SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ (२३५५) अभिधानराजेन्द्रः । तेलिय णं खाइमं साइमं उबक्खमाविति मित्तनाइ० जाव आमंतेति, श्रमंतेता जाव संमायेति, पोहिलं एहायं ० जाव पुरिससहस्वाहिणीयं सीयं दुरूह, दुरूदत्ता मित्तणाति० जाव परिवु मे सब ठी०जाव रवेणं तेतन्निपुरस्स मछं मेणं जेणेव सुब्बयाणं अज्जायं उवस्सए, तेथेव उबागच्छर, उवागच्छित्ता सीयाओ पच्चोरुहति, पच्चोरुहइत्ता पोहिलं पुरो कट्टु जेणेव सुब्वया प्रज्जा तेणेव उवागच्छति, उ-बागच्छत्ता वंदति णमंसति, नर्मसहसा एवं वयासी एवं खलु देवाणुपिया ! मम पोहिला भारिया इट्ठा पिया कंता मा एस णं संसारजयउब्बिग्गा० जाव पव्वइत्तए, पमिच्छंतु णं देवापुपिया ! सिस्सिरिणजिक्खं दक्षयामि । प्रहासु देबाणुपिया ! मा पनिबंधं करेह । तए णं सा पोहिल्ला सुन्वयाहिं जाहिं एवं वुत्ता समापी हट्ठतुट्ठा उत्तरपुर छिमे दिसीभाए सयमेव श्राचरणमस्त्रालंकारं मुयइ, मुयइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता जेणेव सुन्वया भज्जाओ तेणेव उवागच्छछ, नबागच्छत्ता बंदर, नमसर, वंदित्ता नर्मसत्ता एवं वयासी-आलित्तेनं एवं जहा देवादा • जाव इकारस अंगाई बहूणि वासाि सामन्नपरियायं पाठणित्ता मासियाए संबेहलाए अप्पाणं कोसेता सहि जत्ताइं असणारं आलोय पमिकता समाहिपत्ता कालमासे कालं किच्चा अणुतरेसु देवलोएसु देवताए उवा। तां से कष्णगरहे राया या कयाई कालधम्मुया संजुत्ते यावि होत्या । तते णं ते ईसरपभिइओ० जाव पीहर छां करेति, करेतित्ता मां एवं वयासी एवं खलु देवाणुमिरहे राया रज्जे य०जाव पुत्ते वियंगं बित्ता अम्हे देवापिया! याहीला रायाहिट्टिया रायाही एकज्जा, अयं च णं तेतक्षिप्रमच्चे कणगरहस्स रयो सम्बद्वाणेसु सव्वभूमियासु लरूपच्चए दिष्यवियारे सव्वकज्ज वढावए या विहोत्या, तं सेयं खलु म्हं तेतलिपुत्तं श्रमच्चं कुमारं जाइए तिकडु अप्पमास्स एयमहं पमिसृणेति, पनिसुणेइत्ता जेणेव तेतलिपुत्ते अमच्चे तेणेव जवागच्छ, उवागच्छइत्ता तेतलिपुत्तं अमचं एवं बयासी एवं खलु देवाणुपिया ! कणगरहे राया रज्जेय रहे य० नाव वियंगेति, अम्हे यणं देवाप्पिया ! रायाहीणा० जाव रायाहीएकज्जा, तुमं च णं देवाप्पिया ! कणगरहस्स रखो सव्वाणेसु० जाव रज्जधुराचितए । तं जइ एं देवाप्पिया ! प्रत्थि के कुमारे रायलक्खण संपले रायाजिसेयारिहे, तर णं तुमं दहि, जा अम्हे महया महया रायाभिसेएवं अनिसिचामो। तर णं तेतलिपुत्ते अमचे तेसि ईसर पभिए एवमहं Jain Education International तेतलिय परिसुति, पडिइत्ता करणगज्जयं कुमारं एहायं सव्वालंकारवि सियं० जाव सस्सिरीयं करेत्ता तेसिं ईसर० जाव उवणेति, नवइत्ता एवं क्यासी - एस णं देवाणुपिया ! कणगरइस्सरो पुत्ते पउमावईए देवीए अत्तर कण गज्जए यामं कुमारे जिसेयारिहे रायझक्खण संपध्ये मए कणगरस्स रो रहस्सियं संवडिए, तं एयं तुब्जे महया महया रायाजिसे अभिसिंह, सव्वं च से उट्ठाण पारियावणियं परिकईइ । तर ते ईसरकणगज्जयं कुमारं महया महया रायाभिसेrणं अभिसिंचति । तए णं कागज्ज‍ कुमारे राया जाए महया हिमवंतजाए० जाव रज्जं पालेमाणे विहरइ । तए णं सा परमावती देवी का गज्जयं रायं सद्दावेति । सदावेत्ता एवं वयासी- एस यं पुत्ता ! तव रज्जे०जाव अंतेउरे य, तुमं च तेतलिपुत्तस्म मच्चस्म पहावेणं, तेतत्रिपुत्तं मच्चं आढाहि, परियाकाहि, सकारेहि, सम्मापोहितं अन्नुहि पज्जुवासेहि य, वयंतं परिसंसा हेहि, असणं उवनिमंतेहि, जोगं च से अवधेहि । तए ए से गए पमावतीए देवीए तह त्ति परिसुइ० जान जोगं च संवग्छे । तए णं से पोट्टिले देवे तेतलिपुत्तं अमचं अजिक्खणं अभिक्खणं केवलिपात्तं धम्मं संबोहेति, नो चेत्र णं से तेतलिपुत्ते संबुज्जइ । तते णं तस्स पोहिल देवरस इमेयारूवे अन्यत्थिए पत्थिए चिंतिए मणोगयसंकप्पे समुप्पज्जित्था एवं खलु कणगज्जए राया तेतलिपुत्तं आढाति० जाव भोगं च संवश्वेति, तए णं से तेतलिपुत्ते भिक्खणं क्खिणं संबोहेमाणे विधम्मे लो संबुज्छति, तं सेयं खलु मम कणगज्जयं रायं तेतलिपुत्ताओ विष्परिणामित्त त्ति कटु एवं संपेहेति, संपेहेता कणजयंत लिपुत्तातो विष्परिणामेति । तए णं तेत लिपुत्ते कहाए जाव पाय च्छित्ते स खंधवरगए बहूहिं पुरिसेसिपिरिडे साओ गिहाओ णिग्गच्छति णिगच्छत्ता जेणेव कागज्जए राया तेव पहारेत्यगमणाए । तर तेतलिपुत्तं अमच्चं जहा बहने राईसरतलवर जाव पनि पासंति, ते तद्देव आढायंति, परियाांति, अन्नुति, सक्कारेंति, सम्मार्णेति, अंजलिपरिग्गहियं करेंति । इट्ठाहिं कंताहिं पियाहिं मणुमाहिं मरणामाहिं उरालाहि कल्लापाहिं सिवाहिं पाहिं मंगलाहिं सस्सिरियाहि वग्गूहिं श्रवमाणाय संभवमाणा य पुरो य पिडओ य पास यमग्गय समनुगच्छति । तए णं से तेतलिपुते जेपोब कागज्जए राया तेणेव उवागच्छइ । तर णं से कणगए राया तेतलिपुत्तं मच्चं एक्जमाणं पासति, पासेचाणो आदाति, णो परियाण, णो अन्नुट्टेति, अपाढा For Private Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy