SearchBrowseAboutContactDonate
Page Preview
Page 1035
Loading...
Download File
Download File
Page Text
________________ तेतलिसय (२३५६) अनिधानराजेन्डः। तेतलिसुय यमाणे अपरियाणमाणे परंमुहे चिट्ठति । तते णं से सेत- अहं सह पुत्तेहिं अपुत्ते, को मेदं सद्दहिस्सति?, सह मित्ताह लिपुत्ते अमच्चे कणगज्जयस्स रहो अंजलिं करोति । तते णं | आमित्ते, को मेदं सद्दहिस्सति ?, एवं अत्थेणं दारोणं दासहि से कणगज्कए राया अणादिज्जमाणो तुसिणीए परंमुहे पेसेहिं परिजणेशं । एवं खलु तेतलिपुत्ते णं अमच्चे] कणगसंचिट्ठति । तए णं तेतलिपुत्ते अमच्चे कणगज्यं विप्प- करणं रमा अवज्कारणं समाणेणं तेतलिपुत्तेणं अमच्चेणं रिणयं जाणित्ता जीए० जाव संजायजए एवं वयासी-रुढे तालमडगे विसे आसगंसि पक्खित्ते, से वि य णं णो संणं मम कणगज्कए राया, होणे एणं मम कणगज्कए राया, कम, को मेदं सदहिस्सति ?,तेतलिपुत्तेणं अमच्चेणं नीलु. अवज्काए णं मम कणगाए राया, नं ण णज्नइ एं मम | प्पल. जाव खधंति असिं ओहरिए, तत्थ वि य से धारा केणइ कुमारेणं मारेहेति त्ति कह नीए तत्थे. जाव सणियं ओपल्ला, को मेदं सद्दहिस्सति ?, तेतलिपुत्ते अमच्चे पासगं सणियं पञ्चोसकेश, पञ्चोसकेइत्ता तमेव आसखधं दुरूहेति, दु-| गीवाए बंधित्तापजाब रज्जू विमा, को मेदं सदहिस्तति ?, ते. रूहइत्ता तेतलिपुरं यरं मऊ मज्केणं जेणेव सए गिहे | तलिपुत्ते अमच्चे महाभियं सिझंजाव बंधेत्ता अस्थाह० जाव तेणेव पहारेत्थगमणाप; तेतलिपुत्तं जे जहा ईसरन्जाव पासं- उदगंसि अप्पा मुक्के,तत्थ वियणं थाहे जाते,को मेदं सदहिति ते तहा नो पाढायंति,नो परियाणंति, नो अन्तुति,नो स्सति ?, तेतलिपुत्ते अमच्चे सुकंसि तणकूडे० अम्गी विज्काए, अंजलिं करिति, इटाहिं० जाब नो संलवंति, नो परमो य| को मेदं सद्दहिस्सति', ओहयमणसंकप्पे० जाव कियाया। पिट्टो य पासो य समणुगच्छति । तते णं तेतलिपुत्ते तए णं से पोट्टिले देवे पोट्टिमारूवं विनवति, विउचश्त्ता अमच्चे जेणेव मए गिहे तेणेव उवागच्छ । जा वि य से त-| तेतलिपुत्तस्स अमच्चस्स अदूरसामते विच्चा एवं चयासीस्थ बाहिरिया परिसा जवति । तं जहा-दासेइ वा,पेसेइ वा, ई भो तेतलिपुत्ता! पुरो पवाए,पिट्ठो हथिभयं, हो भाइलएइवा, सा वि य णं णो आढाइ०३। जा वि य अचक्बुपासे, मज्के सराणि परिसंति,गामे पलित्ते अरमे किसे अमितरिया परिसा नवति । तं जहा-पियाइवा, मायाइ याइ, अरले पलित्ते गामे कियाऊ, आउसे! तेतलिपुत्साको वा,भजाइ वा, सुपहाइ वा,सा वि य णं च नो आदाति० वयामो? । तएणं से तेतलिपुत्ते अमचे पोटिलं एवं क्यासीशतए ण से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सयणिज्जे भीयस्स खबु जो पन्चज्जा सरणं, नकंठियस्स सदेसगमणं, तोणेव उवागच्छति, उवागच्छइत्ता सयणिज्जसि निसीयति, | बुहियस्स (छायस्स) अन्नं,तिसियस्स पाणं,आउरस्स नेसविसीयश्त्ता एवं वयासी-एवं खलु अहं सयाओ गिहाओ जं,माइयस्स (माइज्जस्स) रहस्सं, अजिजुत्तस्स पञ्चयकरणं, णिग्गच्छामि, तं चेव० जाव अजितरिया परिसा नो पाढा- | अच्छा परिस्संतस्स (तस्स) वाहणगमषं, तरिनकामस्स ति, नो अब्नुइ, तं सेयं खल्लु मम अप्पाणं जीवियाओ पवहणकिचं, परं अभिजिउकामस्स सहायकिच्चं । खंतस्स वरोवित्तए त्ति कटु एवं संपेहेति, संपेहेइत्ता तालउड विसं दंतस्स जिबिंदियस्स एत्तो एगमवि ण भवति । तए णं से पो. आसगंसि पक्विवति, से य विसे णो संकम्मति। तए णं से | ट्टिले देवे तेतलिपुत्तं अमचं एवं वयासी-मुट्ठ णं तुमे तेतलितेतलिपुत्ते नीलप्पल जाव असिं खंधसि ओहरति,तत्थ विय पुत्ता ! एयम? आयाणाहित्ति कट्टु दोच्चं पि तच्चं पि एवं वपइ, से धारा ओपना । तएणं से तेतलिपुत्ते अमच्चे जेणेव असो. वयश्ता जामेव दिसि पाउनए तामेव दिसि पमिगए। तए गवणिया तेणेव उवागच्छति, नवागठित्ता पासगं गीवाए णं तस्स तेतलिपुत्तस्स अपच्चस्स सुनेणं परिणामेणं जाईबंधति, बंधत्ता रुक्खं दुरूह, दुरूहइत्ता पामे रुक्खे बंधइ, सरणे समुप्पएणे। तए णं तस्म तेतलिपुत्सस्स अमच्चस्स बंधइत्ता अप्पाणं मुयति,तत्थ वि य से रज्जू विधा । अयमेयारूचे अन्नत्थिए चिंतिए पत्थिए मणोगए संकप्पे तए णं से तेतलिपुत्ते महश्महाभियं सिलं गीचाए । समुप्पज्जित्था-एवं खबु अहं हेव जंबुद्दीवे दीये महाविदेद्दे बंधेति, बंधत्ता अत्याहमतारमपोरिसायंसि उदगंमि | वासे पुक्खलावईविजए पोंडरिगिहीए रायहाणीए महा. अप्पाणं मुयति, तत्य चि से थाहे जाते । तए | पउमे नामं राया होत्था । तए पं अहं थेराणं अंतिए मुंमे एं से तेतलिपुत्ते अमच्चे सुकंसि तण कूमंसि अ भवित्ताजाव च उद्दस पुवाई बहषि वासाणि सामप्पपरिगणिकायं पक्खिवति, पक्खिवक्ता अप्पाएं मुयति, नत्थ यायं पारणित्ता मासियाए संलेहणाए महामुक्के कप्पे देववि य से अगणिकाये विज्काए । तए णं तेत | ताए उववन्ने । तए | अहं ताओ देवमोगाओ आनक्खलिपुत्ते अमच्चे एवं बयासी-सफेयं खलु जो समणा एणं विक्खएणं भवक्खएणं इहेव तेतनिपुरे णयरे तेतलिवयंति, सफेयं खलु जो माणा वयंति, सधेयं खा स- स्स अमञ्चस्स जद्दाए नारियाए दारगत्ताए पयायाए; त सेयं मणा माहणा वयंति,अहं एगो अस्मफेयं वयामि,एवं खब। खलु मम पुबादहाई पंच महव्ययाई सयमेव नवसंपजित्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy