SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ (२४६३) दव्य अनिघानराजेन्डः। व्व्व द्रवपत्वं तु स्वाभाविकं न जातम् , अापेक्षिकं जातं, तदा तं स यत्वे सत्यमस्तु, तथा गुणेष्वपि नवपुराणाऽऽदिपर्यायाः प्र. माधत्ते-भोः तार्किक शृणु । यत् सकल वस्तूनां व्यवहाराऽपे- त्यक्षप्रतीता, एके कियत्काल नाविनः, प्रतिसमयभाविनस्तु क्षयैव जायते, न तु स्वभावेन, तस्मादत्र न कश्चिद्दोषः । ये पुराणत्वाऽऽधन्यथाऽनुपपत्तेरनुमानतोऽवसीयते। ततश्च व्यच समवायिकारणभमुखैव्य लकणं मन्यते, तेषामप्यपेक्षामनु- गुणपर्यायाऽऽत्मकमेकं सबसमणिवचित्रपतङ्गाऽऽदिवा ब सर्तव्यचेति । गुणपर्यायवव्यामिति तरबार्थे । विस्तरस्तु व्या- स्त्विति स्थितमिति सूत्रार्थः। उत्त० पाई० २० अ. प्रका० । णामुद्देशल कणपरीकाभिस्तत्रैवास्ति, अतस्ततोऽवसेयः॥१॥ (" दवं पज्जवविजुधे, दबवित्ता य पज्जवा नास्थ । द्रव्या०२ अध्या। उप्पायभिंगा, हंदि दवियनक्खणं एयं ॥१२॥" इति " सहभावी गुणो धर्मः, पर्यायः क्रममाव्यथ । द्रव्यनक्षिका प्रथमकाएझस्था सम्मतितर्क ग्रन्थगाथा 'जय' भिन्ना अभिन्नास्त्रिविधा-निलकणयुता श्मे ॥२॥ शब्देऽस्मिन्नेव भागे १०८ पृष्ठे व्यपर्यायार्थिकप्रस्तावे व्या. मुक्ताभ्यः श्वेतताऽऽदिभ्यो, मुक्कादाम यथा पृथक। ख्याता) (पष एवार्थो "दवणय" शब्दे उपपादयिष्यते) द्रव्यगुणपर्याययोध्यक्त-उंब्यशक्तिस्तथाऽऽश्रिता।३।"द्रव्या०१अध्या- गुणपर्यायाश्च यथोत्तरं सूक्ष्माः । श्रा०म० १५०१खएम । गुणाऽऽश्रयो ऽव्यम् (“दव्वं जहा परिणयं, तदेव अस्थि त्ति तम्मि समयम्मि । गुणाणमासो दवं, एगदयस्सिया गुणा। बिगयभविस्सेहि उ प-ज्जएहि जयणा बिजयणा वा ॥४॥" (सम्म०३ काएड) इत्यादिगाथोक्तं व्यस्य नित्यत्वाऽऽद्यसक्ख गं पज्जवाणं तु, दुहनो अस्सिया जवे ॥६॥ नेकधान्वितस्वम 'अणेगंतवाय' शब्दे प्र. भागे ४२६ पृष्ठे गुणानां वक्ष्यमाणानामाश्रय आधारो,यत्रस्थास्ते नुत्पद्यन्ते,नत्प उक्तम् ) ( उत्पादव्ययध्रौव्ययुक्तं सदिति नक्षणमपि 'अणे. । चावतिष्ठन्ते,प्रशीयन्ते च तद्रव्यम् । अनेन रूपाऽऽदय एव व गंतवाय' शब्दे प्रथमभागे ४२६ पृष्ठे समुक्तम् ) स्तु, न तह्यतिरिक्तमन्यदिति तथागतमतमपास्तम् । तथाहि-य. अथ गृहीमो गुणानामाश्रयो अव्यलकणं, तच्चैवलकणं द्रव्यं उत्पाद विनाशयोनं यस्योत्पादविनाशी, न तत्ततोऽभिन्नम, यथा किमेकम् ?, उत तस्य भेदा अपि सन्तीति ?, माहघटात्पदः, न नवतः पर्यायोत्पादविनाशयोव्यस्योत्पादवि धम्मो अहम्मो आगासं, कालो पुग्गल-जंतवो । नाशौ । न चायमसिद्धो हेतुः, स्थासकोशकुशूलाऽऽयवस्थासु मृदादिजव्यस्याऽऽनुगामित्वेन दर्शनातू । न चास्य मिथ्यात्वं, एस लोगो त्ति पहातो, जिणेहिं वरदंसिहि ॥ ७॥ कदाचिदन्यथादर्शनासिके। धर्म इति धम्मास्तिकायः, अधर्म इति अधम्मास्तिकाया, उक्तं हि आकाशमिति प्राकाशास्तिकायः, कालोऽहा समयाऽऽत्मका, • यो ह्यन्यरूपसंवेद्यः, संख्येय्बेतान्यथा पुनः। पुल जन्तव इति-पुमलास्तिकायः, जीवास्तिकायः। एतानि स मिथ्या न तु तेनैव, यो नित्यमवगम्यते ॥ १॥" द्रव्याणीत शेषः । प्रसङ्गनो लोकस्वरूपमप्याह-एष इत्यादि तथै कस्मिन् व्ये स्वाऽऽधारजूते प्राधिताः, के ते?, गुणा सुगममेव । नबरमेष इति सामान्यतः प्रतीतो, लोक इत्येवस्व. रूपः,कोऽर्धः?, अनन्तरोक्तद्रव्यषट्काऽऽत्मकः । उक्तं हि-"ध. रूपाऽऽदयः । एतेन च ये ऽव्यमेवेचन्ति, तद्व्यतिरिक्ताँश्च रूपाऽऽदीन् अविद्योपदर्शिताना हुः, तन्मतनिषेधः कृतः। सं म्र्माऽऽदीनां वृत्ति-ईव्यापां नवति यत्र ततकेत्रम् । तव्यः सह विनिष्ठा हि विषयव्यवस्थितयः । न च रूपाऽऽद्युत्कवित. सोक-स्तद्विपरीतं ह्यलोकाऽऽख्यम्" ॥१॥ इति सूत्रार्थः।७॥ रूपं कदाचित केनचित् व्यमवगतम्, अवगम्यते वा,अतस्त. आह-किमेतेऽपि धर्माऽऽदयो भेदवन्त:, उतान्यथा?। उभद्विवर्त पव रूपाऽऽदयो, न तु तास्विकाः केचन तद्भेदेन सन्ति । यथाऽपीति क्रमः । तथा चाऽऽहनन्वेव रूपाऽऽदिविवों द्रव्यमित्यपि किं न कल्पते ?। अथ धम्मो अहम्मो आगास, एगं दव्वं वियाहियं । तथैव प्रतीतिः। एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभया अयंताणि न दबाई, कालो पोग्गल-जंतवो ।। ७॥ मकमस्तु ।लक्ष्यतेऽनेनेति लक्षणस,पर्यायाणां वक्ष्यमाणरूपा- धर्मोऽधर्म अाकाशं, द्रव्यमिति धर्मादिभिः प्रत्येक योज्यते, णां तु, विशेषेण उभयोईयोः प्राकृतत्वाद् द्रव्य गुणयोराश्रिताः एकैकमेकसंख्याया पब, एतेषु भावादाख्याते तीर्थकृद्भिरिति (भवे ति) जयेयुः स्युः । अनेन च य एवमाहुः-यदाद्यन्तयारसद्, गम्यते। ततः किं कालाऽऽदिव्याएयप्येवमेवेत्याह-अनन्तान्य. मध्ये ऽपि तत्तथैव, यथा मरीचिकाऽऽदी जलाऽऽदिन सन्ति च नन्तसंख्यानि, स्वगतभेदानन्यात्। च: पुनरर्थे उत्तरत्र योदयते । कुशवकपानाऽऽद्यवस्थयोघंटाऽदिपर्यायाः, ततो जयमेवा55. कानि न्याणि कतमानि, काल, पुजसं, जन्तवश्चोक्तरूपाः, दिमध्यान्तेषु सत, पर्यायाः पुनरसन्तो यैराकाशकेशा उदिनिः कालस्य चानन्त्यमतीतादागतापेक्षयेति सूत्रार्थः । नत्त० २८ सहशा अपित्रान्तः सत्यतया लक्ष्यन्ते । यथोक्तम्--" आदावा अ०। आचा०स०। न्ते च यत्रास्ति, मध्येऽपिहिन तत् तथा। वितयैः सहशाः __षम्य निगमनमसन्तो-ऽवितथा व लक्विताः॥ १॥"ते अपाकृताः । त एवं समासेन पमेव दान, थाहि-आद्यन्तयोरसवेन मध्ये ऽप्यसवं माधयतामिदमाकून जव्यस्य विस्तारतयाऽऽगमेच्यः । म्-यदु कचिदसत्तत्सर्वस्मिन्नसदिति, ततश्च मृद्रव्ये अप द्रव्यस्यासपात्सर्वस्मिन्नप्यसत्यप्रसङ्गः । अथेष्टमेवैतत्, सत्ता श्रुत्वा समभ्यस्य च नव्यझोकाः!, मावस्यैव तवत इष्टत्वात् । वक्तं हि-"सर्वमेकं सदविशेषात्।" अहत्क्रमाम्भोजयुगं भजन्तु ॥ १ ॥ नम्येवमभावेजावाजावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्मा- एवं पूर्वोक्तप्रकारेण समासेन संक्षेपेण च षडेव षट्संख्यावतो द्वाधकप्रत्ययोदय पचासत्वेऽपि निबन्धनमिति न क्वचिदसखे जीवधाऽधमाकाशकालपुलमन भेदान् व्यस्य पदार्थस्य तस्यावश्यं जायः, कठो जव्ययत्पर्यायाणामप्पबाधितबोधविष- । षषामपि कव्यशब्दः पृथग युक्तः सन् पम्जव्यत्यमापादय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy