SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ ( २५३०) अभिधानराजेन्द्रः । दिसा सिया मुतावन्निसंठिता पत्ता । जमा जहा इंदा । रई जहा अगोयी एवं जहा हंदा तहा दिसा बारि । जहा अग्गेयी तहा चचारि विदिमा मिलाप भंते! दिसा किमादिया पुच्छा ।। गोयमा ! जहा अग्गेयी, विमला णं दिसा रुयगादिया रुयगध्पवहा चउपदेसादिया दुपदेसविता अराक्षगं पमुख से जहा अोपी, बरं रूपगडिया एवं तथापि ।। ( किमादियति ) क श्रादिः प्रथमो यस्याः सा किमादिका, आदिकवि विषयेयेणापि स्यादित्यत आह-कपयहति) प्रति प्रति कः प्रवहो यस्याः सा तथा । ( कतिपएलाइयत्ति) कति प्रदेशा आदिर्यस्याः सा विदेशका कति प्रदेश उत्तरे वृ यस्याः सा तथा । (लोगं पमुश्च मुरजसंतिय त्ति) लोकान्तस्य परिमएमप्राकारखेन मुरजसंस्थानता दिशः स्यात्ततश्च लोका तं प्रतीत्य मुरज संस्थितेत्युक्तम् । एतस्य च पूर्वाऽऽदिदिशमाधिय कारकृतेयं भावना" दुसरा पहाणी तदा दाहिणवाद रूप से मुख्य दिसिद दुब्वा, मज् य तुरुं इचति न्ति । " ( मनोगं परुश्च लगकुकसं. ठियति) रुचके तुमं कल्पनीयम्, आदी सङ्कीर्णत्वात्तत उत्तरोसरं विस्तीर्णत्वादिति । भ० १३ श० ४ ० । ० । स्था० । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स बहुमज्जदे सजाए श्मीसे भार पुढवी उबरिमदेसि सुगपपरेमु एत्य णं असिम रुयगे पत्ते, जओ णं इमाओ दस दि साधो पवईति । तं जहा- पुरच्चिमा, पुरच्छिमदाहिणा, दाहिणा, दाहिणचच्चिमा, पचचिमा पर्याछमुत्तरा उत्तरा, उत्तरपुरच्छिमा, उम्रा, अहो । स्था० १० वा० । तुच्वस्य दरिद्रश्रावकस्य दिगाद्यपेचया दिश्यते यया शिष्यः सा दिगाचार्योपाध्यायापाि एगपविवयस्स जिवसुस्म कष्पति ३तरियं दिसं वा अदिवानिए, जहा या तस्स गणस्स पत्तियं सिया | एकः समानः पक्क एकपक्कः, सोऽस्यास्तीति एकपक्तिकः, प्रवज्यया श्रुतेन च स्ववर्गस्य, भिक्षोः कल्पते इत्वरां कियत्काल भाविनीम् इत्वरणमुपल कृणम्। यावत्यधिकदिशमा चार्यत्वमुपाध्यायत्वं वा अनुदाचार्योध्याय द्वितीयशब्दविकल्पार्थः उपदेषु वा तस्य वा स्वयं धारयितुं यथा वा तस्य गणस्य प्रीतिकं स्यात्, तथा वा दिशमदिशं वा दिशेत् किमुतं प्रतिपक्षमध्य यादयदेव स्वगप्रीत्याचार्या दिपायातिं कुर्यादिति पार्थः । " यासाचे तु माध्यद्वियः प्रथमतः पूर्वसूत्रेण सह संवन्धमाद निक्खिसम्म लिंगे, सातिणाएँ एहाणाऽऽदी। दिएनेमु य होइ दिसा सुविधा वि य एस संबंधी ११ " यदि लिङ्गं रजोहरणं निक्खित्तं ' परित्यक्तं नवति, ततस्त स्मिन्निक्षिप्ते सिनेपदि वा लिङ्कापरित्यागेऽपि स्मानाऽऽदेः "सा Jain Education International दिसा इजमाणे अनुमनने, मूलं नाम प्रायश्चित्तं दानेन समस्तपयो प्रविधि " स्वरूपादिक दीयते, ततोऽयधावनसूत्रानन्तरं दिसूत्रोपन्यासः, पूर्वसूत्रेण सहाऽस्य सुत्रस्य संबन्धः । साम्प्रतमेकपनियत विहो य एगपक्खी, पव्वज्ज सुए य होइ नायन्यो । सुगवाण पक्जाए कुक्षिन्याऽऽदी ||३३० ॥ द्विविधो द्विप्रकार एकपातिको भवति ज्ञातव्यः । तद्यथाप्रव्रज्यायां श्रुते च । तत्र सूत्रे सूत्रविषय एकपातिकवाचन एका समाना परस्परं वाचना येच्यः स तथा एकगुरुकुलाधीत - त्यर्थः प्रथमा बैंकपाक्षिक एकर्ती आदिदा पर्तिशिष्य सहाध्यायादिपरिग्रहः। एतदेव स्पष्टतरमाह सकुञ्जिन्त्र उ पव्वज्जा, पक्खित्तो एगवायण सुम्मि | जुतपरिकम्मे, मोहे रोगे च इरियो ।। ३२१ ।। प्रवस्यापाहिको नाम (सकुति त स्कुल उपलते स्वगणभवी स्वशिष्य त्याच यम् तपाक्षिका पुनरेकचाचः सूत्रे ग्रहणाद्यावधिक दिकसूचिता तामुभयमपि व्याया यति इत्यादि आचार्योऽज्युद्यतविहारपरिकर्मकामः, उपलक्षणमेतत् श्रभ्युद्यतमरणं वा प्रतिपत्तुमनाः। यावत्क चिकमाचार्यमुपाध्यायं वा स्थापयितुमाह-चिकित्सां वा कर्तु काम इश्वरम् | अकराभ्युद्यतमरणी वाया चकचिकावाचावाच्यावादिति शेषः मोरोगे बहुवचन द्विवेऽपि प्राकृतत्वाद आचार्य यावत्कचिका चार्यस्थापने द्विविधः- सापेक्को, निरपेक्षश्च । तथा चात्र राजदृष्टान्तः, तमेवाऽऽह दिहंतो जह राया, सावेक्खो खलु तदेव निरवेखो। साक्खो जुत्रनरिदं, वे इय गच्चुवज्झायं ॥ ३२२ ॥ दृष्टान्तोऽत्र यथा राजा । तथाहि राजा द्विविधः सावेक्को, निरपे कश्च । तत्र यः सापेक्तः स जीवन्नेव युवराजं स्थापयति, युवरा जश्य सस्थापनीयोपरिमनुका परिषत्। ततः कालगतेऽपि राचिन वैराग्यमुपजायते किंतु सद्यस्थमेव राज्यम यस्तु निरपेक्षः सन् स्थापयति सुदरा विस्थापित राशि कालगते दायादानां परस्परकलढतो राज्यं विनाशमाविशति । एवमाचार्योऽपि द्विविधः सापेको, निरपेकश्च । तत्र यो जीवन गणपरं स्थापयति तस्मिय स्थापिते कालगते ऽप्याचार्ये गच्छो न सीदति । तथा चाऽऽहइति एवं सापेकराज पनरेन्द्र सापक भाषा जीव शेवेति वाक्यशेषः, गच्छोपाध्यायं गच्छनायकं स्थापयति । पुनर्गच्छनिरपेक्षः सन् आचार्य जीवन् स्थापयति । तस्मिन् कालगते परस्पर कलह भावतो गच्छो विनाशमुपयाति, तस्माद् जीवत्येव गणधरे आचार्य उपाध्यायो वा स्थापयितव्यः । सामाचार्योपाध्यावस्थापनाविषयमादगणहरपाजग्गासति, पमापकाते व कागते । येराण पगार्सेती, जावो न ठावितो तत्थ ॥ ३२३ ॥ गणधरस्य गणधरपदस्य प्रायोग्यो गणधरप्रायोग्यस्तस्यासति प्रभावे अथापि वाचायें काम For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy