SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ (१४६०) दवियकप्प अभिधानराजेन्डः। दवियकप्प कह उग्गमेड कहवा, सायं कुणतु हिंडतो ?॥ ताणि तु गवेसमाणे, हाथी सव्वेव पाणादी ॥ जो णिक्खमणपसे, कालो जणितो उ वासउदुबके। तम्हा पप्पं परिहर, अपप्प चिय बजतो वि वज्जति हु। दुचकं उबके, विहारों हेमंतगिम्हेसु ॥ अप्पप्पं सातो, विवज्जति ण तं च साहेति ॥ णवमो वासावासे, एसो कप्पो जिणेहि पनत्तो । जिप्फत्ती समणहा, समणट्ठा चेव मातु णिप्फमं । एयस्स संखमाणं, वोच्चामि अहं समासेणं ॥ गहितं होज्ज जयंते-ण तत्य सोही कई होति ॥ दोगिह सया चत्ताला, नत्रके एत्तिो बिहारे तु । एवमवि अप्पमत्तो, उवउत्तो नज्जयं गवसंतो। वासाम् पासासा, पणगं पणगं हु सति सीयहा॥ मुको जइ चावलो, खमयो इव सो असहजावो । पुरपश्चिममकाणं, सब्बेसि एस कालदो तु । जो पुण मुकधुराओ,णिरुज्जमो जइ विसो उणाऽऽवमो । गिचं हिंमतेणं, बिराहितो होति सो नियमा ॥ तह वि य भावप्रो चिय, आहाकम्मं परिणत व्य ।। तम्हा खलु उप्पत्ती, ण एसियव्वा तु तेसि दबाएं। एयस्स साहबई, अहवा अठां पि नगए पत्थ । जस्सट्ठा निप्फन, तं गंतुं एसते मतिमं ॥ कारगसुत्तं इणमो, तमहं वोच्छं समासेणं ॥ अतिबहुयउझनट्ठा, णातुं दव्यकुलदेसजावे य । एगम्मि वितिपएँ तय-म्मि जे अत्थकुसल जियादिहा । पुच्चति मुझममुळं, ताहे गहणं अगहणं वा ॥ एतेसु जुत्तजोगी, विहरतो अहानयं सुज्के । प्रहवा पुट्ठों भरेजा, समपाहिकयं व अहव निक्वित्तं । भंगग्गहणं पढम, आयारो तस्स वितियमुयखंधे । पच्चित्तं वा वि नवे, तत्थ तु दारा इमे होनि ॥ तस्स वि वीयफयणे, नसे तस्स ततियाम्मि । समणे समणी सावय, साविय संबंधि हिमामाए । ज सुचं खबु सेयर-वस्सेणं होज्न सुलभे छ । रायातु पिक्खेवे, या णिक्खेवयं कुज्जा । अहवा वी तइ एत्ती, अकयएम्मी तान्नम्मी ॥ दमए दूलग जट्टे, समणच्छएहे वाय तेणे य । तस्स वि तइनसे, आदीसुत्तम्मि जं समक्खाय । पण यणाम ण वत्तव्बं, पुढे रुढे जहा बयणं । जदि संकमो असुको, ताहे जयणाएँ जुत्तो न॥ एतेसिंदाराणं, विभास भणिता जहा च कप्पम्मि । देसूर्ण पि दु कोडिं, अत्यंतो मो वि मुमती णियमा। सम्बे व निरवसेसा, णायव्वा सम्बदव्वेसु॥ तम्हा विमुचनावो, मुज्जति णियमा जिणमयम्मि जं पुष जत्था इपहं, दव्वे खेत्ते य होज काले य । बाहिरकरणे जुत्तो, नवोग मचिमिओ सुयधराणं । तेहिं का पुच्छा तू, जह उज्जेणी मंडेसु ।। जं दोससमावप्मो, विष्मायं जिणवयणतो मुद्धो । एमेव माहमासे, किसराए संखमीऍ का-पुच्छा। दव्वेण य भावेण य, सुखासुदे य होति चभंगो।। विइ तिएहेव कुलम्मी, बहुए दबम्मि का पुच्छा?॥ ततिो दोसु वि सुखो, चटत्यो नभयह विमुको । तम्हा तु गहणकाले, मूत्रगुणे चेव उत्तरगुणे य । वीओ भावविभुको, दवविसुदो य पदपो होति । सो होज्जा दबस्स तु, ए मृलो तस्स अप्पत्ती ॥ अहवा वि दोसकरणं, दव्वे जावे य दुविहं तु ॥ कीते पामिच्चे छि-जए य णिप्फत्तिए य निष्फरहे। भावविसृछा-राहगों, दव्वतों मुझो य होतऽसुदो य । कजं हिप्फत्तिमयं, समाणिते होति निष्फएहं ।। जे जिणदिवा दोसा, रागादी तेहिं न न निप्पे ॥ कंमिनकीताऽऽदीया, तंदुलमादी तु होज्ज समट्ठा । एतेसामनतरं, कीयादी अणुवनत्त जो गिएहे। णिप्फत्तीसा तु भवे, आयटायासु निष्फलं ॥ तवाणगावराहे, संवठियमोऽराहाणं ॥ तं होति कप्पणिज, जे पुण समण होज्ज पिफमां । भावएणे सहाणं, दिजति अह पुण बहुं तु प्रावरणे । तंतुन कप्पति एत्यं, च चोयए चोदो इणमो॥ तहियं किं दायव्वं, भएणति इणमो मुणह वोच्छं। णिप्फत्तिोय पिप्फ-नोय गहणं तु होज समएस्स। सुजाइ तवेण दिज्जा, तबु छेदो वा तहेव मूलं वा । णिप्फत्तियो य सुके, कहंण पिष्फमए सोही?॥ कत्थेदं जयंती, जएहति तु णिसादमामम्मि ।। एवं गवेसियन्वं, तं एगट्टाणगं परिच्चत्तं । वीसतिमे उद्देसे, मास चउमास तह य छम्मासं । नहाति अफामुद्रव्ये-ण चेव गहणं तु साहूणं॥ नम्घातमाग्यात, जणितं सव्वं जहाकमसो।। तो ते साहूणं, किं कर्ज होति तु गविटेणं । एसो तुदवियकप्पो, जहकमं वएिणतो समासेणं । अपि य एगकुले, ण दु आकरो सव्वदव्याणं ॥ "अज्जमए सुयं, गादा-(दब्धाणि) जाणि पुण साहुस्साहा राईणि दब्वाणि गेहणं पंति, तेसिं जहसंभवे मग्गा, कत्रो एस तित्तकमुयमादियाएं, सव्वदव्याण संभवेगकुटो । साली उपधादिघोसणपाहुमियाए (?) नीणियाए? भागारि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy