SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ (४६) गयसकमास . अभिधानराजेन्द्रः। गयसुकुमाल विजूसिते गयसुकुमालेणं कुमारेणं मदि हस्थिकंधवरगते महाकासंसि सुसाणंसि एगराश्यं महापमिमं नवसंसकोरंटमस्सदामेणं छत्तेणं धरिजमाणेणं सेयवरचाम-1 पजित्ता णं विहरति, ते अहामहं देवाणुप्पिए ! तते राहिं उद्धवमाणीहिं वारवतीए एयरीए मकं मझेण अ- णं गयअणगारे अरहा अरिहनेमिस्स अन्भणुमाया रहो अरिहनेमिस्स पायदए, निग्गच्छमाणे सोमं दारियं समाणे अरहं अरिट्टनेमि वंदति, नमंसति, नमसतित्ता पासति. पासतित्ता सोमाए. दारियाए रूवेण य जोवणेण य अरहतो अरिहनेमिस्स अंतियाओ सहसंववणाओ नज्जालावणोण य० जाब विम्हिए, तए ण कएहे वासुदेवे कामुं. णातो पमिनिक्खमति, पमिनिक्खमतित्ता जेणेव मद्यकाने वियपुरिसे मद्दावेति, सहावेतित्ता एवं वयासी-गच्छह णं सुमाणे तेणव उवागच्चति, नवागच्चतित्ताथमिवं पमिलेतुज्झे देवाणुप्पिया! सोमिलं माहणं जाचित्ता सोमदारिया | हेति, उच्चारपासवणनूमि पमिलेहेति, शसिं पन्नारगगिण्हह, तं कमंऽतेनरांस पक्खिवह, ततै णं से एसा गय- तणं० जाव दो वि पाए साइट्ट एगराश्यं महापसुकुमालस्स कुमारस्स नारिया जविस्सति,ते कोमुवियजाव णिमं नवसंपजित्ताणं विहरति, इमं च णं सोमिले मापक्खिवंति, तए णां से काहे वासदेवे वारवतीए नयरीए मऊ मामियम अटाए वापतीमो नारीको शित. मझे निग्गच्छति, निग्गच्छतित्ता जेणेव सहसंबवणे० व्वं निग्गते समिहाश्रो य दब्जे य कुसे य पत्तामोमं च गेणहनि, जाव पज्जुवासति, तते एं अरहा अरिहनेमी काहस्स गेएहतित्ता तो पमिनियत्तइ, पमिनियत्तइत्ता महाकालवासुदेवस्स गयमुकुमालस्स कुमारस्स तीसे य धम्मकहा स्स मुसाणस्स अदूरसामंते णं वीयीवयमाणे संकाकालकामे पमिगते, तते णं से गयमकुमाले अरहा अस्टिनेमिस्स समयसि पविरलमाणुस्संसि गयमुकुमाझं अणगारंपासति, पाअंतियं धम्मं सोचा जाव णवरं देवाणुप्पिया! अम्मापियर सतित्ता तं वयरंसरति,सरतित्ता आसुराते एवं वयासी-एस हां प्रापुच्छति जहा मेहो महोबियावत्यं जाव पट्टियकुल, जोगयसुकुमाले कुमारे अपत्यिएजाव परिवजिते जेण मम तते णं से कएहे वासुदेवे इमीसे कहाए अद्धढे समाणे धूअं सोमसिरीए नारियाए अत्तए सोमं दारियं अदिजेणेव गयसुकुमाले कुमारे तेणेव उवागच्छति, उवागच्चतित्ता हृदोसपतितं कसावत्तिणि विप्पजहित्ता मएमे० जाव गयसुकुमालं आलिंगति, जच्छंग निवेसति,नुच्छंग निवेसति पवाए तं सयं खलु ममं गयसुकुमालस्स कुमारस्स वत्ता एवं वयासी-तुम्हे णं ममं महोदरे कणीयसे भाया तंमा राणिजातमं करतते एवं संपेहति,संपेहतिता दिसापमिहणं ण तुमं देवाणुप्पिया! इयाणि अरहो मुंडे जाव पचयाहि, अहेणं तुमे वारवतीए एयरीए महया २ राधाभिसेएणं करोति, करेतिता सरसं मट्टियं गिराहात, जेणेव गयसुकुमाले अनिसिंचिस्सामि, तते णं से गयमुकुमालेणं कण्हेणं वामु अणगारे तेणेव नवागच्छति, गयसुकुमानस्स अणगारस्स देवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तं से गयसुकु मत्थए मट्टियापालिं वहति, वहतित्ता जिझंती नो चिय गाऊ माले कएहे नासुदेवे अम्मापियरो य दोचं तचं पि एवं यासी फुद्धियकिंसुयसमाणे खयरंगारे कमवणं गएहति, गेएहतित्ता एवं खलु देवाणुप्पिए! माणुसयाकामा खेसासवा पीतासवा० गयसुकुमालस्स अणगारस मत्थए पक्विवति,पवित्ववतित्ता जाव विप्पजहियव्वा भविस्संति, तं इच्छामि णं देवाणु जीते ४ ततो खिप्पमेव अवक्कमति, अवकमतित्ता जामेव दिपिया तुज्झहिं अन्जणुमाए समाणे अरहो अरिहनेमि संपाउन्भते तामेव दिसं पमिगए. तते णं से गयसुकुमानस्स अंतिए० जाव पवइत्तए, तते णं ते गयमुकुमाले कण्हे स्स अणगारस्स सरीरगांस वेयणा पाउन्नूया उज्जनाजाव वासुदेवस्स अम्मापिअरो य जाहे नो संचाएति, बहयाहिं दुरहियासा तं से गये अणगारे सोमिलस्स माहणस्समअणुलोमाहिं० जाव आघवित्तए वा परमवित्तए वा सन्न णमा वि अप्पदुस्समाणे तं उज्जलं जाव दुरुपहियासेवित्तए वा ताहे प्रकामाई चेव एवं वयासी-तं इच्छामो ए| ति, तते णं से गयसुकुमाले अणमारे तं उज्जझंजाव - जाया! एगदिवसमविरजमिरिं पासित्ता ते निक्खमणं जहा। हियासेति, सुभेणं परिणामेणं पसत्यप्रकबसाणेणं तयावमहावनस्स० जाव तमाणाते तहाजाव संजमति । ततेणं से | राणिजाण कम्माएं कम्मरयविकिरणकर अपुचकरणं अणुगयसुकुमाझे कुमारे अणगारे जाते रियासमिश्ए० जाव। प्पविट्ठस्स असते अणुत्तरेजाव केवझवरणाणदसणे समुगुत्तभचारी, तते णं से गयसुकुमाने जं चेव दिवसं पव्वतिए प्पने, तओ पच्चा सिद्धेजात्र सम्बदुक्खपहीणे तत्थ णं अतस्सेव दिवसस्स पञ्चावरएहंकालसमयंसिजेणेव अरहा अ- हासन्निहं तेहिं देवहिं समं पाराहित त्तिकह दिव्वे सुराभगंरिष्ठनेमी तेणेव नवागच्छति, उवागच्छतित्ता अरहं अरि-| धोदए वढे दसवणे कुसुमे निवामिते चेबुक्खे वेकते दिवे हुनेमि तिक्वुत्तो आयाहिणपयाहिणं बंदति, मंस- गीयं गंधवनिनाए यावि होत्था। तते णं से काहे वासदेवे ति, इच्छामि गं भंते ! तुम्केहिं अब्जाम्पाते समाणे कचं पाउप्पभायाए० जाव जलते एहाए जाव विभूसिते इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy