SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ ( २५१७) दिहिसम्मोह अनिधानराजेन्डः। दित्तचित्त भवति यतोऽसावधमो, दोषः खलु दृष्टिसंमोहः ॥११॥ दिणक्खय-दिनदय-पुं०। “एकस्मिन्सायने त्यहि, तिथीनां त्रि. गुण उपकारफलं, तदाश्रित्य तुव्ये समाने द्वयोवस्तुनोः,नद्भा | तयं यदा । तदा दिनकयः प्रोक्तः" इत्युक्ते एकसावनदिनवृत्ति. वस्तव तस्मिस्तुल्ये सति । संज्ञाभेदाऽऽगमान्यथा दृष्टिः,आगमेन तिथित्रयरूपे काले, वाच। स्था० ६ ठा। भागमविषये अन्यथा विपरीता दृष्टिर्मतिरस्येत्यागमान्यथा- दि बुद्धि-दिनछि-स्त्री० । अधिकदिने, भतिरात्रोऽधिकदिदृष्टिहुवी हिसमाप्तः। संज्ञानेदेन नामभेदनाऽऽगमान्यथादृष्टि नवकिरिति यावत् । स्था०६ ठा। रिति पुरुषः परिगृह्यते । भवति जायते, यतो यस्माहोषादसौ दिणरामि-दिनराशि-पुं० । अहोरात्रपुळे. व्य. १ उ०। दोषोऽधमो निकृष्टः, स्त्रबुशब्दोऽवधारणे, अधम एव दोषो दृष्टिसंमोहाभिधानः । श्दमत्र हृदयम्-निदर्शनमात्रेण द्वयो | दिणसूरि-दिनमूरि-पुं० । इन्द्रदत्तरिशिध्ये सिंदगिरिसूरिरारम्भयोोंगोपभोगलकणं फसमाश्रित्य तुल्यमेव तस्वम् । तत्र | गुरौ स्वनामख्याते सूरौ, ग.४ अधि०। कस्मिन्त्रारम्ने प्रवृत्तः पुरुषः तत्फलोपयोगी तमारम्भं सावध दिम-दत्त-१० दिस-दत्त-त्रि० । दा-क्तः। विसृप, त्यक्ते, रक्षिते च । द्वाद. मन्यते,अपरस्तु तत्समान एवं प्रवृत्तस्तमारम्भ निर्दोष मन्यते ।। शपुत्रमध्ये (पत्तक) पुत्रभेदे । वाच०। प्रशा० २५६ । श्रा० । तत्फलं च स्वयमेवोपभुक्त, यतो दोषात् स दृष्टिसंमोह इति । रा० । आचा० । सत्ता वितीण, झा. १०८ प्र. । अथवा-गुणः परिणामो नावोऽध्यवसाबविशेषस्तदङ्गीकरणेन प्रश्नः। प्राचा० । नमेरेकविंशतिजिनस्म प्रथमनिकादायके, सुल्ये तस्ये संज्ञानेदाऽऽगनान्यथाष्टिः पुरुषो यतो दोधात प्रवर्तते स। प्रा०मा निबेशिते, प्रश्न.१ श्राश्र० द्वार । चन्द्रप्रनस दृष्टिसमोटो नाम दोषो नवति । यत्र तु गुण तो भावाऽऽख्या स्याष्टमजिनस्य प्रथमे शिष्ये, स.। श्रेयांसस्थैकादशमस्य जि. गुणान तुल्यं तव स्वरूप द्वयोरारम्नाऽऽत्मनोव्यक्तिभेदेन वस्तु. नस्य पूर्वनवे जीवे. स०। अष्टापदपर्वतस्थे स्त्रनामस्वाते ताप. नोस्तत्र त्याऽऽयतनाऽऽदिविषये केत्रहिरण्यग्रामाऽऽदी शास्त्री से च। पुं०। उत्त०१०१०। प्रा. म. । भावे क्तः। दाने, याध्यवसायभेदेन प्रवृत्तत्वात् स्वयं च तत्फलस्यानुपनोगात् "दत्तं सप्तविध प्रोक्त-मदतं षोडशात्मकम् । पण्यमूल्यं भृ. कवसमागमानुप्सारितया तत्रोपेक्षापरित्यागेन ग्राम केत्राऽऽद्या तिम्तुष्टचा, नेहास्प्रत्युपकारतः ॥२॥ स्त्रीणां चानुग्रहार्थ च, रम्नमपरिहरतोऽपि न दृष्टिसमोहाऽऽख्यो दोषः, तस्वतस्त दत्तं सप्तविध स्मृतम्" इत्युक्ते दाननेदे च । नवाच । "दि. म्याssरम्भपरिवर्जनात् । दर्शनमागमो जिनमतं, तत्र संमोहः सभश्नत्तयणा ।" दत्तं भृतिभक्तल कण व्यं भोजनस्वरूप समूढता,अन्यथोक्तस्याभ्यथाप्रतिपत्तिदर्शनसमोहः। न चैवंविध. वतेनं मूल्य येभ्यस्ते तथा । ज्ञा० १ श्रु०७० । पा० उत्त स्याऽऽगमिकम्य दोषः संभवतीति । तथाचागम:--"चोप दैन्य-नादीनस्य भावः व्य। दीनत्वे, कार्पषये च । चाचा चेप्राणं, खत्तहिर मार गामगावाइ । लग्गंतस्स उ जश्णो, तिकरणसोही कहनु भवे? ॥१॥" अयं च स चोद्यः परिहा. | शोके च । स्था०१०म० । भाव। रोऽबसेयः । यदि वा-अहिलाप्रशमाऽऽदीनां सम्त्रान्तरेष्यपि दिनमणि (ण)-दत्तगणिन्-पुं०। वीरमोक्षात् साद्वादशशते तुल्ये तव परिजाषाभेदमात्रेणागवन्यथाष्टिः पुरुषो यतो वर्षे जाते स्वनामख्याते प्रसिद्ध गणिनि, ति। नवति स हिसंमोह इति ॥ ११ ॥षो०४विव०। |दिस्य-दत्तक-पुं० । स्वाथै कन् । “दद्याद् माता पिता वा यं, दिहिसार-दृष्टिसार-पुं० । राष्टिसद्भावे, आo चू०१०। । स पुत्रो दत्तको भवंत" इत्युक्त स पुत्रो दत्तको भवेत्" इत्युक्ते स्वनामयाते पुत्रनेदे, बाच०। दिहिमन-दृष्टिाल-न० । नेत्रशुभे, झा० १ ६० १३ अ01 दसकः पुत्रतया वितीर्णो, यथा बाहुबलिनाडानम्वेगः श्रूयते, स च पुत्रवत्पुत्रः । स्था०१०म०। दिहिसेवा-रष्टिसेवा-स्त्री० । हावनाधानुसारेण दृष्टदृष्टिमीसने, 'दिमवयाण-दीप्तवचन-न। कुपितवचने,प्रइन०५ संवद्वार। प्रय) १६६ द्वार । दश। दिय-दृष्ट-त्रि०। चकुषा उपलब्धे, भा० म०१ प्र. २ दित्त-दीप्त-पुं० । दीप-क्तः । निम्बूके, सिंहे च । स्वणे, हिङ्गनि च। न । वाच०। जाज्वल्यमाने, चं० प्र०१ पाहु । जं०। खामा भ० । नं0। नि। झा. वझे, नं• कान्तिमति, रा० । दिण-दिन-.। चति तमः सूर्यकिरणोपनकिते षष्टिदगमा. ज्वलिते, दग्धे, भासिने, दीप्तिमति, वाच० । नास्वरे च । ऽऽत्मके तविशिष्ट बा चतुर्षामाऽऽमके काले, वाच । पञ्चा० । त्रिीचं. प्र०१६ पाहु० । हालाङ्गलकायाम, अग्निशिविव० । घन-सूर्याङ्क-दपक-यामेति पर्यायाः, दिन-दिवस-- खौषधी, ज्योतिष्मत्यां च । टाप । वाच० । धातुबनवीयर्यावासराणां पुनपुंसकत्वम् । है । ऽऽदियुके, " दित्तं च कामा समनिइवंति।" उत्त० ३४० दिणकय-दिनकृत-पुं० । सूर्ये, स्था०२ वा०३ उ० । प्रसिके, "भा दित्ता वित्यिमविपुलभवणसयणास जाणवाहदिणकर-दिनकर-पुं० दिन करोति खोदयेन कृ-टकादिने करः णाश्णा ।"भ० २६ श० ३० । स्था० । दृप्त-त्रि० । उप-क्तः । गर्विते, नाचा दर्पति, श्री।दश। किरणो यस्व वा । सर, वाच०। अनु० । दिनकरणशाले, झा०१श्रु०१०। रा०। सू०प्र०। प्रा०यू० प्रा० म०। भ० झा० । प्रश्न । स्था०ाज। स्था .1 दित्तचित्त-दीप्तचित्त-पुं०। स्त्री० । हर्षातिरकेणापत्तचित्ते, दिणकरपम्पत्ति-दिनकरपझप्ति-श्री. । सूर्य प्रज्ञप्तिनामके ग्रन्थे, वृ० ३ ००। ज्यो० २१ पाहु। दीप्तचित्तस्य चिकित्सादिणकिच-दिनकृत्य-न० । स्वनामख्याते ग्रन्थे, ध०२ अधिः।। दित्तचित्तं निक गिलायमाणं नो कप्पइ तस्स गणावदिवसकायें, बाव०। चेदियस्म निज्जहित्तए अगिज्ञाए तस्स कराणिज वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy