SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ दव्य (२४६२) दवियकप्प अभिघानराजेन्डः। वि, भावो मुद्धो। अहवा-सुविहं कारणे दव्ये, भाचे य सु. वः कदाचनापि संभवति, जीवत्वहानेः। तथा पर्याया अपि माखो वा । भावओ सुको पाराहो होइ,जे जिणदिट्टा भावा रागा- नुषत्ववाल्याऽऽदयः कालकृतावस्थालवणाः तत्र सन्त्येत्यतो दयो, तोह न लेप्पड जम्हा । गाहा-(पतेसामनयरं) पसि की. नवत्यसौ गुणपर्यायवत्वाव्यमित्यादि द्रव्यानुयोगः। स्था. याणं पाहाराईण था जो (अणुवउत्त जो गिरहे) तस्साऽs. १. ग. (मातृकानुयोगाऽऽदीनां शब्दार्थः पृथक् पृथक) रोवणपचित्तं,जया पुण बहुइथा आलोयणा होजा।" तब कथं दवियाऽऽता-स्त्री०-७व्याऽऽत्मन्-पुं० । 'दवियत्ता' शब्दार्थे, दातव्यम् । उच्यते-“सम्वत्थ हे उ समक्खिऊण ज तवेण सु भ० १२ श० १० उ०। ज्झर तो तवो दिज्जा, इहरहा ठेश्रो वा, मूलं वा । कह एवंपमाणं प्रणिय । उच्यते-निसीहस्स बीसश्मे मद्देसए । एस दध-व्य-न। द्रवति गच्छति ताँस्तान् पर्यायानिति भव्यम। ताव दवियकप्पो।" पं० चू०। "कृद्वहुलम् ॥” इति वचनात्कर्तरि यः। प्रा०म०१०१खरामा नि० चू० । जं०। अनु। अनादिमदुत्प्रेक्षितपायशृङ्खलाऽऽपंचएडं असणादी-ण पणवीस तिहा भवे विसोही उ।। धारेऽथै, विशे०ला स्था०॥ अहवा वि उबद्दसिया, एत्तो तिगवलिया सोही॥ अथ ध्यलकणमाह-- असणं पाणं वत्यं, पायं सेज्जा य पंच एतेर्सि। दवए सुयए दोरव-यवो विगारो गुणाण संदावो। सुकी पण वीसति वा, उग्गम तह एसपाए य ।। दव्वं भव्वं भाव-स्म नअनावं च जं जोरगं ॥ २० ॥ सुयणाणपपाणेण तु, गहियममुद्दे वि होति मुछो तु। 'दु' 'द्रु'गताविति धातुः, ततश्च भवति ताँस्तान् स्वपर्यायान् प्रा. अहवा वि तुउद्दसिया, सोसस उपायणादोसा। मोति मुञ्चति बैति तद्व्य म,' इत्युत्तरार्द्धादानाय सर्वत्र सएएसिं सवेसिं, हाणपयणकिणादि णवहि कोडीहिं । म्बध्यते । तथा द्रूयते स्वपर्यायैरेव प्राप्यते मुच्यते चेति द्रव्यं, यान्कि पर्यायान् द्रव्यं प्राप्नोति, तैस्तदपि प्राप्यते, यांश्च कपकारिताणुमोदित, एसा तिगवहिता सोही ॥पंजान मुञ्चति, तैस्तदपि मुच्यत इति भावः । तथा भवति तत्थ दब्वकप्पो ताव अाहारमाइ । गाहा-(असणं पाणं वत्थं तांस्तान् पर्यायान् गच्चति इति दुः ससा, तस्या एवापायंसेज्जा) पासिं पंचएह वि पंचपंचगविसोहिति। पंचपंच घयवो, विकारो घेति व्यम् । अवान्तरसत्तारूपाणि दिद्रगा नाम-पहारस उम्गमदोसा, दस एसणादोसा । एप पंचपंच व्याणि महासत्ताया अवयवा विकारा वा भवन्त्येवेति भावः । गा पंचवीस आघेतो पणवीसाप सुयनाणमाणओ सुका। अह. तथा गुणा रूपरलाऽऽदयः, तेषां,संवर्ण संघावः समुदायो घ. वा- इस य-सोबस उपायणा दोसा, एपसिं सबेसि पिति टाऽऽदिरूपो ऽव्यम् । तथा-(भवं भावस्स ति) भविष्यतीति यवलिया सोहि त्ति ।" न हण न हणावे, हर्जातं नाणुजाण । भावः, तस्य भावस्य भाविनः पर्यायस्य यद्भव्यं योग्यं तदपि द्रव्य. न पयन पयावे, पयंतं नाणुजाण ॥१॥ न किण न कि म,राज्यपर्यायाईकुमारवत्। तथा भूतभावं चेति-भूतः पश्चात्कृतो णावेइ, किणतं नाणुजाण ।" एस दबकप्पो । पं० चू०। भावः पर्यायो यस्य तदू नृतजावं, तदपि च्यम्, अनुजूतघृतादवियत्ता-स्त्री०-द्रव्याऽऽत्पन्-पुं०। द्रव्यं त्रिकालानुगामि उपस. ऽऽधारत्वपर्यायरिक्तघृतघटबत् । चशब्दाद् भूतनविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम्। भूतभविष्यद्धृताऽऽधारत्वपर्यायरिक्तघृत. जनीकृतकपायाऽदिपाय, तद्रूप आत्मा द्रव्याऽऽत्मा । श्रात्म घटवादिति । एतदपि भूतभावम।तथा भूतभविष्यद्रावं च । कथं. भेदे, स च सर्वेषां जीवानाम् । न. १५ श० १०००। नूतं सद्व्यम , इत्याह-यद्योग्यं नृतस्य भावस्य, नूतभविष्यदवियरस--वितरस-पुं० । अवयुक्तनिर्यासे, श्रोघः । तोश्च जावयोरिदानीमसत्वेऽपि यद्योग्यमई तदेव ऽव्यमुच्यते, दरियाणुरोग-द्रव्यानुयोग-पुं० । अनुयोगभेदे, था। नान्यत् । अन्यथा सर्वेषामपि पर्यायाणामनूतस्वादनुभविष्य माणत्वाच्च सर्वस्यापि पुलाऽदेव्यत्वप्रसङ्गात् । इति गाथातत्स्वरूपम थः ॥२८॥ विशे० स्था। व्या० । अनुस। नि०चू। दसविहे दवियाओगे पणते । ते जहा-दवियानोगे, नं०। सूत्र० । आव०। मानयाणुओगे, एगट्ठियाओगे,करणाअोगे,अप्पियाण गुणपर्यायाऽधारो द्रव्यम्प्पिए, जावियानापिए, बाहिराबाहिरे, सासयासासए, गुण पर्याययोः स्थान-मेकरूपं सदाऽपि यत । तहणाणे, अतहणाणे ।। स्वजात्या व्यमाख्यात, मध्ये जेदो न तस्य वै ॥१॥ (दसंविहे इत्यादि) अनुयोजन सूत्रस्यार्थेन संबन्धनम, अ- गुणपाययोभोजनं कालत्रये एकरूपं व्यं स्वजात्या निज. नुरूपोऽनुकूलो वा योगः सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयो- त्वेन एकस्वरूपं भवति, परं पर्यायवद् न परावृत्ति लनते, तगः, व्याख्यानमिति भावः। स च चतुर्दा,व्याख्येयभेदात् । तद्यथा- दव्यमुच्यते। यथा-शानाऽऽदिगुणपर्यायभाजन जीवाव्यम्, चरणकरणानुयोगी,धर्मकथाऽनुयोगो, गणितानुयोगो. व्यानु: रूपाऽऽदिगुणपर्यायभाजनं पुद्गलव्यम्.सर्वरक्तत्वाऽऽदिघटत्वायोगश्च । तत्र व्यस्य जीवाऽऽदेरनुयोगो विचारोव्यानुयोगः। ऽऽदिगुणपर्याय नाजनं मृद्रव्यम । यथा वा तन्तवः पटापेकया सच दशधातत्र (दवियाघुरोगेति) यज्जीवाऽऽदेव्यत्वं वि. सव्यम, पुनस्तन्तंवोऽवयवापेक्षया पर्याया। कथम्?, यत: पटचायते स द्रव्यानुयोगः। यथा-वति गच्छति तांस्तान् पर्यायान्, विचाले पटावस्थाविचाझे च तन्तूनां दो नास्ति, तन्त्ववयवादूयते वा तैस्तैः पर्यायैरिति अन्यम्, गुणपर्यायवानर्थः, तत्र सति । वस्थायामन्वयस्वरूपो भेदोऽस्ति , तस्मात पडलस्कन्धमध्ये जीचे ज्ञानाऽऽदयः सहलायित्व लकया गुणाः, न हिनद्वियुक्तो जी. कल्यपर्यायत्वमावेकिक बोध्यम् । अथ कश्चिदेवं कथयिष्यति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy