SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ (६७४) कोमुईरयणीयर अभिधानराजेन्द्रः । कोलावास कोमईरयणीयर-कौमुदीरजनीकर-पुंon कौमुदी कार्तिकी पौर्ण-| तस्य बुक । वदरीफले, न0। वाचला पाचागवदरचूणे,वृ०१ १०। मासी. तस्यां रजनीकरश्चन्छः। रा० कार्तिकीरजनीकर, निरोला-पं० अवनते शाखाग्रे, कोलम्बो हि लोके अव१ घर्ग । "कोमुश्रयणिगरविमलपडिपुन्नसोमवयणा " कौमु | नतवृक्षशाखाप्रमुच्यते, विपा० १ श्रु० ३ ०। झा० । दी कार्तिकी पौर्णमासी, तस्यां रजनीकरश्चन्छस्तहत् विमलं निर्मलं प्रतिपूर्णमन्यूनानतिरिच्यमानं सौम्यमरौद्राकारं वदनं कोलग-कोलक-पुं०। कुल एखुब् । अङ्कोटवृक्के,बहुवारवृक्के,गन्धयस्याः सा तथा । रा० जी० । नि। द्रव्यन्नेदे, मरिचे, ककोले च । न । वाच०। कोलजाती, स्त्रियां कोयनि-कोयवि-पुं० । सतपूरिते पटे, यो लोके माणिकी प्र-| तु “यदि एसा कोलगिणी एवं करेति" प्रा००४०। सिद्धा । वृ०३ उ० । प्रव० । नि० चू।। | कोलघरिय-कौनग्रहिक-पुं०। कुलगृहसम्बन्धिनि, उपा०२० कोरंट-(ग )-कोरण्ट (क)-पुं० । पुष्पजातिविशेषे, रा०। कोलचुम्म-कोलचूर्ण-पुं० । वदरशक्तुषु, दश०५०१ उ०। झा। जं। स च कण्ठसेलियाख्यः संजाव्यते। जं. १ वका कोलज्जा-कोलार्या-स्त्री० । अधोवृत्तखाताकारे धान्यस्थाने, अग्रवीजाः कोरएटकादयः। श्रा०म०द्विा कोरएटकादीनि बता, ता: श्राचा०२ श्रु० १ ० ७ उ०। इति लनासु अग्रवीजवनस्पतिष्वन्तनवति । औ० । स्था० । श्रा० म० । स्वनामख्याते भरुकच्छीये," कोरण्टगं जहा कोलट्ठिय-कुवलयास्थिक-न० । वदरकुलके, ज०६ श०१० उ०। भावियधम्म पुच्चिकण" कोरण्टकं नाम जरुकच्छे उद्यानं तत्र कोलपा (वा) गपट्टण-कोलपाकपत्तन-न० । स्वनामख्याते भगवान् मुनिसुव्रतस्वाम्यईननीदणं समवसृतः । व्य०१उ। तीर्थीभूते नगरे, कोलपाकपत्तने माणिक्यदेवः श्रीऋषभो कोरंटदाम-कोरएटदामन्-न० । कोरएटकाभिधाने पुष्पदा- मन्दोदरीदेवतावसरः, । ती० ४५ कल्प० । मनि, प्रश्न० ४ आश्रद्वार। कोलपा (वा) -कोलपाल-पु.। धरणस्य नागकुमारेन्द्रस्य कोरंटमसदाम-कोरण्टमाल्यदामन-न० । कोरण्टकः पुष्पजा- द्वितीय लोकपाले, नुतानन्दस्य च लोकपाले, स्था०४ ठा० १ तिविशेषः, स च करागसलियाख्यः संभाव्यते, तस्य माला- उ० । जं० । आ० चू० । विशे०। प्रा०म०। ये हितानीति कृत्वा माल्यानि पुष्पाणि तेषां दाम माला । | कोलव-कौलव-न० वबादिषु तृतीये करणे, सूत्र० १श्रु०१० जं०१ वक० । कोरएटकाभिधानकुसुमस्तवकवति माल्यदाम १ उ० । भ०। नि, औ०। रा० । कोरण्टपुष्पमालायाम, रा०। प्रज्ञा० । श्री० । कारय-कोरक-पुं० । न०। 'कुल' संख्याने एवुरू, सस्य रः। क- | कोलवण-कोलवन-न० मथुरास्थे वनभेदे, ती०१ कल्प। लिकायाम, वाच । फलनिष्पादके मुकल्ले, (आम्रप्रलम्बको- कोलसुणह-कोलवन् (शनक)-पुं० । महाशूकरे, प्राचा० १ रकदृष्टान्तेन कोरकचातुर्विध्यं 'पुरिसजाय' शब्दे वक्ष्यते स्थान। श्रु०१ अ०५ उ०प्रश्न। जं०। प्रज्ञा०। मृगया कुशले शुनि, ककाले,मृणाले च । चोरनामगन्धद्रव्य, ततः तारका० संजातेऽर्थे। प्रशा० ११ पद । तच , कारकितः । जातमुकुने, त्रि०ावाचा जाबके, विशे०। कोलसगिया-कोलशनिका-स्त्री० । स्त्रीत्वविशिष्ट कोलशुनपकिनंद, रा०। कजातो, प्रज्ञा० ११ पद ।। कोरव-कौरव-पुंस्त्री० । कुरोरपत्यादि,उत्सादित्वा०अञ् । त. कोबाल-कौलाल--न० । कुबालाः कुम्भकारास्तेषामिदं कौहेशस्य राजा अग् । तेषु नवो वा अण् । वाच । कुरुवंशोद्भवे, लालम् । मृभाएमे, अनु । बृ०१उ० । श्री० । भ० । कुरुवंशजूते कृत्रिये, श्री. । तहे-सोलाinौवाभा-न०। कुल्लालाः कुम्नकारास्तषाामशनृपे, पुं० । कुरुसंबन्धिनि, तद्देशभवे च । त्रि० । स्त्रियां दं कौलालं,तञ्च तद्नाण्डं च पण्यं नाजनं वा कौलालजाएमम्। ङीप् । वाच०। कुम्नकारकृते मृदुभाण्डे,“से सद्दालपुत्ते अप्पया कयाई वाकोरब कौरव्य-पुं० । स्त्री ।कुरोरपत्यम् । कुर्वादि० एयः। कुरुवंश्ये ताहतयं कोबालभंडं अंतो सालाहिंतो वहितो जीणेई" वाच० । कौरव्यगोत्र ब्रह्मदत्ते चुलनीसुते, जी. ३ प्रतिः । स उपा०७ अ०। चाऽवसर्पिण्यामष्टमश्चक्रवर्ती। श्राव०४अासप्रवा('बम्ह कोलालिय-कौसालिक-पुं० । कौलालानि मृद्भाण्डानि दत्त' शब्दे कथाऽस्य वक्ष्यते) तस्यापत्यं फिञ्, कौरव्यायणिः । कुरुकुलोत्पन्ने ब्राह्मणादावपत्ये, पुं० । स्त्री० । कुरूणां राजा एयः, पण्यमस्येति कौलालिकः । अनु० । कुलासक्रयविक्रायणि, कौरव्यः । कुरुदेशराजे, स्त्रियां ङीष्, कौरवी। स्त्री। एयन्तत्वात् बृ०५.२० । यून्यपत्ये फित्रो बुक् । कौरव्यः-पिता पुत्रश्च । वाचा कोनालियावण-कौमानिकापण--पुं। कौलालिकाः कुवालक्रय. कोल-कोन-पुं० । 'कुल' संस्त्याने।अच् । शूकरे,झा०११०१ ०। विक्रायणस्तेषामापणः। पणितशालायाम्, “कोलालियावणी तं । प्लये, कोमे, शनिग्रहे, चित्रके, अङ्गपालौ, आलिङ्गन, | खबु पणितसाला"कोबालिकापणः पणितशाना मन्तव्या।किमुक्त देशदे, पुं० । वाच०। घुणकीटे, प्राचा०१ श्रु० ८ ०८ उ०।। भवति ?-यत्र कुम्भकारा भाजनानि विक्रीणते,वणिजो वा कुम्भउन्धराकृती जन्तो, प्रश्न १ श्राश्र० द्वार । अस्त्रभेदे, पुं० । कार हस्तादू नाजनानि क्रीत्वा यत्रापणे विक्रीणन्ति । वृ०२ उ । ध०र० । नटात् धीवरकन्याजातिभदे, मरिचे, न० । चव्य. कोलावास-कोलावास-पुं०। कोला घुलस्तेषामावासः। दारुककन्यूवृत, स्त्री० । गौरा की । तस्याः फलम् श्रा, णि, "चित्तमंताए सालाए कोलाबासंति वा दारुप गणं वा स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy