SearchBrowseAboutContactDonate
Page Preview
Page 1199
Loading...
Download File
Download File
Page Text
________________ (२५२०) दित्ति अभिधानराजेन्डः। दिप्पा दित्ति-दिति (ती)-स्त्री।दोऽवस्खएमने, तिच् वा डीप् ।। दस्याः । तमुक्तम्-" भवाम्बोधिसमुत्तारात. कमैवज्रविनेदतः। दैत्यमातरि कश्यपपन्याम, भावे क्तिन् । स्वएडने, वाच ।। शेष व्याप्तेश्च कात्स्ये न, सूक्ष्मत्वं नाऽयमत्र तु ॥१॥" ॥२३॥ पुनर्वसुनकत्राधिष्ठातृदेबतायाम , स्था० २ ठा० ३ उ• । अवेद्यसंवेद्यपदं, चतसृष्वामु दृष्टिषु । चं०प्र०। पदिच्छायाजाचर-प्रवृत्यानं यमुस्वणम् ॥ २४ ॥ दीप्ति-स्त्री० । दीप-क्तिन् । कान्तौ, "कान्तिरेव वयोभोग-दे. (अवेद्येति) आंसु मित्राऽऽद्यासुचतसृषु दृष्टिषु यद्यस्मादवेद्यशकालगुणाऽऽदिभिः। उद्दीपिताऽतिविस्तारं, प्राप्ता दीप्तिरिहो. संवेद्यपदम् उल्वणमधिकम् । पक्किच्छायायां जलसंसर्गियां च्यते ॥१॥"श्त्युक्त स्त्रीणां गुणभेद, वाच । दीपने, शा०१ जलधिया जलचरप्रवृत्तिरियाऽऽभा वेद्यपदसंवेधसम्बन्धिनी भु०१०प्र०। यत्र तत्तथा । तत्र हिन तास्विकं वेद्यसंवेद्यपदं,किं त्वारोपादित्तिम-दीप्तिमत-पुं० । परवादिनामकोज्ये वात्रिंशतसूरि.. धिष्ठानसंसर्गितयाऽतारिखकम, अत एवानुल्यणमित्यर्थः । एतदपि चरमासु चरमयथाप्रवृत्तकरणेन पंवेस्याचार्याः । गुणानां चतुस्त्रिंशत्तमे गुणे, ग० १ अधिः । प्राचा० । प्रवः ।। तदिदमभिप्रेत्योक्तम-"अवेद्यसंवेद्यपदं, यस्मादासु तथोल्वदिन्या-दित्सा-स्त्री० । दातुमिच्छायाम, सूत्र. २ श्रु० ४ ० ।। णम् । पक्षिच्चायाजलचर-प्रवृस्वानमतः परम् ॥ १॥" ॥२६॥ दिदिक्खा-दिक्षा-स्त्री० । इष्टुमिच्या दिरका । दर्शनेच्छाया- वेयं संवेद्यते यस्मि-नपायाऽऽदिनिवन्धनम् । म्, नं० । षो। पदं तद् वेद्यसंवेद्य-मन्यदेतद्विपर्ययात् ।। २५।। दिका भवबीजं चा-विद्या चाऽनादिवासना । (वेद्यमिति) वेद्यं वेदनीयं वस्तुस्थित्या, तथा भावयोगिसाभङ्गयेषैवाऽऽश्रिता माङ्ख्य-शैववेदान्तिसौगतैः ॥श्या मान्येनाविकल्पक ज्ञानग्राह्यमित्यर्थः । संवेद्यते क्षयोपशमानुरूपं (दिडकैति) पुरुषस्य प्रकृतिविकारान् अष्टुमिच्छा दिक्षा निश्चयबुद्ध्या विज्ञायते, यस्मिन्नाशयस्थाने, अपायाऽऽदिनिवसैबेयमिति सारख्याः, भवोजमिति शवाः, अविद्येति बेदा- धनं नरकस्वर्गाऽदिकारण हिंसाऽऽहिंसाऽऽदि तद्वेद्यसंवद्य स्तिकाः, अनादिवासनेति सौगताः ॥ १६ ॥ द्वा० १२६०। पदम,अन्य दवेद्यसंवेद्यपदमेतद्विपर्ययायुक्तल वणव्यत्ययात् । य. दिक-दिग्ध-। दिह-तः । विषाक्तवाणे, बह्रौ च । भावे धपि शुद्ध यथावद्वद्यसंवेदनं मापतुषाऽऽदावसम्नचि, योग्यता. तः। स्नेहे, अपने, न० । कर्मणि क्तः । लिप्ते, वाच० । नि. मात्रेण च मित्रादिष्टिष्वपि संभधि,तथाऽपि वेद्यसंवेद्यपदप्र. वृत्तिनिमित्तं प्रन्धिभेद जनितो रुचिविशेष एवेति न दोषः।२५। चू०१उ०। दिप्प-दीप्र-त्रि० । प्रकाशिते, "दीप्रदीपाकुरायते ।" रत्ना० अपायशक्तिमालिन्यं, सूक्ष्मबोधविघातकृत् । १ परि० । न वेद्यसंवेद्यपदे, वज्रतएमुलसन्निने ॥ २६ ॥ दिप्पंत-दीप्यमान-त्रि०। भासमाने, मि०चू०१०ादीप्यमान (अपायेति) अपायशक्तिमालिन्यं नरकाऽऽद्यपायशक्तिमलिनत्वं. बिमलग्रहगणसमप्रभाः। दीप्यमानो रजन्यां भास्वान् विमलो सुक्ष्मबोधस्य विघातकृत् अपायहेत्वासेवनक्लिष्टबीजसनावात्त. स्य सद्ज्ञानाऽऽवरणक्षयोपशमाभावनियतत्वात् । न वेद्यसंवेद्य. उत्र धृव्याद्यपगमेन ग्रहगणो प्रहसमूहस्तेन समा प्रना यासां पदे उक्तलक्षणे वनतरामुवसन्निभे, प्रायो पुगतावपि मानसदु:ताः। जी. ३ प्रति० ४ ००। अनथे, देना०५ वर्ग ३६ गाथा । स्वानावेन तद्वद्वेद्यसंबेद्यपदवतो नावपाकायोगात् । एतच्च व्या. दिप्पमाण-दीप्यमान-पि० । भासमाने, औ० । कल्प० । "दि. चहारिकं वेद्यसंवेद्यपदं नावमाश्रित्योक्तम् । निश्चयतस्तु प्रतिप्पमाणसोह।" दीप्यमाना शोभा यस्य तम। कल्प० ३ कण । पतितसद्दर्शनानामनन्तसंसारिणां नास्त्येव वेद्यसंवेद्यपदभावः। दिपा-दीपा-स्त्री० । दीपप्रभासदश्याम, ध०१ अभिः । नैश्चयिकतद्वति क्वायिकसम्यम्दृष्टौ श्रेणिकाऽऽदाविव पुनर्दुर्गयोगदृष्टिभेदे, द्वा०। त्ययोगेन तप्तलोहपदन्यासतुल्याया अपि पापप्रवृत्तेश्वरमाया एवोपपत्तेः। प्राणायामवती दीपा, योगोत्यानविवर्जिता । यथोक्तम्तषश्रवणसंयुक्ता, सूकमबोधमनाश्रिता ॥ १६ ॥ "अतो उन्मपुत्तरा स्वस्मात्, पापे कर्माऽऽगसोऽपि हि। प्राणायामवती प्राणायामसहिना दीपा दृष्टिः योगोत्थानेन तप्तमोहपदन्यास-तुल्या वृत्तिः कचिद।१॥ विर्जिता, प्रशाम्तवाहितासाभात्। तस्वश्रवणेन संयुक्ता, शुश्रू- वेद्यसंवेद्यपदता, संवेगातिशयादिति । घाफलभावात् । सुक्ष्मबोधेन विवर्जिता, वेद्यसंवेद्यपदाप्राप्तेः॥ चरमैव भमत्येषा, पुनर्गत्ययोगतः ॥ २ ॥” इति ॥ २६ ॥ १६ ॥ द्वा०२२ द्वा० । (प्राणायामव्याख्या 'पाणायाम'श तच्कृक्तिः स्थूलबोधस्य,बीजमन्यत्र चाक्षतम् । ब्दे अष्टव्या) (तषश्रुतिश्व ' तत्तसुर' शब्देऽस्मिन्नेव जागे तत्र यत्पुण्यबन्धोऽपि, हन्तापायोत्तरः स्मृतः ॥ २७ ॥ २१८३ पृष्ठे गता) कर्मवजूविभेदेना-नन्तधर्मकगोचरे। (तस्यक्तिरिति ) अन्यत्र चावेद्यसंवेद्यपदे तच्चक्तिरपायश क्तिः स्थूलबोधस्य बीजमकतमनभिनुतम् । तत्रावेद्यसंवेद्यपदे वेद्यसंवेद्यपदजे, बोधे मूदमत्वमत्र न ॥ २३ ॥ यद्यस्मात् पुण्यबन्धोऽपि हन्तापायोत्तरो विघ्ननान्तरीयका ( कति) कैमैव वज्रमतिदुर्भेदत्वात् तस्य विभेदेनानन्त-- स्मृतः, ततस्तत्पुण्यस्थ पापानुबन्धित्वात् ॥ २७॥ धर्मकं भेदाभेद नित्यत्वानित्यत्वाऽऽद्यनन्तधर्मशवनं यद्वस्तु तद्गोचरे वस्तुनस्तथात्यपरिच्छेदिनि, बेद्यसंवेद्यपदजे बोध सू प्रवृत्तिरपि योगस्य, वैराग्यान्मोहगर्भतः। मत्वं यत्तदत्र दीप्रायां दृष्टी न भवति, तदधोभूमिकारूपत्वा प्रसूतेऽपाय जननी-मुत्तरां मोहवासनाम् ॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy