SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ ( ८४७ ). अभिधानराजेन्द्रः । गयसुकुमाल त्थिखंधवरगते सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणे सेयवरचमाराहिं उद्भुवमाणीहिं २ महया भमचमगपहकरचंदपरिक्खित्ते वारवति नगरिं मज्जं मज्जेणं जेणेव अरहा - रिनेमी ते पहा रथगमलाए. ततेणं से कहे वासुदेवे वारवतीए नगरीए मज्झ मज्जेणं निजेणं निग्गच्छमाणे एवं पुरिसं पासति जुषं जराजज्जरियदे० जाव किल्लेतं महमदावाओ इट्ठगरासीओ एगमेगं गं गढ़ाय वहिया रत्यापहातो तोगिनं अणुप्पविमाणं पासति, पासतित्ता तं से कहे वासुदेवे तस्स पुरिसस्स अणुकंपण्डाए हस्थिधवरगते चेत्र एवं इट्ठगं गेएहति, गेएहतित्ता बहिया रत्थपहातो तोहिं अणुपविसति, तते णं कद्देण वासुदेवेण एगाए गए गहियाए समाणीए प्रोगेहिं पुरिमा से महाल इरासि वहिया रत्थपहातो अंतोघर सिं विसिए, तते से कहे वासुदेवे वारवतीए नयरीए म मज्भेणं निग्गच्छति, निगच्छतित्ता जेणेव रहा अरिट्ठनेमी तेणेत्र उवागच्छति, उवागच्छतित्ता० जाव वंदति, नमसति, नम॑सतित्ता गयसुकुमाचं अणगारं असेसमाणे अरइंडिनेमिं वदति, नमसति, एवं क्यासी - काह णं जंते! से ममं महोदरे कणीयसे माया गजसुकुमाले अणगारे, जं एं अहं वंदामि, नम॑सामि, तते णं अरहा अरिट्ठनेमी कएहं वासुदेवं एवं वयासी - साहितेां कण्हा ! गयसुकुमालेणं अलग पण अहो, ततेां से कहे वासुदेवे अरहं अरिट्ठनेमिं एवं वयासी - कहां भते ! गयंसुकुमाले अणगारे साहितो अप्पणी अहो ? । तते गं से अरहा अरिट्ठनेमी के एह वासुदेवं एवं खलु कहा गयमुकुमालें अणगारेणं मम क लं पश्चात्ररएडकालसमयंसि बंदति, नम॑सति, नम॑सतित्ता एवं वयासी - इच्छा० जाव उवसंपज्जित्ता णं विहरति, तते णं तं गयमुकुमारं अणगारं एगे पुरिसे पासति, पासतित्ता आसुरु ० जाव सिके; तं एवं खलु कहा गयसुकुमाले एवं अणगारे - णं साहितो पण अट्ठो; तते गं से कएढे वासुदेवे अरहं श्र रिनेमिं एवं बयासी-से केणं भंते! से पुरिसे अप्पत्थिय० जात्र परिवज्जेते, जेणं ममं सहोदरं कणीयसं जायं गयसुकुमालं गारं काले चैव जीविया ववरोविति, तते गं अरहारिनेम कहं वासुदेवं एवं व्यासी-मा णं कहा ! तुमं तस्स पुरिसस्स पदोसमापज्जादि, एवं खलु कएहा ! ते पुरिसेणं गयमुकुमालस्स अणगारस्स साहिज्जे दिखे। कं णं जंते! तेणं पुरिसेणं गयसुकुमालस्स साहिज्जे दिष्छे । तं रामहं वासुदेवं एवं बयासी से णू कड़ा ! तुमं ममं पायं वंदिनं हन्त्रमागच्छ्रमाणे वारवईए एयरी एवं पुरिसं पासति जाव अणुष्पविसति, जहा एां कहा ! तुमेतस पुरिसस साहज्जे दिछे, एवामेव कएहा ! तेणं Jain Education International गयसकमाल पुरिसें गयसुकुमालस्म अणगारस्म गभवनयम हस्स संचियं कम्पं उदीरमाणे बहुकम्पणिज्जरत्थं साहज्जे दिसे । तणं से कहे वासुदेवे अहं अरिनेमिं एवं वयासीसेणं जंते! पुरिसे मए कई जाणियन्त्रे । तर गं अरहा मी सकडं वासुदेवं एवं वयासी जया णं कण्ढा ! तुमं वारवतीए एयरीए प्रणुपविसमाणे पासित्ता ठितए चैत्र वितरणं कालं करिस्सर, तं ने तुमं जन्णेज्जासि, एस पुरिसे। ततेां से करढे वासुदेवे रहं अरिनेमिं - दति, नम॑सति, जेणेव आजिसेयं हत्यिरयणं तेव उवागते, effroad रुतित्ता जेणेव वारवती णयरी जेव सए गिहे तेणेव पहारत्यगमणाते तं तस्स सोमलस्स माइणस्स क० जाव जयंते अयमेयारूवे अज्जत्थिते ४ समुप्प। एवं खलु कहे वासुदेवे र रिनेमिं पाय वंदते निग्गए, तं णायमेयं रहा, विसायमेयं अरहा, सुतमेयं भरदा, सिद्धमेयं रहा जविस्सति, कएहस्स वासुदेवस तं न नज्जति कण्हे वासुदेवे ममं केरण वि कुमारे मारिस्सति तिकट्टु जीतो ४ सयातो गिहातो पमिनिक्वमति, पढिनिक्खमतित्ता कएहस्स वासुदेवस्स वारवर्ति पविस्समाणस्स पुरतो सियपक्खि सपनिदिसिंहमागते, ततेां से सोमले माहणे कहं वासुदेव सहसा पासिता भीता ४ जितिए चैव वितिनेदेणं कालं करेति, रणसि सव्वंहिं सति सन्निवदिते । तते गं से कएहे वासुदेवे सोमलं माहणं पासति, पासतित्ता एवं क्यासी-एसणं जो देवापिया ! सोमले माहणे अपत्थियपत्थिते ० जाव परिवज्जिते, जेणं ममं सहोदरे कणीयसे मायायसुकुमाले अणगारे अकाले चैव जीविताओ ववव चि कट्टु सोमिलं माहणं पाणेहिं कढावेति, तं भूमिपाणएणं अक्खावेति, जेणेव सर गेढे तेणेव उवागच्छति, उवागच्छतित्ता सयं गेहं अणुप्पविट्ठे । एवं खलु जंबू ! तेां कालेणं तेणं समयं वारवतीए नगरीए जहा पढभए० जाव विहरति । "तसि तारिसयांस" इत्यादौ यावत्करणात् शयनादिस्य वर्णकी साद्यन्तौ (सुमिणे पासित्ताणं परिबुद्धा० जाव इति) इतो यावत्कराष्टतुष्टा स्वभावग्रहं करोति, शयनीयात् पादपीठाचा रोहति राज्ञे निवेदयति । स तु पुत्रजन्म तत्फलमादिशति ' पाठग त्ति' स्वपाठक शकुनिकानाकारयति तेऽपि तदेवाऽऽदिशन्ति, ततो की तदादिष्टमुपश्रुत्य ( परिवहइ सि ) सुखं सुखेन गर्भ परिवदतीति द्रष्टव्यमिति । ( जवसुमित्यादि ) जपा वनस्पतिविशेषः, तस्य सुमनसः पुष्पाणि, रक्तबन्धुजीवकं लोहितबन्धुकं, पञ्चवर्णमपि भवतीति रक्तग्रहणम्, लाकारसा यावकरसः, सरसपारिजातकम्, अम्बानसुरद्रुमविशेष कुसुमं. तरुण दिवाकर दद्दिनकरः, एतैः समा एतत्प्रज्ञातुस्येत्यर्थः ; प्रभा वर्णो यस्य स तथा रक्त इत्यर्थः । तं सर्वस्य जनस्य नयनानां कान्तः For Private Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy