SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ ( ६०२ ) अभिधान राजेन्द्रः । कोसंबी निवेशिताकल कातिकेच कौशाम्बी नगरी तत्र सहस्रा नीराजन स्कुलमहासरसि जायमानः शतानीको नाम राजा । विशे० । भ० । संथा० । वृ० । श्राव० । विपा० । वत्सदेशे कौशाम्बी नगरी प्रव० १७४ द्वार अथ कौशाम्यां यद्यदसत्संगृह्णन्नाह विविधतीर्थ कल्पकृत्-"व जव कोसंबी नाम नगरी, जत्य चंदसूरा सविमाणा सिरिबज्रमाणं नमसिनं समागया । तत्थ तस्स नजा य वेलं भजारांती अनमियाच समसरणे पाचाविया चंद्रा सट्टा गण अर्थदणासास पाया परिस्युमागया अ चंदाए उबालकर नित्रावराहं स्वमंती पायपडिया चेव केवलं संपना जण ओ पुरिसपरंपरा या पोरा मिश्रावई अज्कोव वषेण दुग्गं कारिश्रं श्रज्ज चिट्टिज्जर, तत्थ य गाभण्ययेयणि साय उदय णो वच्छाहिवो अहेसि । जत्थ चेइएस पिक्त्रगजणनयणअमपंजा पिडिमा जन्य कालिदिजललहरियागिजमाणाणि वर्णााणि, जत्थ पोसबहुतपाभिवयपवित्रिग्राहस्स सिरिमहावीरस्स चंदणबालाए पंचदिवसृणम्मासेहिं सुपको हियकुम्मासेहि पारणं कारिचं मुदारा तेरस कोरियमाणा देवेहिं बुद्धा, अओ चेव सुहारतिगामोनपरीसन्निहित्र पसिद्धो वसर, पंच दिग्वाणि अपाठआणि इसुविश्र तद्दिणाओ पहुमजिट्टसुद्धदसमीप सामिपारण दिले विहारात भर विमान भज्ज यो परराजमणिका संयुताइ जस्थ सि किच्छाया को संबितरुणो महापमाना दीसंति, अच्छ पचमपहचे पारणकारावणदसानिसंधिघमिया चंदनबालामुत्ती दीसर | जत्थय श्रज्ज वि तम्मि चेव चेइए पदिणं पसं तमुखी सीही बागंतृण गयो भन्ति करे । 26 सा कोसंबी नयरी, जिणजम्मणप्पवित्तिश्रा महातित्थं । अम्हाण वेवसिव्वं, पुवंती जिणप्पहसूरीहिं " ॥ १ ॥ इति श्रीकौशाम्बीकल्पः । ती० १२ कल्प० ! दक्षिणस्यां दिशि पावकी शास्त्री विहारयोग्यो देशः ०१० कोलंबिया-कोशाम्बिका-स्त्री० । स्थविरादुत्तरवलिसहान्नि गतस्य गणस्य शाखायाम, कल्प० ८ ॠण । कोसकोडागारकहा- कोषकोष्ठागारकथा - स्त्री० । राजकथाभेदे, स्था० । ( ' रायकहा' शब्दे व्याख्या ) कोसग - कोपग- पुं० । कोष-स्वार्थे कः । श्रएककोबे, वाच० । कोशक- कोयलीयाये पाचाणादिस्वनया भज्य माननीयमाने मदनगृहरू वा सापून पकरणे ०३ कोठा, अधि० । " कोसगनढ रक्खडा, अंगु लोकोसो " नखनङ्गकार्थे गृह्यते, स च पादयोरङ्गुष्ठके च प्रशिष्यते ० १ ० अ० सूत्रयोनी अनु० । कोसकार - कोश ( प ) कार - पुं० 1 कोशं (पं) करोति, कृ. एवुलू उप० स० । स्वगाद्यावरणकारके, बाच० तस्य प कोचं स्वपनं सम्तुतिः करोति म चटकवादिकारणे, अनु० 1 कीटजेदे, वाच० कोमल-कोश (स) ल पु०प०प० पदेवस्व तु विंशतितमे पुत्रे, तषाज्यभूते देशजेदे च । स च देशः साकेत श्र योध्याप्रतिकार्यक्षेत्रेषु अन्यतमः । कल्प० 9 कृण । 46 सा Jain Education International कोसिय hi कोसलागयपुरं कुमुदा य" सूत्र० १ श्रु० ५ ० १ उ० । का० । स्था० । प्रज्ञा० । कोकेऽपि "कोश (स) लो नाम मुदितः, स्फोतो जनपदो महान्। निविष्टः सरयूनीरे पहुधान्यसमृि मान्॥" कोशलदेशो द्विविधा प्राप्यतरनेदात् । तत्र यो ध्यायुक्तदेशस्तरकालम् प्राथ्यकोशलास्तु पूर्वस्याम् । वाच० । कौशल - न० । कुशलस्य भावा युवा० अण्। दकतायाम्, वाच० कोसलग कोशल-० को अयोध्या तनपदोऽपि को शला, तत्सम्बन्धिनः कोशलकाः भ० ७ ० ६ ०। कोशलदेशोकशकेिषु भरतादिषु, स्था० ५ ० २३० । कोशलदेशस्य राजसु कल्प० ६क्षण । कोसलपुर-कोशपुर न० अयोध्यायाम, भा० १० कोसला - कोश ( स ) ला - स्त्री० । कुश (स) वृषा० कल नि० गुणः । वाच० । अयोध्यायाम, ती० ११ कल्प | अवभा कोसंविणिया लाकेयं इक्खागुभूमी रायपुरि कोसल सि" अयोध्याया एकार्थिकानि । कल्प०| जं०। ('अउज्झा' शब्दे प्र०जा० ३४ पृष्ठे कल्प उक्तः ) साकेतप्रतिबद्धं जनपदे च । कोशला अयोध्या, तज्जनपदोऽपि कोशला । भ० ७ श० १ ३० । आ० म० द्वि० । प्रव० । 66 । कोसला तर कोशलापुर-१० अध्यायाम, "कोशलारे, नंदस्स घ्या सिरिसमती। " श्रा० म० द्वि० । कोमलय-कौशलिक पुं० । कुशला विनीता अयोध्या, तस्था अधिपतिस्तत्र वो वा कौशलिकः, अध्यात्मादित्वादिकण् प्रत्ययः । ० म० प्र० । कोशलदेशे नवः कौशलिकः । स० ८३ सम० । कोशलायामयोध्यायां भवः । जं० २ वक्ष० । कोशलदेशे जाते, भ०२०० ८०। कोशल देशोत्पन्नत्वात् श्री ऋषभदेवे, "उ सणं रहा कोसaिय पंचसयाई उ उच्चसेणं होत्था, स्था० ५ ठा० ३ ० | कुशलाय कर्मणि दीयते, ठक् । निजकार्य साधनार्थे राजादिकार्थ्यकरेज्यो दीयमाने उत्कोचे वाच कोसल- कौश ( स ) ल्य- न० । कुशलमेव ब्राह्म० ष्यञ् । दक्षताया माणिकत्वास " संथा० । कोसा-कोशा स्त्री० । स्वनामख्यातायां वेश्यायाम्, यस्या गृहे द्वादश वर्षावापि श्री स्थूलस्वामी न चलितः क क्षण | आ० म० द्वि० । ती० ॥ श्र० चू० । ( तत्कथा ' धूलभद्द' शब्दे कथयिष्यते ) । कोसागार-कोशाकार पुं० [कमकोर काहनिषु पञ्च० ३ चिन विकसितकमलसदृशे, दर्श० । कोसातग-कोशा (घा) तक- पुं० । कोश (घ) मतति । श्रत- कुन् । कठे वेदशास्त्रानेदे, पटोल्याम, घोषके, (तरुई। वाच० श्राचाण कोमिय- कोशिक १० कुशिकस्यापत्यमयतः अध्या० । कुशिके, तद्वंशे भवः श्रण्वा । वाचol कुशिकाssस्पुरुषये मनुष्यसन्ताने राहू मूलगोमेद स्था० ७ ठा० । “जे कोसिया ते सत्तविदा पत्ता तं जहा ते कोसि या ते कच्चयणा ते सालंकायणा ते गोलिकायणा ते पक्खिकायणा ते अगिश्चा ते लोहिच्चा"। कौशिकाः पटुलूकादयः । स्थाल For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy