SearchBrowseAboutContactDonate
Page Preview
Page 1207
Loading...
Download File
Download File
Page Text
________________ (२५२०) दिसा अभिधानराजेन्द्रः। दिसा दिनकणः,कालसंयोगो वर्तनाऽऽदिकाबवणानुनूतिमरणयोगो वप्रत्ययावधिपके तु नारकज्योतिष्कास्तिर्यगवधयो, भवनपतिघा, दर्शनेनावश्यादिना प्रत्यक्षप्रमाण नूतेनाभिगमो बोधो दर्श. व्यन्तरा विधयो, वैमानिकास्वधोऽवधयः, शेषा निरवधय नाभिगमः.एवं ज्ञानानिगमः जीवानां झेयानामवध्यादिनैवाभिग. पवेति भावना । विवकाप्रधानानि च प्रायोऽन्यत्राऽपि सूत्राणीमो जीवाभिगम इति।" तिहि दिसाहि जीवाणं अजीवानिगमे ति । स्था० ६ ०। पन्नते। तं जहा-उठा,अहो,तिरिया।"एवं सर्वत्राजिलापनीयमिति रायगिहे. जाव एवं वयासी-किमियं भंते ! पाईणे त्ति पदर्शनार्थपरिपूर्णान्त्यसूत्रानिधानमिति । एतान्यजीवानिगमान्ता बुच । गोयमा ! जीवा चेक, अजीव चेव । किनि सामान्यजीवसूत्राणि । चतुर्विंशतिदएमकचिन्तायां तु नारका. मियं मंते ! पमीणे ति पवुच्चइ ? । गोयमा! एवं दिपदेषु दिकत्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्ये. नासम्भवात,पञ्चेन्जियतिर्थ मनुष्येषु च तत्संजवात् । तदतिदे चेव । एवं च दाहिणा, एवं च नदीणा, एवं नश, एवं शमाह-(एवमित्यादि ) यथा सामान्यसूत्रेषु गत्यादीनि त्रयो- अहो वि | का पं भंते ! दिसाओ पात्ताओ। गोयमा ! दशपदानि दिक्त्रयेऽजिहितान्येवं पञ्चेन्द्रियतियम्मनुष्येषु इति दस दिसाओ पम्पत्ताो । तं जहा-पुरच्चिमा, पुरनावः। एवं नैतानि शितिसुत्राणि नवन्तीति । अथैषां नारका. च्छिमदाहिणा, दाहिणा, दाहिणपञ्चच्छिमा, पञ्चच्छिमा, ऽऽदिषु कथमसम्नव इति?,नच्यते-नारकाऽऽदीनां द्वाविंशतेजीयविशेषाणां नारकदेवेषुत्पादाभावादधिोदिशोर्विवक्षया गया. पञ्चच्छिमुत्तरा, उत्तरा, उत्तरपुरच्छिमा, ना, अहो॥ गस्पोरभावःतथा दर्शनशान जीवाजीवाभिगमा गुणप्रत्यया अब. (किमिय भंते ! पाइण त्ति पचत्ति ) किमेतद्वस्तु य. ध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव । भवप्रत्ययावधिपके तु प्रागेव प्राचीनं दिग्विवक्षायां प्राचीना प्राची पूर्वति प्रोच्यते ?. नारकज्योतिषकास्तिर्यगवधयो भवनपतिव्यन्तरा ऊविधयो उत्तरं तु जीवाश्चैवाऽजीवाश्चैव जीवाजीवरूपा प्राची, तत्र वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां स्ववधि - जीवा पकेजियादयोऽजीवास्तु धर्मास्तिकायाऽऽविदेशा55. स्येवेति । स्था० ३ ग. २०। दया। इदमुक्तं भवति-प्राच्यां दिशि जीधा अजीवाश्च सन्तीति। बमभिर्दिभिश्च गत्यागती प्रवर्तते-- एयंसि ण नंते ! दसाहं दिसामं का नामधेजा पशकहिं दिसाहिं जीवाणं गई पत्तः। तं जहा-पाणाए ता। गोयमा ! दस नामधेज्जा पप्पत्ता । तं जहा-" इंदा जान अहाए, एवमागई बकंती आहारे वुधी निवती वि- अग्गेयी य जमा, य नेरई वारुणी य वापव्या । सोमा गुब्बणा गइपरियाए समुग्याए कानसंजोगे दंसणानिगमे ईसाणीया, विमला य तमा य बोधव्या ॥१॥" जीवाऽभिगमे अजीवाभिगमे, एवं पंचेंदियतिरिक्खजोणि | (इदेत्यादि ) इम्रो देवता यस्याः सन्जी,अग्निदेवता यस्याः याण वि, मास्सा वि॥ सा आग्नेयी, एवं यमो देवता याम्या, नितिदेवता नर्ऋती, षमभिर्दिभिर्जीवानां गतिरुत्पत्तिस्थानं गमनं प्रवर्तते । अनु वरुणो देवता वारुणी, वायुदेवता वायव्या,सोमदेवता सौम्या, श्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि । नवरं ईशानदेवता ऐशानी, विमलतया विमला, तमा रात्रिस्तदाका. गतिरागतिश्च । प्रज्ञापकस्थानापेकिरायौ प्रसिद्ध एव, ट्युत्का. रस्वात्तमाऽधकारेत्यर्थः, अत्र ऐन्द्री पूर्वा, शेषाः क्रमेण, विमला तुद्धे, तमा पुनरधोदिगिति, इहच दिशः शकटाद्धसंस्थिताः, तिरुत्पत्तिस्थानप्राप्तस्थोत्पाद, सोऽपि ऋजुगतौ षट्स्वेव दिनु, तथा श्राहारः प्रतीतः, सोऽपि पदम्वेव दिक्कु,पत व्यवस्थितप्रदे. विदिशस्तु मुक्तावल्या काराः, ऊर्द्धाधोदिशा च रुचकाकारे । शावगाढपुजलानामेव जीयेन स्पर्शनात्, स्पृशनामेवाऽऽहरणा. भाह च-"सगमुकिसंग्यिाश्रो, महादिसानो हबंति चत्तादित्येवं पदिकता यथासं नवं वृध्यादिष्वप्योति । तथा वृद्धि रि। मुत्तावली य चउरो, दो चेव य होति रुयगनिभा।"(४६) शरीरस्य, निवृष्टिनिस्तस्यैव, विकुर्बणा वैक्रियकरणं, गतिप. इति (प्राचा०) र्यायो गमनमात्रं न परलोकगमनरूपः, तस्य गत्यागतिग्रहणेन इंदा ते ! दिसा किं जीवा जीवदेसा जीवप्पामा: गृहीनत्वादितिासमुद्धातो वेदनाऽऽदिका सप्तविधः,काससंयोगः अजीवा, अजीवदेसा, अजीवपएसा ?। गोयमा ! जीवा वि, समयकेत्रमध्ये आदित्याऽऽदिप्रकाशसंबन्धनकण,दर्शनं सामा- तं चेव. जाव अजीवप्पएसा वि। जे जीवा ते शियम एन्यग्राही बोधः, तच्चे गुणप्रत्ययावध्यादिप्रत्यक्तरूपं, तेनाभिगमो वस्तुनः परिच्छेदस्तत्प्राप्तिा दर्शनाजिगमः। एवं ज्ञानाभिग. गिदिया वेशंदिया० जाव पंचिंदिया अगिदिया; जे जीवमोऽपि. जीवाभिगमः सरवाऽजिगमो, गुणप्रत्ययावध्यादिप्रत्यक देमा ते णियम एनिंदियदेमा० जान अएिंदियदेमा, जे तः। अजीचाभिगमः पुद्गवास्तिकायाऽऽद्यनिगमः सोऽपि तथैवे. जीवप्पएसा तेणियमं एगिदिशप्पएसा० जाय अस्तिदिति। एवमिति,तथा "हिं दिनाहिं जीवाणं गई पवत्तइ" इत्या- यापएमा । जे अजीचा ते विहा पाता । तं जहा-रूपी दिसूत्रागयुक्तानि । एवं चतुरिक्षतिदग कचिन्तायाम्--"पंचिदि अजीवा, अरूवी अगीवा य । जे रूची अजावा ते चउयनिरिक्ष जोणियाणं कह दिसाहि गई।" इत्यादीन्यपि वा. च्यानि । तथा मनुष्यस्वारयपि, शेषेषु नारकाऽऽदिपदेषु षट्सु बिहा पासत्ता । तं जहा-खंधा, खंधदेसा, बंधप्पएसा,पदिच गत्यादीनां सामस्त्येनासंजयः। तथादि-नारकाऽऽदीनां द्वा रमाणुपोग्गला। विशने वविशेषाणां नारकदेवेपूत्पादाजावादद्धधादिशोर्षिय- (जीवा चीत्यादि) ऐन्धी दिग् जीवाः, तस्यां जीवानामस्तिक्षया गत्यागस्योरभावः, तथा दर्शनझानजीवाऽजीवानिगमा त्वात् । एवं जीवदेशाः,जीवप्रदेशाश्चेति । तथा अजीचानां - गुगप्रत्ययावधिज क्षणाप्रत्यकलन्तानरूपा न सन्त्येव, तेषां भ. | साउदीनामस्तित्वाइजीयाः, धर्मास्तिकायादिदेशानां पुनर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy