SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ ( ८४५) अभिधानराजेन्द्रः | गयसुकुमाल देवं कएवं एवं व्यासी- दोडिति णं देवा तव देवलोयचुति) यासां मन्ये इति सहोदरए कहीय भाउ से सम्मुक भाव पचो अरहो अरिनेमिस्स अंत मुंडे जा पञ्चस्सति, कादं वासुदेवं दोघं पितचं पि एवं वयासी- जामेव दिसं पाउन्नूए तामेष दिसं पडिगए तते यां से कर वासुदेवे पोसहसालातो पढिनिग्गता शेव देवती देवी तेथेव उनागच्छति, उन्नागच्छतिना देवती देवीए पायग्गहणं करेति, करेतित्ता एवं क्यासी-होहिति अम्मो ! मम सहोदरे कणीय से भाउ ति कट्टु देवति देविं साहिं हार्दिजाव आसासेति, आ सासेतिया नामेत्र दिसं पाउन्नूते तामेव दिसं पचिगते । ( जइ उक्खेबो त्ति ) " ज ण भंते ! अंतगडदसाणं तच्चस्स वग्गल सत्तमस्ल अज्जयणस्स श्रयमट्टे पत्ते " (अमस्स ति) "अट्टमस्स भंते! के अट्ठे पत्ते अमस्स णं श्रयमठे पनते" इत्युपक्षेपः तत एवं खादरियस) 3 शाः समाना [ सरितयति ] यः सरित] स सृग्वयसः, नीलोत्पलगवल गुलिकाऽत सीकुसुमप्रकाशाः, गमादि अतसी धान्यविशेषः, श्रीबरसासः कुसुम पूरक पुष्पलमानाकृतिक र्णानरणं तेन भद्रकाः शोभना ये ते तथा, तावस्थायं विशेषणं न पुनरनगारायस्याश्रयमिदमित्येके । अन्ये पुनरादर्भकुसुमद्रः सुकुमाका इत्यर्थः । त तु बहुश्रुतगम्यम् । नलकूवरसमाना वैश्रवणपुत्रतुल्याः, इदं च तो देवानां पुत्रा न सन्ति (जंचे दिव सं) यत्रैव दिवसे मुम्मो भूत्वा अगाराद् अनगारितां प्रत्रजिताः ( तं चैव दिवसं ति ) तत्रैव दिवसे (कुलाई ति) गृहाणि (भुजो २ ति ) भूयो भूयः पुनःपुनरित्यर्थः ( लघुकरपोत) लघुकरादिवर्णकयुक्तं वानप्रवरमुपस्थापयन्ति । (जा देवदास) जगदिता यथा देवानन्दा नग महावीरप्रथनमाना गता तथेयमपि भणनीया (निंदु ति) मृतप्रमविनाने यत्र पडण्यनगाराः तत्रोपागच्छति, तांश्च सा वन्दत ( आपण ति ) आगतवस्त्र वा पुत्रस्नेहेन स्तनागतस्तन्या ( पप्फुल्ललोयण सि) प्रफुल्ले श्रानन्दजलेन लोचने यस्याः सा तथा परिचित) परिको पिकिमो विस्तारित इत्यर्थः कम्बुको परवाणः हर्षातिरेकीभूतशरीरया वया सा तथा वादिमा स्वा स्टेट की बाजी बखाः सा प्राकृताचे दरव बाड़ा (धारापुपि समुरियरोमकृवा चाराजलधाराभिरादतम यत् कदम्बपुष्यं तसि रोमाणि कूपकेषु यस्याः सा तथा ( श्रयमम्भस्थिर त्ति ) इहैवं हम अयमेवाविति परिचते मणोगए संकप्पे समुपज्जिया ) तत्रायमेतत्रूप अभ्यर्थितः चिन्तितः स्मरणरूपः प्रार्थितोऽनित्रापरूपी मनोगतो मनोविकाररूपः संकल्पो विकल्पः समुत्पन्नः। धन्नाओ गं ताओ" इत्यादि । धन्या धनमर्हन्ति वत्स्यन्ते वा यास्ता धन्याः ता इति यासा मित्यपेक्षया श्रम्बाः स्त्रियः पुण्या पवित्राः कृतपुष्पाः कृत सुकृताः कृतार्थाः कृतप्रयोजनाः कृतलकणाः सफलीकृत लकवणः (जासिं २१२ Jain Education International गयसुकुमाल 9 नितः निजकुक्षिभूतानि किम्भरूपाणीत्यर्थः । स्तनडुग्धे लुब्धानि यानि तानि तथा, मधुराः समुद्वापाः येषां तानि तथा मन्मनमव्यक्तमीपत्र संवलितं प्रजल्पितं येषां तानि तथा स्तनमूलात् कक्षा देशनागमनिसरन्ति, मुग्धकान्यव्यक्तविज्ञानानि नवन्तीति गम्यते । पुनश्च कोनलकम सोया दाही उत्सङ्गनिशि तिसाद सुमधुरान् पुनः पुनः मणितान् मज्जुनं मधुरं प्रभणिते भणितिः येषु ते तथा तान् घ्ह सुमधुरा नित्यभिधाय यन्मज्जुल प्रणितानीत्युक्तं तत् पुनरुक्तमपि न पुष्टं, सम्भ्रममणितत्वादस्येति । (पत्तो त्ति) विभक्तिपरिणामापाविशेषणमिम्भानां मध्यात् एकतरमपि श्रन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूमिगत टिका करतपर्यस्तमुखात (नहात्तिस्थामिति (जियसेतिया घुरित्यर्थः (जहा अनोस) यथा प्रथमे ने अजयकुमारोऽएवं कृतवानेवमयमपीति, नवरं केवलमयं विशेषः -- अयं हरिणेगमेपेिण श्राराधनाय अष्टमं कृतवान् स तु पूर्वसम्मतिकस्य देवस्येति (वितियां ति) विस्तीर्ण दत्तं युष्मामिति अन्त० ४ वर्ग । , तं सा देवई देवी या कथाई तंसि तारिसगंसि० जाव सीहं, सुमिणे पासित्ता णं परिबुद्धा० जार हतुहियया गजं परिवहति। तते णं सा देवती दे वी व मासा० जाव सुरजपुत्री विलक्खारससरसपारिजाततरुण दिवाकरसमप्पनं सव्वाणमुकु माझं जान सरूवं गयतालुयसमाणं दारयं पयाया, जमणं जहा मेहकुमारे० जाव, जम्हाण अम्हं इमे दारए गयताबुयसयाणे तं होऊणं म्हं एयस्त दारगस्स नामवेज्जे गकुमाझे, तते ते सदारगस्त अम्मा पिरो नाम कथं ग परिवसति " O कुमालोत्ति, सेसं जहा मेहे० जात्र अलं भोगसपत्ये जाते याच होत्या । तते वारवतीय जयरीए सोमले नाम मा उच्यना सुपरिनिहिते या होत्या वस्तु सोमिलस्साहस मोमसिरी का माहनी होत्या, सुकुमान० तस्म णं मोमिलस्स घ्या सोमसिरीए माहणीए अथवा सोमा नामंदारिया होत्या, सुकुमाल जा सुरूवा, रुवोणय जोवणेण य०जाब लात्रमेण य उकिडा उ कसरीरे यादि होत्या, तते सा सोमा दारिया अलवा कया एहाया० जाव विनूसिया बहुहिं खुज्जाहिं० जात्र पपिता सयाओगिहातो मिनिमति, पमिनिक्खमतित्ता नेणेव रायमग्गे ते उत्रागच्छति, उवागच्छतित्ता रा यस गए उसपूर्ण कीलमाणी २ चिह्नति तेणं hi अरहा मी समोसढे, परिसा निग्गया, तते सेक वासुदेवे इमसे कहाए बट्टे समाणे एहाए० जा For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy