________________
( ६८३) अभिधानराजेन्ः |
कोसिय
[७] डा० । बटुलो निस हो जमलातरी कोशिकगोत्री, नं शिमगो कौशिकम् ०१०पा०| सूत्रयोरी स्वमाह्मोपाध्याये आ क० । ('अजय' शब्दे प्र० नागे २१५ पृष्ठे कथो का ) आव० । आा० चू० । चएम कौशिके, तस्य कौशिक इति मुख्यं नाम, चण्ड इति तीव्रकोपत्वाद विशेषणम् । श्रा० म० द्वि० । श्रा० चू० । ( 'चंडोसियशब्दे कथा) कोलाकसधिवेशे जाते ब्रह्मलोकायु ते मरीचिजीत्रे ब्राह्मणे, भा० म० प्र० । आ० चू० । सिद्धार्थ पुरेव्यैर्गृहीतस्य वीरजगवतो मोचके स्वनामख्यातेऽश्ववणिज, श्रा० म० द्वि० आ० ० । ६० । कोसियार कोशिकार - पुं० [चीनविषये उत्पद्यमाने नां के, स्था० ५ ० ३ ० । हंसगर्ने सूत्रकारणे, अनु० । कोशकारके जीवभेदे, पुं० । कोशिकारकीटो हि दिग्भ्यो ऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थे वेष्टनं करोति । आचा० १० १२० ६ ० । कोसी-कोशी (पी) श्री०कुरा (कु) अमरा० ङीष् चपकायाम, धान्याद्यग्रभागे च । वाच० । कोशी-खी गङ्गामहानदीं समर्पयति। नदीमे ५ ० ३ उ० । प्रतिमायाम्, स्था०५ठा० ३ उ० । ज्ञा० । उपा० । कोसेय-कौशेय - -न० । कोशा (षा ) कुत्थितम् ढक् । कृमिकोशादिजाते व वाय० सरितस्तुनिष् प जी० ३ प्रतिo | कौशयकारोद्नवे वस्त्रे, प्रश्न० ४ अभ० द्वार |
०
कोसेज्जो वडओ भष्यति” । नि० ० १ उ० । ० म० । 'हलधरको सेयं ।' बलदेववस्त्रम् । झा० १ ० १ अ० । कोस्टागार कोष्ठागार - न० । मागध्यां "दृष्ठयोः स्टः ||२०| इति चकाराकान्तस्य तकारस्य सकाराक्रान्तः टः । धान्यागारे, प्र० ४ पाद |
कोह - कोथ - पुं० । कुथित्वे शटने, भ० ३ श० ६ ०
क्रोध-पुं०] क्रोधनं कुध्यति वा येन स क्रोधः । स्था० ४ ०१० | (चतुक क्रोधः ' कसाव' शब्दे अस्मिन्नेव भागे ३६५ पृष्ठे उक्तः ) कुध घर । कोपे, पा० | प्रब० । दर्श० । उप्त० । रोषे, स्था० ४ ० ४ उ० । भव० । श्रान्तिपरिणतिरूपे, प्रव० २१६ द्वार | अविचार्य्यं परस्यात्मनो वाऽपायहेतो अन्तहिर्वा स्फुरणात्मनि ध० १ अधि० । उत्त० सू० | स्वपरात्मनाऽप्रीतिलकणे, सूत्र० २ श्रु० ५ अ० । क्रोधमोहनीयोदय संपाद्ये जीवस्य परिणतिविशेषे, स्था० ४ बा० १ उ० । जातिकुलरूपबलादिसमुत्थे, आचा० १ ० ३० ४० कृत्यात्यको न्मूलके प्रज्वलनात्मके चित्तधर्मे, द्वा० २१ द्वा० । कोपनिपतत्र फोधो नामादिजेामनुष्यकारः नामस्थापने कुठे, नोआगमतो इशरीर भव्यशरीरव्यतिरिक्तो व्यक्रोधः । प्राकृतशब्द सामान्यापक्या चर्मकारकोयः रजककोथो नीलिकोयश्च कोय इति गृह्यते । नोआगमतो भावक्रोधः क्रोधोदय एव । स
तुर्भेदः उच"जरेपण्यय राईसरीसो बड विदो कोड़ो " ॥ ( २५००) विशे० आ० म० द्वि० । अथ नामादिके धन्यकोचे शरीरमव्यशरीरम्यतिरिकं द्रव्यक्रोधमाह
sive cornist, कम्मदवे व नो य कम्मम्मि |
Jain Education International
कोह
कम्मदम्बे कोड़ो, तज्जोग्गा पोग्गलाया || २६८७|| नो कम्मदव्यकोड़ो, नेओ चम्पारनीलिकोहाई ।
कोहपथिज्जं समुड़ जात्रकोड़ो सो || २७० ॥ इनस्यशरीरम्यतिरिक्तो योधो द्विधा कस्मे नोकन्यां । तत्र योग्यादयोऽनुदिताश्चतुर्विधाः पुरुषाः कयोः ॥२४८७॥ नोकज्यकोधस्तु - ( कोडि सि ) प्राकृतशब्दमाश्रित्य चर्मकारयकोयोनीलादिषः। भावक्रोधमाह-यत्क्रोधवेदनीयं कर्म्म विपाकतः समुदीर्णमुदयमागतं तज्जनितश्च क्रोधपरिणामः स प्रावक्रोध इति ॥२६८८) विशे० । " एगे कोहे " स्था० १ ठा० १ ० ।
5वि को पन । तं जहा - आयपइडिए चेव, परपइहिए चैत्र । एवं ऐरयाणं० जाव बेमाणियाणं एवं० जान मिच्छाससले ।
( धि कोहे इत्यादि) मापादिकायायदर्शनादा त्मनि प्रतिष्ठित आत्मविषयो जात श्रात्मना वा परत्राकोशादिमा प्रतिष्ठितो जनित श्रात्मप्रतिष्ठितः परेणादिना प्रतिष्ठित उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति । (पति) सामान्यतो द्विधा को उत्तः एवं नारकादीनां चतुर्दशयं नरं पृथिव्यादीनामसंहितामुलकृपात्म तिष्ठितत्वादि पूर्वभवसंस्कारात् श्रपश्यमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मप्रतिष्ठित विशेषजानि, सामान्यपदपूर्वकं चतुर्विंशतिदण्डनायेयानि अत एवाह - ( एवं जात्र मिच्छादंसणसले ति ) एतेषां च मानादीनस्यविकल्पजातपरजनितस्यायां स्वात्मविरात्मत्याज्य वा स्वपरपतिष्ठत्ययसंयम् पते पापस्वामाश्रिता त्रयोदश दएकका इति । स्था० २ ठा० ४ उ० । ( क्रोधस्यातिष्ठितत्वादिभेदाः सडका कसायरा अस्मि न्नेव भागे ३६५ पृष्ठे बक्ताः )
"
राजयः
चचारि राई पक्षा से जहा पब्बराई पुढचिराई बासुपराई उदगराई एवामेत्र बिहे को पाने से जहा पराईसमा पुनराईसमा बायराईसमाणे उदगराईसमाने । पचयराइसमा कोहमप्यविडे जीवे कालं करे, जेएस बल, पुढविराइसमानं कोड़मणुप्पविद्वे जीवे कालं करे, तिरिक्खजोडिए उप वापराइसमार्ण कोई पवि जीवे कालं करेइ, महासेतु उपवन, उदगराइसमा कोमष्यवि समाये जीवे का करे, देवेस जववज्जइ ।
अस्य वायमभिसम्बन्ध-पूर्वे चारित्र त्यतिबन्धको धादिभावः इति को स्वरूपनिरूपणा वेदमुच्यते तदेवं संध स्वास्यादिराज रेखा
ख्यानं मायादिवत् मायादिप्रकरणाश्चान्यत्र क्रोधविचारो विचित्रत्वात्सूत्रगतेः । द्वितीयं च सुगममेव । अयञ्च क्रोधो भाववि शेष इति । भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह - ( वसारीत्यादि) प्रसिद्ध किन्तु कमी पत्रप्रपादादिना श क्यते काय, जनं दीपा दिखजनतुल्यः पादादि
For Private & Personal Use Only
www.jainelibrary.org