा । वं जहा नो धम्मत्किाए, धम्मत्थि कायस्स देसे, धम्मत्थि कायस्त पएसानो अपम्मत्यिकांप, अधम्मस्थिकायस्स देते, अ धम्पत्यास परसा नो आगासत्यिकार, आगासरिय कायस्थ देसे, आगासत्विकायस्स परसा, अकासमए । (जे अरूबी अजीवा ते सत्तविह त्ति) कथम् ? (नोधम्मस्थिकाप) अयमर्थः- धर्मास्तिकायः समस्त एवोच्यते, स च प्राची दिन जवति, तदेकदेशतत्वात्तस्याः, किं तु 'धर्मास्तिकायस्य देशः, सा सत्रेकदेशभागरूपेति तथा तस्यैव प्रदेशाः सा भवति ये दे। मकावास्याः २मधर्मास्तिकायस्थ देशः, प्रदेशाश्व २ । एवमाकाशास्तिकायस्य देशः, प्रदेशाश्च २ | श्रद्धासमयश्चेति । तदेवं सप्तप्रकारा रूप्यजीवरूपा ऐन्द्री दिगिति । अयी णं भंते! दिसा किं जीवा, जीवदेसा, जीवप्पएमा पुच्छा ? । गोयमा ! णो जीवा, जीवदेसा वि, जीवप्रसा अजीवि, अजीवदेसा वि, अजीवप्पा बि जे जीवदेखा ते णियमा एगिदियदेसा | "अमेय" इत्यादि प्रश्नः उत्तरं तु जीवा निषेधनीया विदिशामेकप्रादेशिकत्वादेकप्रदेशे च जीवानामवगाहाभावात्, अन्याप्रदेशावास्यात्तेषाम रात्र जे जीवसा ते नियमा पर्मिदिवसे ति" केद्राणां सकललोकन्यायकत्वादाने नियमादन्द्रयदेशाः सन्तीति । छावा एगिंदियदेसा य, वेइंदियस्स देसे १, अहवा एगिंदियदेसाय वेदियस्स देसा २, हवा एगिंदियदेसा य, इंद्रियाण य देना ३, ग्रहवा एगिंदियदेसा, तेईदियस्स देने एवं चैवतियभंग भासियो । एवं० जा दियाणं तियभंगो, जे जीवप्पएसा ते पियमा एगिंदिययमा, अनापििदप्पसा व बेईदिवस पएमा, अदवा एर्गिदियष्यसा प बेदियाण व परसा एवं आदिखरिरहिओ०जाव आणिदिया ने अभी से विदा प ताजा-रूपी अनीवाय जे जीवा ते चब्बा पत्ता तं जड़ा-खंधा, खंधदेसा, धप्पएमा, परमाणुपोग्गला । जे अरूवी अजीवा ते सतविद्दापाता से जहानो धम्मस्थिकाए, धम्मस्थिकायस्त देसे, धम्मत्यिकायस्स परसा, एवं अधम्मस्थिकायरूस वि० जान आागासत्यिकायस्त परसा, कासम वि दिसामु नात्य, जीत्रा देसे भंगो होइ सव्वत्य | जाणं ते! दिसा किं जीवा है। जहा धंदा तहेव रिवसेसं, या जहा अग्गेयी, वारुणी जहा इंदा, बायव्त्रा जहा - यी सोपा जहा इंदा, ईशाणी जहा अपी, विमलाए ६३३ Jain Education International दिसा जीवा जहा पीए, अजीवा जहा इंदाए, एवं समा त्रि परं वी विहा प्रकासमो न जाइ ॥ एकेन्द्र ( अहल्यादि) केन्द्रियान सफललोकव्यापकत्वादेव हीन्द्रियाणां चाल्पत्वेन क्वचिदेकस्याऽपि तस्य संभवाडुव्यते केन्द्रियाणां देशाश्व यस्य देश इति द्वियोगे प्रथमः १ अथवा एकेन्द्रियपदं तथैव दे स्वेकवचनं देश नमित द्वितीयाम बढ़ा इन्द्रियोदशेस्तां स्पृशति तदा स्यादिति अथवा देव बहुवचनान्तमि ति तृतीयः । स्थापना- एके० देशाः ३, द्वी० १ देशः १ । एके० देशाः ३, द्वी० १ देशः ३ । एके० देशाः ३, द्वी० १ देशाः ३ । एवं श्री पञ्चेन्द्रिय सह प्रत्येक भयं दृश्यम् एवं प्रदेशोऽपि वाच्यो नवरमिट न्यादिषु प्रदेपदं बहुवचनान्तमेव यतो लोकन्यापकावस्थानिन्द्रियय जीवनप्रदेशास्ते भवन्ति होकल्या पकावस्थानिन्द्रियस्य पुनर्वद्यप्येकत्र क्षेत्रप्रदेशे एक एव प्र देशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तरप्रदेशानामसख्यातानामवगाढत्वादतः सर्वेषु द्विकसंयोगेष्वाद्यविरहितं भङ्गकइयमेव जयती SSK (वि. कभङ्ग इति शेषः । ( विमलाए जीवा जहा भग्गेर्याीए ति ) विमलायामपि जीवानामनवगाहात् ( अजीवा जहा इंदाए ति ) समानवक्तव्यत्वात् एवं (तमा वित्ति) विमलावत्समा पिपाश्वर्थ॥ अथ मिलायामनिन्द्रियसम्भवास देशा उदयो युक्ताः, तमायां तु तस्यासम्भवात्कथं त इति ? उच्यते-द एमाऽऽद्यवस्थं तमाश्रित्य तस्य देशो, देशाः, प्रदेशाश्च विवक्कया तत्र पि युक्ता ययेति । अथ तमायां विशेषमाहू-वरमित्यादि) (श्रामत्रो न भारत्ति) समयव्यवहारो हि सञ्चरिष्णुयदिप्रकाशकृतः स च समाय भारतीति ताद्वासन भण्यत इति । अथ विमलायामपि नास्त्य साविति, कथं तत्र समयव्यबहारः १, इत्युच्यते- मन्दराचयवनूतस्फटिक कामे सूss प्रभासंक्रान्तिद्वारेण तत्र सञ्चरिष्णु सूर्याऽऽदि प्रकाशभावादिति । भ० १० श० १ उ० । - दिग्निदिप्रवडहारे इंदाणं भंते! दिसा किमादिया, किपवहा, कइपदेसा दिया, कइपदेसुत्तरा, कइपदेसिया, किंपज्जबसिया, किंसठिया पष्ठता? गोयमा ! इंदाणं दिसा रुपगादिया रुयगप्पा दुपदेमिया दुपदेसुत्तरा, लोगं पकुच्च श्रसंखेज्जप एसिया, अलोगं प सुपरसिया, खोग मन सादिया सज्जबसिया, प्र. लोगं पशु सादिया अपतनसिया लोगे पमुख मुरमविया, भलोग पमुच सगयसंठिया पाता। - यी जंते । दिसा किमादिया. किंपवडा, कइपएसादिया, कइपएस वित्थिष्मा, कइपएसिया, किं पज्जवसिया, किंसंटिगोमा ! अषीणं दिसा रुपगादिया रूपगप्पा एगपदेसादिया एगपदेसविस्थिमा अणुत्तरा, लोगं पमुच पथ असंखेलपदेसिया, अलोगं पमुख अतपदेसिया, लोग पहुच सादिया सज्जबसिया, अलोग पशु अपन For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy