SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ (४४) गयसुकुमाल अभिधानराजेन्दः। गयसुकुमाल जावपुत्ते पयायानो,तं गच्छामि णं अरहं परिहनेमि वंदामि, | णित्ता सुचिरं निरिक्खति,निरिक्खइत्ता वंदति, नमसति, न. णमंसामि, इमं च णं एयारूवं वागरेणं पुच्चिस्सामि त्रि- मंसइत्ता जेणेव अरहा अरिष्टनेमिस्स तेणेव उवागच्छति, रकडु एवं संपेहेति,संपेहेतित्ता कोडंवियपुरिसे सद्दावेति, सद्दा. वागच्छतित्ता अरहं अरिहनेमि तिक्खुत्तो आयाहिणपयाहिणं बेतित्ता एवं वयासी-बहुकरणजाणपवरं जाव उपवेति, करेति,करेतित्ता वंदति,णमंसति.तमेव धम्मियजाणपवरं प्रोजहा देवाणंदाए जाव पज्जुवासति, तं अरहा अरिहनेमी रुहति, अोरुहतित्ता जेणेव वारवती णगरी तेणेव उवागच्चदेवई देवि एवं क्यासी-से गुणं तब देवई इमे - अणगारे | ति, नवागच्छदत्ता वारवति एयरिं अणुप्पविसति, आप्पविपासंति, अयं अन्नत्यिअंधा एवं खल अहं पालासपुरे | सतित्ता जेणेव सए गिहे जेणेव वा हरिया उचट्ठाणसाला णयरे अतिमुत्तेणं तं चेव० जाय णिग्गच्चित्ता जेणेव ममे | तेणेव नवागता, धम्मियाओ जाणपवरात्रो पच्चोरुहति, अंतिए तेणेव इन्चमागया,से णणं देवई अत्थे समत्थे । ईता पचोरुहतित्ता जेणेव सए वासघरए जेणेव सयाणिज्जे तेणेच अस्थि । एवं खलु देवाणप्पिए । तेणं कालेणं तेणं समरणं नवागच्चति, उवागच्छतित्ता सयंसि सणिज्जंसि नीसियंभद्दलपुरे णगरे णागे णामं माहाक्ती परिवसइ, अहे तस्स | ति,तीसे पं तते देवतीए देवीए अयं अब्जस्थिते व समुप्पपणागस्स गाहावती मुलसा णामं भारिया होत्था । तं सा हो एवं खलु अहं सरिसए.जाव णलकूवरसमाणे सत्तपुत्ते मुलसा गाहावती बालत्तण चेव निमित्तिएणं वागरिया, पयाया, नो चेव णं मए एगस्स वि वालत्तणए समुन्नए, एस एं दारियाणि दुनविस्सति, तते णं सा मुनसा वाल- एस वियणं कण्हे वासुदेवे छएहं श्मासाणं मम अतीयं पायं पजिति चेव हरिणेगमेसि देवभत्ती यावि होत्या, हरिणेग- वंदति, हव्वमागच्छति,ते धमाओणं ताओ अम्मा० ४ जीमेसिस्स देवस्स पणामं करेति, करेतित्ता कबाकविं से मम्मे णियगकुच्चिसंन्याइ थणमुरासुरूयाई महुरसएहायाजाव पायच्छित्ता उद्बगपमसाडया महरि पुष्फञ्च- मुद्वावयाइ मम्मयपपियाइ थाणमूलक क्खदेसजागं श्रएं करेति, जाणुपायपमिया पणामं करेति, करेतित्ता ततो निसरमाणा मुद्धं याति,पुणो य कोमलकमलोवमेहिं हत्येपच्छा आहारं ति वाणीहारं ति वा करेइ, करेतिता तेणं | हिंगिएहतीप्रोणं उच्छंगनिवेसियाई दंति,समुद्मावते सुमहुरे तीसे सुलसाए गाहावणीए नत्तिबमाणसुस्सूसाए हरिणे- पुणो पुणो मंजुलप्पजाणिते, अह णं अधमा अपुछा प्रकगमेसी देवे आराहिए यावि होस्था । तते णं से हरिणेगमे यपुम्मा एत्तो एकतरमविन यता उबढ़य० जान क्रियायति, मं सी देवे सुलसाए गाहावतिणीए अणुकंपणहाए सुनसं गाहा- चणं कएहे वासुदेवे एहातेजाव विनासते देवतीए देवीए वइणी तुमं च णं दोणि वि सममेव सगन्जयाओ करेति, सते | पायं वंदति, हब्वमागच्चति,तते णं से कण्हे वासुदेवे देवति णं तुज्के दो वि सममेव गम्भे गिएडेड, गिडेहइत्ता सममेव । देवि पासति,उवहत जाव पासित्ता देवतीए देवीए पायग्गहणं गन्ने परिवहह, सममेव दारए पयाया, तते णं सा सुलसा करेंति,करेंतित्ता देवतिं देवि एवं वयासी-अमया णं अम्मो ! गाहावाणी विणिहायमावळे दारए पयाविति,तते से हरि- तम्हे ममं पासित्ता हडजाव भवह,कि एणं अम्मो मज तुम्हे ऐगमेसी देवे सुलसाए गाहावणीए अणुकंपणहाए विणि- मोहयज्जाव कियायही तते णं सा देवती देवी कएहं वासुडायमाणे दारए करयलसंपुढं गेण्ड, गेहता तब अंतियं देवं एवं क्यासी-एवं खनु अहं पुत्ता!सरिसए० जाव नलकमाहरए, साहरएत्ता तं समयं च णं तुमं पिपवरह मासाणं वरसमाणा सत्तपुत्ते पयाया, नो चेव णं मए एगमवि वालसुकुमालदारए पसवसि,जे वि अणं देवाणुप्पियाप! तव प्रत्ता ताणे अजूते, तुमं पिय पं पुत्ता ममं नएहं २ मासाणं ते वि य तब अंतियातो करयलपुमेणं गेएहंति, गेएहत्ता अंतियं पायं वंदए, हव्यमागच्चसितं धम्मामोणं ताओ मम्मसुलसाए गाहावणीप अंतिए साहरइ,तर चेवणं देवतीए यामोजाव क्रियामि,तं से कराहे वासुदेवे देवतिं देवि एवं ते पुत्ता नो मुलसाए गाहावणीए पुत्ता, तते णं सा देवई वयासी-माणं तुम्भे अम्मो! ओहय०जाव कियायह,अहणं तदेवी अरहो अरिट्टनेमिस्स अंतिए एयमढे सोचा निस- हा वत्तिस्सामि जहा एणं ममं सहोदरं कणीयसे भाउए नरिम्म हहतुट्ठ० जाव हियया अरई अरिहनेमि वंदति, मंस- स्सति त्ति कटु देवतिं देवि ताहिं इटाहिं वग्गेहि समासाति, नमसत्ता जेणेच ते उ प्राणगारा तेणेव उवागच्छति, सेति, समासासित्ता तओ पडिनिक्खमति, पडि निक्खमतित्ता उवागच्छत्तिा ते छप्पिय अणगाराणं बंदति, नमंसति, नम- | जेणेव पोसहसाला तेणेव उवागच्छति,उवागच्चतित्ता जहा सइत्ता आगयपद्धेया पप्फुतलोयणा कंचुयपमिकिवत्तिया अभओ। णवरं हरिणेगमेसियस्स अट्ठमभत्तं पगिएहति जाय दरितवलियवाहा धाराइतकलंवपुप्फगं पि व समुसियरोमकूवा अंजलि कटु एवं क्यासी-इच्छामि णं देवाणुप्पिया! सहो. ते प्पि य आगारा अणिमिसाए दिट्ठीए पेहमाणा. पेहमा- दरं कणीयसं जानयं विदिम, तते णं हरिणेगमेसी वाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy