SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ दवियकप्प अभिधानराजेन्द्रः दवियकप्प भणति को एयाणि तंदुनाणि आणीयाणि?|अत्याहि ताव जाव ज्जामो, तो साहूण देज्जाह, संभोश्याणं घेप्पा, असंभोश्यार्ण पुच्चामि । ताप सिहं-वणानो । अत्थ साविप ! मा साहुनिमित्तं पासस्थाइए व संथरमाणो न गेराइंति, दमो भगो रज्जनको साली चाबिया होजा । एवं फहीनो वच्छे नीणिए फलहीण पा आहारा पुच्चिोभणेज्जा-कस्सेयं तिलिज्जा-सामि!कि उप्पतिं गवेसति, तुवाओ वा गवेस तुवीण उत्पत्ति लाउए मम पाहाराबत्थपायाई विनस्थि दिनो-जा अहं रनो अ. नीणिप,रुक्खा वा सज्जानिमित्ता एवं सोपुच्चिकण कत्थ एयाणि विरश्याप,अविरहया वा भोगियम्स,तो मम वस्थाईणि विनस्थि। उप्पन्नाणि ति, ताहे तहिं गच्छति, जहा मिनिज्जुसीप, एपीस जो भणेज्जाज अहं राजाओईसरियाो भहो, तोऽहं किमा. पाहाराण मूयुप्पत्ती,तंदुला विगवेसमाणो अत्थं न सोहय।" हाराईणं पिताहामि, सेसं जहा पेढियाए । गाहा-(न य नाम न आहारादीनां निष्पत्तौ च ज्ञानदर्शनचारित्रार्थसिकिः । "जत्ते पत्तब्वं, पट्टे रुके जहा बयणं ।) अप्रया जत्थ पुण प्राइमं खेते पाणे गाहा-(पवं सौ हिंडतो, भत्तं पाणं च ताणमुवहिं वा। कह काले वा भवर, जं जस्स देसे पवत्ता, परं च जहा उग्गमेउ कह वा, समायं कुणउ हिंमतो) सज्जोबा वा सो- उज्जेणीप मंगया। तत्थ का पुच्चा? । जत्थ पुण दबकुलदेस. हे निहितो। जे य निक्खमणपवेसणकाला अट्टो उव- भावे अपुवकरणं दहण पुच्छा-किं निमित्तं पयाणि आहाराहिया मासा निक्खमणकालो त्ति जम्मइ, पवेसकालो य वासा. ईणि कयाणि । मूलगुण उत्तरगुणेसु आहारोबहिसेज्जाणं गहणं पासो नबमो, ते तस्स न भवंति हिंडतस्स। (दुचउक्कत्ति) च. विसोहेयध्वं साहुणा। गाहा-(कीते पामिशे) एवं कीयपामिच्चचारि हेमंतिया, चत्तारि गिम्हिया, एएसु अणुमाओ विहारो। च्चेज्जा असणाइणि निप्पजंति, तंमुला वालाच्या वा संजगाहा-(दोषिह सया चत्ताला) हेमंतगिम्हासु होति दिवसाणं यहाए कीयाणि वा कत्तियाणि वा सुत्ताणि, लाउयाणि वा मासकप्पेण, वासामु य पंचासा पंचधा दसियठा, तम्स न भ. संजयटाए रुत्ताणि, पच्ग आयट्ठा निष्फमाणि कप्पंति,संजयाव निच हिमंतरल संवच्छरेण तिथि सहाई दिवससयाईवि. पं रुक्खा वा संजयहाए रुत्ता, पच्चा आयहाए छिमाणि य हारकाने दुपक्ने वि साहूण साहुणीण य । गादा-(पुरपच्छि. घराणि य कयाणि, प्रायछाए निष्फाश्यामि ताहे कप्पति, जंतं मममाणं)पुरछिमपञ्चक्किममज्झिमाणं तित्थयराणं सब्वेसि।। निष्फत्तीतो आयट्टानिष्फलं तं कप्पाइ, कजं निप्फतिमयं ति। गाहा-(एस कामच्छेत्रोतु)तिविहम्मि वितिविहे वि माहारोब. कजं नाम-आहाराहमयंति ।जहा तंदुलमय श्राहारं,सुत्तमयाणि हिसज्जाणं अणेगेहिं दबेहिं संभवो भव, आहारे ताव पिप्प. पत्थाणि समाणिए ति, तस्स कडं-तस्स निफणं । गाहा (णिलिघयवेसणेहि, ताहे कित्तियस्स हिंमम्सइ जत्थ ताणि निष्फ- प्फत्तिमोय)एवं अगवसणानिप्फ तो गवेसणं,गहणं वा । गाहामाणि"निप्पत्तिरुत्पत्तिरित्यर्थः।"पिप्पलीश्रो हिमवंते,मरियाणि पच्छके,चोदगाह-णिप्फत्तिप्रोविनिप्फमो व साहुस्स आ. मलए, हिंगु रमणेसु, वच्चाणि तामवित्तीय घुमबद्धणसिंधुसोर- हारा गहणं होजा। मिष्फत्तिो असुद्धं कहं निप्फने गेएहद ट्ठासु बच्चगणं उप्पत्तीओ,जाव ताणि हिंमताव णाणार परिहा उच्यते-पवं ताव गवेसियव(पगमिति)निष्फलं गवेसिज्जन तु णी.अंतराव मराएवं पाए सेज्जाए या तम्हा नो निष्फत्ती मूलनिष्फली दव्याणं, मूलनिष्फत्तिए गविटाए बहुदोसा। श्राहमम्गियस्वा । निप्फसी णाम-मूतसंभवो,णिप्फमं हि तस्स सया- जर एवं गवेसिज्जइ,जं गेझा निष्फळ किं एगहाणं परिचय। सानो कडे, तस्स निहिए चलभंगो । एत्य णि फोणाहिगारो। एगट्ठाणयं नाम-उप्पत्ती तंदुलाईणं, वत्थाईणं च। उच्यते-न पच्चुप्पयो नाम-तहेव दब्बकुलदेसनावे य मगद, जहा पिंड- हु सम्वदन्वा, न हु पगकुले नाणादब्वाणि तित्तकमुयाईणि निज्जुत्तीए । नोम्बुग्गमं पुबह दवाणं, एयं पुच्चइ-किनिमि. संभवति । कि तु एवं गवेसमाणस तुझ सम्पदव्वाणं मूलुतमुववस्त्रमियं, एवं पुच्छिऊण गिएहइ । गाहा-(समणे समणी), प्पत्ती माहाराण सुकी चेवन नपिस्सइ । मज्झमाईणं च जहा भत्तपाणे वत्थपाएसु वा नीणिपसु पुच्चय-कस्सेय । सो पुः। जिद्दोसा हिंडंतस्स । गाहा-(एवमवि अप्पमत्तो) पवमित्यव. चिओ भणेज्जा-तुम्भं चेव निमित्तं उवक्खमियं, कीयं, पा. धारणे । किमवधारणीय। एवमप्पमत्तस्स गवेममाणस्स जमिश्चयं परियाट्टियर, वत्यं वा तूणावियं,कीयं,पामिच्चयं परियट्टि- वि निष्फलं संजयकाए न जाणेज तमोतं च परिभुजेज्जा य, वच्छ वा वुणाविय, पामिश्चियं परियट्टियाश्याणि तुम्भ- आदारोवहिसेज्जा, ताहे तम्मि परिभुरे विसुज्झ, जहा सो छाए मह कयं, वीयाणि वा प्रवणीयाणि, कीयमा बा, एवं खममो सुरूंगवेसमाणो, जो पुण मुकधुराओ । मुकधुरो नाम. साहेज्जा, समणेष वा समगीए वा सावरण वा सावि- पाहारा उम्गमाईहिमको तत्तो सो लग्गजहा सर। गाहायाए वा शमितेण वा मामएण वा दमपण वा दृभएण (श्राहाकम्भ परिणउ व्व) अन्नसु आयारग्गेसु सेज्जाणं तइए उ. वा रजभण वा वायाए वा तेणएण वा पक्खेवयाणि - देसप शायाणाए। इह खलु नो सुलभे उवस्सए भवइ, जुत्तजोग। ढाणि, समणं समणी वा सिंगत्था भांति-अम्हं न गेएहति, ते गवसंतो सुद्धो चेव भवन, उम्गमाश्यातुके वि। अहवा तश्यम्मि य संधगं करेजा, सावो वा साविया घा, तेसि साहो न अज्यणे श्रारियाणं जा सकम असुद्धो को । अहवा-संकमण गिएहंति, आहाराइते पक्खेवणं कुज्जा, संबंधिओ संबंधिणी वा, उज्कर,असिवाश्कारणेसु तत्थ वि तहेब देसूणं पि पुब्धकोमि भसो तेसि न गेएहक, आहारा ते पक्खेवगं कुजा, शक्लिमंतो वा स्थमाणो सुकाएपसु उग्गमाइसुआहारासु जुत्तोगी परिमंमनंमभोड्याइ, तेसि साहवो न गेएहति, ते पाहाराह पक्ष- हरंतो आहाउयं पालेमाणो सिज्म । गाहा-(वाहिरकरणे ) एवं गं कुज्जा । मामश्रो नाम-माम कोइ घरे दुक्कल, सालयत्तणेण जह वाहिरकरणेण संपत्तो उवोगो होतो महिडिओ सुयध. लोइया सही,सा पक्खेवयं कुन्जा। राया ममरापिडे न गेएह. राख"महर्डिक इति महारिद्धित्वमावहति । "को दिउँतो,गाहाति, तो पक्वेवयं कुज्जा आहारा। तेणयम्स वा साहयो न (जं दोससमावन्नो वि) खमो सुद्धो। सुयणासपमाणेण दोस. गएइंति, सो आहारा पक्खेवयं कुजा। निक्खेषं पुण-वस्थं पत्तं कारणम्मि दब्यो नाम एगो सुद्धो,नो भावो। चउर्जगो। तइवा संविग्गा असंविग्गा वा साहवो असिवाइस कारणसु अएड. श्रो दव्वं भावो सुको। चनत्यो दोहिं वि अमुद्धो। तस्स का देसं गच्छमाणा निक्खेबिज्जा । तेहिं भणियं-अमुए काले ए. कहा?, जे पढमवितिया तेसु मग्गणा,विश्य भंगे दव्या असुको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy