SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ (२५१) दित्तचित्त अभिधानराजेन्दः । दित्ता उक्तो लौकिको दीप्तचित्तो, लोकोत्तरिकमाह- . हर्द्धिकस्य, विद्याऽऽदि, मादिशब्दाद् मन्त्रचूर्णाऽऽदिपरिग्रहः, महऽज्जयण भत्तखीरे, कंबलगपमिग्गहे फलगसके । यावत्कर्मापि प्रयुज्य, ततोऽवमतरस्य विशिष्टप्रासादाऽऽदि. संपादने तस्यापनाजना संपादनीया, येन प्रगुणो भवति । पासाए कप्प, वायं काऊण वा दित्तो ।। १५८ ।। ततः पश्चाविद्याऽऽदिप्रयोगजनितपापविशुध्ये विशोधिःप्रायमहाध्ययनं पौएमरीकाऽऽदिकं दिवसेन,पौरुष्याचा समागतम्, श्चितं प्रतिपत्तव्येति ॥ १२ ॥ अथवा-नक्तमुत्कृष्टं लब्धं, नास्मिन्केत्रे भक्तमीदृशं केनापि लब्ध. साम्प्रतमेतदेव विधरीषुराहपूर्व, यदि वा-कोर चातुजातकसंमिश्रमवाप्तं, नैतादृशमुत्कृष्ट नकोस बहुविहियं, आहारोवगरणफनगमादीयं । क्षीरं केनापि लच्यते, यदिवा-कम्बनरत्नमतीवोत्कृषम,अथवा खुडेणोमतरेणं, आणीतो नामितो पणो ॥ १६३ ॥ विशिष्ठवर्णाऽऽदिगुणोपेतम,अपनवणहीनं पतग्रह (फलग ति) या-फक चम्पकपट्टाऽजदिकम् । अथवा-श्राद्धमीश्वरमतिदा उत्कृष्ट बहुविधिकं बहुदमाहारं भक्तक्षीराऽऽदिकमुपकरणं कसारमुपासकत्वेन प्रतिपनं लब्धम् । यदि वा-प्रासादे सर्वोत्कृष्ट म्बनरनप्रभृति फलकं चम्पकपट्टतिनिसपट्टादिकम, प्रादिशउपाश्रयत्वेन बब्धे, (कप्पटे इति ) ईश्वरपुत्र रूपवति प्र ब्दः स्वगतानेकभेदसूचकः, तथाविधश्रारूप्रज्ञापनेन विद्याऽऽदि. कानिधाने बन्धे प्रमोदते, प्रमोदभरवशाचदीप्तचित्तो भवति । प्रयोगेण वा संपाद्य क्षुण बुद्धकेन,गुणतोऽवमतरेण शतभा पतेन सान्नमदेन वा मत्त इति लोकोत्तरे योजितम् । अधुना दुर्ज. गसहभागादिना हीनेन आनीतमुपदर्य सोऽपत्राजितः यान् शत्रून् जिस्वेत्येतद्योजयति-(वायं काऊण बत्ति) बादं वा क्रियते, ततः प्रगुणो भवति ॥ १६३॥ परप्रवादिना दुर्जयेन सह कृत्वा तं पराजित्यातिहर्षवशतो प्रासादाऽऽदिविषये यतनामाहदीप्तो दीप्तचित्तो भवति ॥१५८॥ अद्दिसहकहणं, पाउचा अभिगवो य पासाम्रो । साम्प्रतमेनामेव गाथां विनेयजनानुग्रहाय विवरं षुराह कयमिते य विवाहे, सिछादिभुया कश्यवेणं ॥१६॥ यस्तेन श्राद्धो न दृष्टोऽदृष्टपूर्वः, तस्यारस्य श्राद्धस्य कथन पुंडरियमाश्यं खन, भज्यणं कथिकाण दिवसेणं । प्रज्ञापना,उपलकणमेतत-अन्यस्य महर्षिकस्य विद्याऽऽदिप्रयोगः हरिसेण दित्तचित्तो, एवं होनाहि कोई न ।। १५ ।। तोऽनिमुखीकरणं था, ततस्ते श्रावृताः सन्तस्तस्य लब्धमानिन: कश्चित्पाएमरीकाऽऽदिकमध्ययनं खझु दिवसेन, उपनक्कणमे- समीपमागत्य ब्रुघते-वयमेतेन क्षुख केन प्रज्ञापिताः, ततोऽभितत्-पौरुष्यादिना वा, कर्षित्वा पवित्वा, हर्षेण दीप्तचित्तो नव एवं कृतमात्र एव युध्माकं मे प्रासादो दत्त इति । तथा भवेत्, एवमध्ययनलाभेन दीप्तचित्तता ॥ १५॥ सिद्धपुत्रादिकेषु प्रज्ञापन, विद्याऽऽदिप्रयोग वा कृत्वा तत्सुतः दुसहदब्वे देसे, पमिसेविय तं असद्धपुलं वा । कृतमात्रधीर्बाह्य एव व्रतार्थ तत्समकमुपस्थापनीयो, येन आहारोवाहिवसही, अहणविवाहो व कप्यट्ठो ॥१६॥ तस्यापत्र जानोपजायते, ततः पश्चादत्तः। तथा केतवेन कपटेन संभाव्ये देशे, तद्र्वभव्यं, केनाप्यलब्धपूर्व, वाशब्दः सिद्धाऽऽदिसुताः सिरूपुत्राऽऽदिसुताः कृतमात्र एवं विवाहे च. त्पादनीया, शकुनाऽऽदिवैगुण्यमुद्भाव्य मुच्यन्ते, यदि न स्यात् समुच्चये, प्रतिसेव्य सम्वा, दीप्तचित्तो जवति । एयमाहारे भ तावकी व्रतक्षेति ॥ १६४॥ ककीराऽऽदिके,उपधी कम्बवरत्नाऽऽदिके,वसतौ प्रासादाऽऽदि. रूपायां बधायाम् यदि वा-(कप्पट्ठोक्ति) ईश्वरपुत्रोऽधुना कृत. “वायं काऊण व" इत्यत्र यतनामाहविवादः प्रज्ञानिधानं शिष्यत्वेन लब्ध शति हर्षेण दातचित्तो चरगाऽऽदि पन्न, पुव्वं तस्स पुरतो जिगाति । भूयात् ॥ १६०॥ ओमतरगेण तत्तो, पगुणति ओनामितो एवं ॥१६॥ तत्रैतेषु दीप्तचिन्तेषु यतनामाद चरकाऽऽदिकं प्रचराऊ परबादिनमधाकृतसाधो दे वाऽसाध्य दिवमेण पोरिसीए, तुमए ठवियं इमेण अद्धेण । पूर्व प्रज्ञाप्य प्ररूपितस्याधिकृतस्व वादाभमानिनः साधोपु. रतोऽधमतरण चरकाऽऽदिकं जापयन्ति वरवृषभानतःस पवएयस्स नत्यि गयो, दुम्मेहतरस्स को तुऊं? ॥१६१॥ | मपना जितः सन् प्रगुणायते प्रगुप्पो भवति ॥१६५ ॥ व्य दिवसेन,पौरुष्या वा त्वया पौण्डरीकाऽऽदिकमध्ययनं स्था २ उ०।०। पितं परितं, तदनेन दिवसस्य, पौरुध्या वा अन, तथाप्येत- दित्तं निग्गंथि निग्गंथे गिएहमाणे वा अवलंबमाणे वा स्य नास्ति गर्वः, तब पुनईमेधसः को गर्यः ?, नैव युक्त शति नाइकमा ।। ११॥ जावः । एतस्मादपि तव हीनप्रज्ञत्वात् ॥ १६१।। दीप्तचित्तां निर्ग्रन्थी गएहन्नवलम्बमानो वा नातिक्रामत्याकातद्दबस्स दुगुंछण, दिलुतो जावणा असरिसेणं । मा तत्र निर्ग्रन्धस्य निग्रंथ्या वा अपि वक्तव्यता वक्तव्या,नवरपगयम्मि पालवेत्ता,विजाऽऽदि विसोहि जा कम्म।।१६। मेतत्प्रत्यजिलापः कर्तव्यः । बृ०६ उ० । स्था। नि० ओघ। यतो दुर्लभषव्यं नक्ष्यं क्षीराऽऽदि तेन लब्धं, तस्य व्यस्य दित्तनव-दीप्ततपस-पुं०। दीप्तं तपो यस्य स दीप्ततपः । हुताशन जुगुप्सनं क्रियते,यथा नेदमतिशोभनम, अमुको वाऽस्य दोष इ. व कर्मवनदाहकत्वेन ज्वलत्तेजस्के तपस्विनि, विपा. १ श्र. त्यादि । यद्वा-दृष्टान्तोन्येनापीरशमानीतमिति प्रदर्शन क्रिया ते । तस्य हटान्तम्य नावना असदृशेन तस्मात शतभागेन, I । १०।का। स्था० । औ । नि०भ०। सहस्रभागेन वा यो हीनस्तेन कर्तव्या। तथा (पगयम्मि इ- |दित्तधर-दीप्तधर-पु.। ज्वलितधारके, स्था० १.ग.। । अधमतरस्य विशिष्ट प्रासादाsपि दृप्तधर-पुं०। दर्पवकारके, स्था० १० ठा० । तथाविधं श्रावकमितरं वा प्राप्य तदभावे कस्यापि मदित्ता-दीप्ता-खी । ज्वलन्त्याम् , उत्त० १६ अ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy