SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ दिचचित्त यामियं जाव ततो रोगार्तकात विप्यमुको, ततो पच्छा तस्म महालहस्सेगे नाम बवहारे पविचेसिया ॥ ११ ॥ अस्य व्याख्या संपतः प्राग्वत् ॥ ११ ॥ संप्रति माध्यकारी राहूएसेव गमो नियमा, दित्ताऽऽदी पि होति नायन्त्रो । जो दोइ दित्तचित्तो, सो पलवति अनिच्छियाई । १४६ । एप पत्रामन्तरः प्तिचितस्तत्र गमः प्रकारो लौकिक लोकोस. रिकerssदिरूपणे, दीसानामपि दीप्तचित्तप्रभृतीनामपि नियनिर्मातात्वं तदातव्यम्। तदेवाति सूबेनिधित्सु (जादि यो भवति सतिः सोऽनीप्सितव्याने बहूनि प्रलपति, बहुनीप्सितमलपनं तस्य लक्षणं तितिस्पतिया मीनेनाप्यवतिष्ठते इति परस्परं सूत्रयोविंशेष इति भावः ॥ १४६ ॥ श्रथ कथमेष दीप्तचित्तो भवतीति तत्कारणप्रतिपादनार्थमाहइति एस श्रमणा, खित्तो सम्माणतो हवति दितो । अमी दिव्य चितं इतुि ।। १५० ।। ताकेन प्रकारेण एप मा प्तितोऽमागतोऽप मानतो जयति दीप्तो वित्तः पुनः सम्माि नावाप्तितो भवति । दीप्तचित्तो नाम-यस्य दीप्तं चित्तं तच्च चित्तं दध्यते अग्निरिवेन्धनैरेभिर्वदयमाणैखभमदाऽऽदिभिः१५०० सानेवा35 ( २५१० ) अभिधानराजेन्द्रः । लाजमदेव अहवा जेऊरा जर सन् । दिसम्म सातवाहनों तमहं वृच्छं समायेनं ॥ १५१ ॥ वाभमदेन वा मत्तः सन् दीप्तचिसो जवति अथवा दुर्जयान् शत्रुजिवादी लोकिकोष्टान्तः शातवाहन राजा, तमहं शातवाहनदृष्टान्तं समासेन वक्ष्ये ॥१५२॥ Jain Education International 1 यथाप्रतिज्ञातमेव करोति महरा दंगाची, निम्गय सहसा अपुच्चियं परं । वस्य निक्खा आणा, जुड़ा गया दो चि पामे ॥ १५२॥ गोयावरी नदी तर्फे श्र पठाणं नयरं तत्थ सालवाहणो राया, तस्स खरगश्रो श्रमचो, अन्नया सो सालवाइणो राया दमनाय श्राणवेश - महुरं घेतूण सिग्घमागच्छ । सो य सहसा अच्छिऊण दर्द सह निग्गतो । ततो चिंता जाया का म रामरा, उत्तरमडुरा वाटीत आणा ति पुनीता काऊ दो वि पेसिया, गहिया तो दो वि महराओ। ततो बागो पेसिओ । तू राया या देव! महरा गरियो अन् आगतो देव! अमुवाथ पसे विपुलो निपायको जातो ततो रुवरि कलानिवेदन हरियमाणहि यत्र परवसो जात। ततो दरिसं परिमात सर्वाणि बुट्टर, खंभे ग्रहण, कुडे विद्दवर, वहूणिय असमंजसाि पतवति । ततो खरगेणामश्वेणं तमुवापण परियोहिन कामेण भाव दिया। राणि विवि है। सोम दिवो नम सम्मुनलीयमेवं जगतिवि रन्ना खरगो पापण ताडियो । ततो संकेइयपुरिसेहि उप्पाडितो, - दित्तचित्त अन्नत्थ गोविश्रो य । ततो कम्हि पश्रयणे समावडिए रक्षा पुच्किर मोहित है। संकेतियपुरिमेहि कहि देव! तुम्हं अविषयकारि ति सो मारितो । राया त्रिसुरियं -कमत ततोभावस्थ जातो. ताई फेरि देव! गाजि कथा डादि रचित हुआ। ततो गवेसिको, राया संतुो मन सम्मायो कथितो, तुरेण चिडला भोगा दिया" साम्प्रतमतवाहन मरा ग्रहणाय दण्डस्य दलस्याऽऽज्ञप्तिः कृता, ते दरमाः सहसा कां मथुरां गृहीम इत्यपृष्ट्वा निर्गताः, तस्य च राइ आशा तीक्ष्णा, ततो भूयः प्रष्टुं न शक्नुवन्ति, ततस्ते दण्डा द्विविधा गता द्विधा विनय एके दक्षिणमधुरायामपरे उत्तरमपुरा बता इत्यर्थः । द्वे अपि च मथुरे पातयित्वा ते समागताः ॥१५२॥ सुयजम्ममहुरपाडल - निहितंजानिवेयणा जुगव दित्तो | सयाविज्जखंज कुड्डे, घट्टे इमाइँ पलवतो ॥ १५३॥ सुतस्य जन्म, मथुरयोः पातनं, निधेर्वाभस्तस्य च युगपन्निवेनासा दीचित्ततया श मानि पश्यमाणानि प्रलपन् शयनय ति ॥ १५३ ॥ तत्र यानि प्रज्ञपनि ताम्याह सच्चं जण गोयावरि ! पुव्त्रसमुद्देण साहिया संती । साझालरि जति ते कु कुलं अस्थि ॥१५४॥ हे गोदावरी पूर्वसमुद्रेणखाधिकृताश सत्यं भण ब्रूहि, यदि तब कूले शातवाहन कुलसदृशं कुल मस्ति । १५४ उत्तरतो हिमवतो, दाहिणतो सालवाहको राया । समभारभरकंता, तेण न पल्हत्थए पुइवी || १५५ ।। उत्तरे उत्तरस्यां दिशि दक्षिणः शतवाद राजा, तेन समभारभराक्रान्ता सती पृथिवी न पर्यस्यति ! अन्यथा वा दक्षिणतो न स्यां ततो हिमबद्वारा नि यमतः पर्यस्येत् ॥ १५५ ॥ याणि य अन्नाणि य, पलवंतो सो अनाणियव्याई । कुसझेण मचेणं, खरगेणं सो नवाएं ।। १५६ ॥ एतान्यनन्तरोदितानि श्रन्यानि च सोऽनणितव्यानि बहूनि प्रलपितवान, ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्र तिबोधयितुकामेन । किमित्याहविद्दवियं केणं ति य, तुब्नेहिं पायतालला खरए । कत्यचि मारितो सो, चि य दंसणे भोगा ॥ १५७ ॥ विविना समस्तं स्तम्भकुरुच विनाशितम् । श्रमात्यः संभूस निक युष्माभिः । ततो राज्ञा कुपितेन तस्य पादेन तारुना कृता, त दनन्तरं संकेतितपुरुषैः स उत्पादितः, संगोषितश्च । ततः समा गते कस्मिंश्चित्प्रयोजने राज्ञा पृष्ठम- कुत्रामात्यो वर्त्तते ? | संफेलितपुरुषतम्-देव! युध्यस्वादानामविनयकारी मारितः। तोतंत प्रस्तावस्यस्मिन् ज्ञाते संकेतितपुरुपैरमात्यदर्शनं कारितम् । सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ १५७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy