SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ (६७०) कोविय अभिधानराजेन्द्रः। कोमुईजोगजुत्त एवमेव कौटुम्बिकदृष्टान्तप्रकारेण ये विनीतास्तेषां स्थविरा कोत्थुन (ह) कोस्तुल-पुं० । कुं भूमि स्तुभ्नाति कुस्तुनो श्राचार्याः सूत्रार्थसंग्रहं कुर्वन्ति सूत्रार्थान् प्रयच्छन्ति । यस्तदा जलधिः। तत्र नवः पाण् । “ौत श्रोत्" || १ | १५६ । इत्यौउदासीनस्तत्र हापयन्ति इति, न प्रयच्छन्तीति भावः। स चोदा. कारस्य श्रोकारः। प्रा०१ पाद । विष्णोर्वक्षस्थे मणी, वाच । सीनो वर्तमानः केवलं सूत्राीयोग्यो जवेत, केशभागी च सं. "कोत्थुनो य मणी दिवो वासुदेवस्स"। ती०१० कल्प । सारे जायते। व्य०६ उ० । कुटुम्बभवेषु कायेषु, जी०३ प्रति०, कोदं (# ) ड-कोदण्ड-न० 'कु'शब्दे विच् । कोः शब्दितो दकोमूलग-कोदृषक-पुं० । कोद्रवविशेषे, प्रश्न० ३ श्राश्र द्वार । मोऽस्य, धनुषि, ततुल्यत्वात् भूलतायाम, देशभेदे च । धनकोढ-कुष्ठ-नका रोगजेंद, झा० १ श्रु०१३ अ० । विपा० । आव० । राशौ च । वाच । " कोदंडविप्पमुक्केणं नसुणा वामे पादे उपा०। सप्त महाकुष्ठानि । तद्यथा-अरुणोपुम्बरनिइयजिह्वकापा. विके समाणो" अन्त०५ वर्ग । बकाकनादपौगारीकदद्रुकुष्ठानोति । महत्वं चां सर्वधात्वन्तः कोदंडिम-कुदएिकम-त्रि० । कुदरामेन निवृत्त, जं० ३ धक्क० । प्रवेशादसाध्यत्वाच्चेति । एकादश कुष्ठानि । तद्यथा-स्थुवा कोदूसग-कोदपक-पुं० । कोऽवविशेषे, भ०६ श०७०। रुष्कमहाकुष्ठचर्मदवपरिसर्पविसर्पसिध्मविचर्चिकाफिटिभपा-- मापातारुकसंझानीति सर्वा एयप्यष्टादश । सामान्यतः कष्ठं सर्य कोहर-कोद्रव-पुं० । कु-विच् । कोः सन् भवति । द्रु-अच् । संनिपातजमपि वातादिदोषोत्कटतयाऽनुभेदभाग्भवतीति । धान्यभेदे,वाचः । जं० । प्रज्ञा । नि० चू। श्राचा ।स्था। श्राचा० १ श्रु०६ १०१३०। सूत्र । मदने, मदनकोऽवे, कर्म. ६कर्म०। ('सम्मत्त' शब्द त्रिकादि-कुष्ठिन्-त्रि०। कुष्ठमष्टादशभेदमस्यास्तीति कुष्टी । कुष्ठरो- | पुजीकरणप्रस्ताव मदनकोद्रवदृष्टान्तो द्रष्टव्यः) गग्रस्ते, प्रश्न०५ सम्ब० द्वार । श्राचा०। कोप्पर-कूपर-पुं० । न० । " श्रोत् कूष्माण्डी-तूणीर-कूर्परकोण-कोण-पुं० । कुण-करणे घन, कर्तरि अन् वा । येन धनु- | स्थूल-ताम्बूल-गुमूचीमूल्ये" ॥ ८ । १ । १२४ ॥ इति उकारस्य राकृतिना काप्ठेन वीणादयो वाद्यन्त। तस्मिन् वादनसाधने का कारः। प्रा० १ पाद । प्रश्न० । कुहणिकायाम,पञ्चा० ३विव० । ष्ठभेदे, अत्री, वाच० । वीणावादनदरामे, जी. ३ प्रति! बकटे, कोजीसणि-कौनीपणि-पुं० । गोत्रप्रवर्तकर्षिनेद, उमास्वाति"कोणी लगुमो जामति" नि००१ उ०। गृहादीनामेकदेश, | वाचकः कौमीणिगोत्रः । ती० ३६ कलप । नि००१ उ० । अस्त्राणामग्रनागे, मङ्गलग्रह, शनिग्रह, द्व-कोयन-कोमल-त्रि.। कु कलच , मुट् च, गुणः । जल, मृदा, योर्दिशोमध्यभागे विदिशि, वाच०। वाचा अकठोर,भ०२ श०१० औका राका विपा०। प्रातुन कोणालग-कोनालक-पुं० । स्त्री । कोने अलोने अलति अप- | र्याप्नोति। अल रात्रुब । सङ्घचारिणि, शबे, कृष्णपुच्छे, श्वेतोदरे,कोमयनिनिया-कोमलाम्लिका-री । अवकास्थिकायां चि. जलचरपतिभेदे, वाच० । प्रश्न० । कुन्युजिनेन्स्य पूजके, "सहिंतु सहस्साई, कुंथुजिणिदस्स परिवारो। कोणालगमाहि | श्चिणिकायाम् , ध०२ अधि० । प्रव० । यस्स य, सिरी' सूरस्म य सुयस्स"। ती०६ कल्प०। | कोमारिया-कौमारिकी-स्त्री० । कुमारस्येयं कौमारी, सैव कोणाली-कोनासी-स्त्री० । गोष्टचाम, बृ० १०नि० चू०।। कौमारिकी । कुमारप्रवज्यायाम, भ. १५ श० १ उ०। कामझ्या-कौमुदिका-स्त्री० । कोमुदोत्सवात्सवज्ञापनार्थ वाकोणिग (अ)-कृणिक-पुं०। श्रेणिकराजस्य चल्लणायां जाते द्यमानायां कृष्णवासुदेवभेाम,विशेः। श्रा०म० प्रा० चू०। पुत्रे, कल्प०८ कण। ('कूणिय' शब्देऽत्रैव भागे ६२६ पृष्ठे कथोक्ता) कोमई ( दी)-कौमुदी-स्त्री०। कुमुदस्ययं प्रकाशकत्वात् प्रिया० कोएठ-कुण्ठ-त्रि० । 'कुठि ' वैकल्ये । अन् । “ संयोगे" श्रण, ङी । "श्रौत ओत्" ।।८।१ । १५६॥ इत्यौकारस्य ८।१ । ११६ । इत्यादेरुत ओत्त्वम् । प्रा० १ पाद । ओकारः । प्रा० १ पाद । वाच । चन्डिकायाम, औ०। झा। कोत-कत्र-अव्य० । "ओत्संयोगे"८।१।११६ । इति श्रा तद्वत्प्रकाशिकायाम, कुमुदस्येयम् अ, ङीप् । “कुदाब्दन मही देरुत ओस्वम् । कस्मिन्नित्यर्थे, प्रा०१ पाद । झेया,मुद हर्षे ततो द्वयम् । धातुहनियमैश्चैत्र, तेन सा कौमुदी कोतव-कोतव-न० । मूषिकब्रोमनिष्पन्ने सूत्रे, विशः। अनु० ।। स्मृता" इत्युक्तायां कार्तिकपौर्णमास्याम,वाच । जं० । शा० । प्रा० म० । । रा० । व्य० । श्राश्विनपौर्णमास्याम, दीपोत्सवतियौ, उत्सवे, कोत्तिय-कौत्रिक-पुं० । नृमिशायिनि वानप्रस्थे, औ० । नि। कार्तिकोत्सवे, स्वार्थ के हस्बे कौमुदिका । ज्योत्स्नायाम, सं शायां कन् कुमुदकः । चातुराम कुमुदात ठक कौमुदिकः । भ० । मधुभेदे, स्था० ६ ०। श्राव। कुमुदसन्निकृष्टदेशादौ, त्रि० । वाच । कोत्थ-कुत्स-ना गोत्रभेदे, "जे कोत्था ते सत्तविहा पम्पत्ता ।कोम (दी)चार-कौमदीचार-पुंग। कीमुद्याः ज्योत्स्नायाश्चातं जहा-ते कोत्था ते पुग्गलायणा ते पिंगायणा ते कोमीणा ते प्राशस्त्यमत्र काले । आश्विनपौर्णमास्याम्, वाच । कौमुमंडलीणा ते हारिया ते सोमया" स्था०७ ठा। दामहे च । श्रा० क० । “अभओ सोणिो य पच्छन्नं कोमुदीकोत्यलकारा-कोत्थनकारी- स्त्रीनमर्याम, त्रीषियजीवे, चारं पेच्छति" नि० चू० १ उ० । श्राव। वृ०१०। प्रशा। कोमुईजोगजुत्त-कौमुदीयोगयुक्त-त्रि० । कौमुदी कार्तिकीपूकोन्यंजर-कौस्तम्जरी-स्त्री० । कुस्तुम्नशाविषु, जं. ३ र्णमासी, तद्योगयुक्तः। कार्तिक्यामभ्युदिते, " कोमुदीजोगजुवक० । नि० चू। ! तंव, तारापरितुम ससिं"। व्य० ४ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy