SearchBrowseAboutContactDonate
Page Preview
Page 1036
Loading...
Download File
Download File
Page Text
________________ (२३४७) तेतलिसुय अभिधानराजेन्ः। तेतलिसुय णं विहरित्तए एवं संपेहेति, संपेहित्ता सयमेव पंच महन्न बयासी-इच्छामो गं तुम्नेहिं अम्भणुनाए तेथलिपुरे नयरे उयाई पारुहति,पारुहइत्ता जेणेन पमयवणे नजाणे जेणव पनीयमज्झिमाई कुलाई घरसमयाणस्स भिक्वायरियार अ डित्तए । महासुदं देवाणुपियामा पमिबंधं करेह । तप राताअसोगवरपायवस्स अहे पुढविसिलापट्टयंसि मुहनिसरण भो अज्जाप्रो सुब्वयाहिं अज्जादि अभयुष्मानो समाणीको स्स अणुचिंतेमाणस पुव्वा हियाई सामाश्याई इक्कारस सुब्बयाणं अज्जाणं अंतित्राओ उवस्सयामो पडिणिक्लमअंगाई चोदस पुवाई सयमेव अभिसमएणागया। ति, पडिणिसमत्ता अतुरिअमचवलमसंभंताए गईए जुर्गतते | तस्स तेतलिपुत्तस्स अणगारस्स मुजेणं परिणामेणं तरपलोयणाए दिहीए पुरो इरिनं सोहेमाणीभो तेयलिपुरे जयरे उमणीयमज्झिमा कुलाई घरसमुदाणस्स निक्वाय. जाव तयावरणिज्जाणं कम्माणंखभोवसमेणं कम्मरयवि रियं भडमाणाश्रो।" इति । तत्र गृहेषु समुदान निका गृहसकरणकरं अन्धकरणं पविस्त अणंते अणुत्तरे णिवा- मुदानं, तस्मै गृहसमुदानाय, निक्षाचर्य भिक्कानिमित्तं विचरघाए णिरावरणे कसिणे पमिपुो केवलवरनाणदंसले समु. रणम्, अन्त्यः कुर्वाणाः । (अस्थि या भेत्ति)"याति" देशप्पन्ने । तए णं तेतलिपुरे गरे अहासन्निहिं वाणमंतरेहिं भाषायां, 'नेत्ति' भवतीनाम्। (चुमजोए त्ति ) द्रव्यचूर्णानां योगः, स्तम्जनाऽऽदिकर्मकारी (कम्मणजोए सि) कुष्ठाऽऽदिरोगदेवेहिं देवीहि य देवदुंदुजीओ समाहयाश्रो, दसकको हेतुः (कम्मजोर सि)काम्ययोगः कमनीयताहेतुः, (हियाकुसुमे निवाइए, दिव्वे गीयं, गंधव्वक्षिणादे कयाए यावि हावणे त्ति) हृदयोडापनं चित्ताऽऽकर्षणदेतुः (कायउड़ावणे ति) होत्था । वएप से कणगए राया इमीसे कहाए लफडेस. कायाऽऽकर्षणदेतुः । (भाभियोगिए सि) पराभिनवनदेतुः (व. माणे एवं वयासी-एवं खबु तेतग्निपुत्ते अमच्चे मए अवज्काए सीकरणे त्ति) वश्यतादेतुः (कोव्यकम्मे ति) सौभाग्यनिमि सं स्नपनाऽऽदि (भुकम्मे ति) मन्त्राभिसंस्कृतनूतिदानम् । (राजाव मुमे भवित्ता पव्वइए, तं गच्चामिणं तेतलिपुत्तं अणगा याहीणा इत्यादि) राजाधीना, राको दरेऽपि वर्तमाना राजव. रंवंदामि, णमंसामि, पज्जुवासामि, एयमटुं विणएपं जुज्जो शवर्तिन इत्यर्थः । राजाधिष्ठिताः, तेन स्वयमध्यासिता राजानुज्जो खामेमि एवं संपेहेइ, संपेहिता एहाए० जाव चादरं- धिष्ठिता, राजाधीनानि राजाऽऽयत्तानि कार्याणि येषां ते वयं गिणीए सेणाए जेणेव पमयवणे उज्जाणे, जेणेव तेतलिपुत्ते राजाधानकार्याः । (सव्वं च से बहाणपारियावणियं ति)सर्व च' से ' तस्य उत्थानं चोत्पत्तिः, पारितापनिका च कालान्तरं अणगारे तेणेव उवागच्च, उवागच्छइत्ता तेतलिपुत्तं प्रण यावस्थिरतरत्युत्थानपारितापनकं तत्परिकथयतीति । (वयंत गारं वंदइ,णमंसइ,एयमहं च विणएणं जुज्जो भुजो स्वामति, पडिसंसाहहि त्ति) विनयप्रस्तावाद् व्रजन्तं प्रतिसाधयाऽनुपचासको जाव पज्जुवासे । तते से तेतलिपुत्ते भ- बज । अथवा वाचा तं प्रतिसंश्लाघय-साधूक्तं सावित्येवं प्रशंसा णगारे कागज्यस्स रएणो तीसे य धम्म परिकहे । सए| कुवित्यर्थः । भोग वर्तनम्। "रुले णमित्यादौ" दीनोऽयं मम प्री. णं से कणगए राया तेतलिपुत्तस्स केवलिस्स अंतिए स्येति गम्यते । अपध्यातो ऽचिन्ताबान् । ममेति ममोपरि क नकचजः। पागन्तरेण-पुतोऽदं पुरचिन्ताविषयीकृतोऽहं धम्म सोचा णिसम्म पंचासुध्वइयं सत्त सिक्खावइयं सावग कनकध्वजेन राज्ञा, तत् तस्मान्न ज्ञायते केनापि कुमारेण धम्म पभिवाजति, समणोवासए जाए अहिरायजीवा- विरूपमारणप्रकारेण मारयिष्यतीति । (संधंसि उवहरत्ति) जीवे । तए णं तेतलिपुत्ते केवल्ली बहाण वासाणि केव- स्कन्धे पहरति विनिवेशयतीति । धारा (ओपल त्ति) अवदीलिपरियागं पाणिचा जाव सिके। , कुएनीजूतेत्यर्थः। (भत्थाई ति) प्रस्तं निरस्तमविद्यमान मधस्तलं प्रतिष्ठानं यस्य तदस्ताधः, स्ताघो वा प्रतिष्ठानं, तद. अथ चतुर्दशज्ञातं विवियते-अस्य चायं पूर्वेण सहाभिसंबन्धः। भावादस्ताघम । भतारं यस्य तरणं नास्ति, पुरुषः परिमाणं पूर्वस्मिन् सतां गुयानां सामध्यभावे हानिरुक्ता, श्ह तु तथा- यस्य तत्पौरुषेयं,तनिषेधादपौरुषेयम्। ततः पदत्रयस्य कर्मधाविधसामग्रीसद्भावे गुणसंपदुपजायत इत्यभिधीयते, इत्येवं सं रयः। मकारौ च प्राकृतत्वात् । अतस्तत्र “सवं" इत्यादि । बन्धमिदं सर्व सुगम, नवरम (कलाप त्ति) कलादो नाम्ना, मूषि. श्रद्धेय श्रमणा वदन्ति प्रात्मपरलोकपुण्यपापाऽऽदिकमर्थजातम्, कारदारक इति पितृव्यपदेशेनेति । (अम्भितरहाणिज्जे त्ति) अतीन्द्रियस्याऽपि तस्य प्रमाणावाधितत्वेन अहानगोचराप्राभ्यन्तरस्थानीयनाम्नाश्त्यर्थः (१)। (बियंगेश त्ति) व्यङ्गयति, त्। अहं पुनरेकोऽश्रद्धयं वदामि-पुत्राऽऽदिपरिवारयुक्तस्यात्पर्य विगतकर्णनासाहस्ताऽऽद्यङ्गान् करोतीत्यर्थः। अथवा-(वियंगेश राजसंमतस्य च अपुत्राऽऽदित्वमराजसंमतत्वं च, विषसङ्कत्ति) विकृन्तति, विनत्तीत्यर्थः। (संरक्खमाणीप सि) संरक्वन्त्या पासकजलनिभिरहिंस्यत्वं चाऽऽत्मनः प्रतिपादयतो मम यु. आपदः, संगोपयन्त्याः प्रच्छादनतः (भिक्खाभायणे त्ति) क्तिबाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति । प्रस्तुत. भिकाभाजनमिव भिक्काजाजनं, तदस्माकं भिकोरिव निर्वाह सूत्रनावना-" तप यामित्यादि ।” हं नोः ! त्यामन्त्रणे । कारणमित्यर्थः । " पढमाए पोरिसीए सज्झाश्य" इत्यादौ पुरतोऽग्रतः प्रपातो गर्तः, पृष्ठतो इस्तिभयं ( दुहनो ति) यावत्करणादिदं द्रष्टव्यमू-"बीयाए पोरिसीए काणं कियाय, उभयतः। प्रचक्षुःस्पोऽन्धकारः, मध्ये मध्यभागे यत्र चयतश्याए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पद्धि- मास्मदे, तत्र शरा बाणा निपतन्ति, ततश्च सर्वतो भयं वर्तते लेदेश, भायणवत्पाणि पमिलेहे, जायणाणि पमज्जा, भाय. श्त्यर्थः । तथा प्रामः प्रदीप्तोऽग्निना ज्वाति, अरपयं च णाणि उग्गाहेर, जेणेव सुब्बयानो अजामो, तेणेव नवागच्छ, मायतेऽनुपशान्तदाहं वर्तते । अथवा-यायतीव व्यायात, सुब्वयाभो बज्जाओ बंद, नमसर, बंदित्ता नमसित्ता एवं अग्नेरविध्यानेन जागतीवेत्यर्थः। अथवा-अरण्य प्रदाप्त, प्रामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016044
Book TitleAbhidhan Rajendra kosha Part 4
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1458
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy