________________
(६७७) अभिधानराजेन्द्रः |
कोडीकरण
पूरक इत्यविशोधिरित्येतत्पङ्कम, विशोधिकोटी भवति शेषा, श्रीदेशिकादिभिषाऽनैकविचेति गाथार्थः ॥ ३०० ॥
इहैव रागादियोजनया कोटी संख्यामाहद्वारा सत्तावीसा तदेव चउपन्ना। नई दो चैव सया, सत्तरा हुंति कोमीणं ॥ ३०८ ॥ रागाई मिच्छाई, रागाई समचम्मनालाई ।
नव
19
1
नत्र नत्र सचानीसा, नव नई एयगुणगारा || ३१० ।। चैत्रको कोटीमा तथ फोटनकोटीन तथा नयति कोटीन ए शत्यधिकोटीनामिति गाथा करार्थः । नायार्थस्तु वृरूसंप्रदायादवसेयः । स चायम्-" नव कोमीओ दोहिं रागदोसर गुणिया अट्टरस हवंति। ताम्र व नवमि चिरती गुणिताओं साथी त सच्चार्थीसा रागदोसेहिं गुणिया चउपन्ना हवंत, नाओ चैव एवदस समय गुणिया विसुद्धा भ निसानी तिहि नागर गुलिया दो सवा सत्तर हवंतीति गाथाऽर्थः ॥ ३०६ ॥ ३२० ॥ दश० ५ ० २ उ० । पिं० ( 'उमाम' शब्दे द्वि० भागे ६०५ पृष्ठे चैतद् भावितं न्य )
कोडणार- कोटी नार - न० । सौराष्ट्रविषये स्वनामख्याते नगरे, "रिय मुद्दासिद चयणसमिद्ध कोमीणारं नाम नयरं तत्थ सोमा नाम रिद्धिसमिद्धो ठक्कम्मपरायणां वा श्रागमपरायणो बंभणा हुत्था । " ती० ५६ कल्प । कोरिस कोटी वर्ष न० लाटदेशराजधान्याम, तस्यानायेंक्षेत्रेष्वन्तनवः । सूत्र० १ ० १ ० १ उ० । 66 कोडीवरिसं चलाडा य प्रब० १७५ द्वार । श्रा० क० आव० ।
33
कोडी रिसिया - कोटी वर्षिका- स्त्री० । स्थविराट् गोदासात्कश्यपगोत्रान्तर्गतस्य गणस्य प्रथमशाखायाम, कल्प० ० कण | कोडी सहिय- कोटीसहित न० 1 कोटी भ्यामेकस्य चतुर्थीदेर
नागपरस्य चतुर्थादिश्वारनविभाग इत्येवं लक्षणाभ्यां सहितं मिलितं युक्तं कोट सहितम् । मिलितोभयप्रत्याख्या नकोचतुर्थादेः करणे, स्था० १० ठा० । प्रत्याख्याननंदे, प्रव० । कोटीसहितमादगोसे जो कार्य तं वीयगोसेव । इस कोमी गमिलणे, कोकीसहियं तु नामे ॥ १४४॥ (ग) प्रकृत्वा तमुपचा करोतिषि इति कटद्विकमलद पयाप्रत्याख्याननिष्पना क्षणाचा द्वितीयदिनप्रभात क्रियागोपवासप्रस्थापनालकणायाश्च फोटेमेंलने तस्य कोटीसहितमिति नाम्ना प्रत्याख्यातः कोटिपनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापन रूपमनयोर्मी ने कोटिसहितम् मायामा निर्दिनिकै कासन के कस्थापीत यदाहृर्गणनृतः-" पठवणश्रो य दिवसो, पञ्चक्खाणस्स निष्ठवणी । जहि समिति दोनिवितं भन्न कोमिसहियंति ॥ प्र० ४ द्वार | "कोकीसहितं णाम जत्थ कोणीय मिलति गोसे आवासे एक अभतो गहितो र अधिका १७०
Jain Education International
को मुंबिय
रवि श्रनन्तटुं करेति, वीयस्स उवणा पढमस्ल य निट्टावणा. पण दोसि कोणा पगन्थ मिलिता, एवं अमिमादि हश्र कोडीसहियं जो चरिमदिवसो तस्स विएगा कोमी, एवं श्रयं विलं णिच्चिए य एगालणएगठाणाण वि, श्रहवा श्मो मो विही, अन्तऋतो आणि परियं दुराराब असो ि स्थ संजोगा कायव्वा णिवित्तिकादिसु सव्र्व्वसु सरिसे विसरि सेलु य । आप चू० ६ अ० आव० । ल० । कोकुंचिणी कौटुम्बी खी० उत्तरयलिसद्गणस्य तृतीयशा- स्त्री० ।
खायाम, कल्प० ८ क्षण ।
को कुंचि (ए)कुटुम्बिन् श्रि० प्रधानकर्मकाशिरीश कौि
का नरकं यान्ति । स्था० ३ ० १ उ० ।
को कुंचिय-कौडम्बिक बि० कुटुम्बरणे कुटु म्बरणे व्यावृते, कुटुम्बे भवः ठक् । कुटुम्बमध्यपातिनि, वाच० । कतिपय कुटुम्बी (स्वामिनि ) नायके, राजसेवके, न० २ ० १ उ० | कल्प० । स्था० औ० । अन्त० रा० ॥ जं० । श्रनु० । झा० । प्रज्ञा० । जी० ।
अथ कौटुम्बिकान्तं भावयति
धन्नसुनरियं, कोट्ठागारं तु मज्झते कुटुंबिस्त । किं अम्मा देई, कई सहियं न एकीण | एकः कौटुम्बिकः स कर्षाणां कारणे उत्पन्ने वृद्ध्या कालान्तररूपया धान्यं ददाति तथा च या कौटुम्बिकस्य कोठागारा णि धान्यस्य सुभृतानि जातानि श्रन्यदा च तस्यैकं कोष्टागारं वृद्धिधान्यसुतं पहिना प्रका ध्यापननिमित्तं तत्र प्रदह्यमाने कोष्टागारे समागताः । किमेष कीटुम्बिकोऽस्माकं सुधा ददाति येन वर्ष विद्धानार्थमयु
द्यता भवामः ।
एयरस पभावेण जीवा अम्हे ति एव नाऊ । अणे न समझीणा, विज्जविए तेसि सो तुझे ॥ अन्ये कर्पका एतस्य कौटुम्बिकस्य प्रभावेण वयं जीयन्ति स्म । जीवाः, अच्प्रत्ययः, जीविता इत्यर्थः । एवं ज्ञात्वा समालीनास्तत्र समागता विध्यापनाय च प्रवृत्तात्ततो विध्यापिते कोष्टागारे स कौटुम्बिकस्तेषां तुष्टः ।
ततः किमकार्षीदित्यत श्राह -
"
जे न सहाएगत्तं, करेसु तेसिं वट्टियं दिनं । दति न दियिरे प्रकासमा दुःखजीवीया ॥ ये तु सहायकाएं तेषामवृकं कालान्तरर हितं धान्यं दम इतरेषां तु सहायत्यम कृतयतां दग्यमित्युत्तरं विध्यापने दतं ततस्ते अकर्षकाः सन्तो दुःखजीविनो जाताः ।
एष प्रान्तः । अथ उपनयमनिधित्सुराहआयरिय कुंडु या सामायिथालिया भने साहू | वावाद अगणित सुखया जाए पत्रे तु ।
श्राचार्यः कुटुम्बीव कुटुम्बीतुल्य इत्यर्थः । सामान्यकर्षकस्थानीयाः साधवः, आचार्यस्य भिक्काटने वातादिव्यावाधानितुल्यान् सुत्रार्थान् जानीहि धान्यं धान्यतुल्यान् ।
एमेव विणीया करेंति चत्संग बेरा ।
हाति उदासीणे, किलेसनार्ग। य संसारे ॥
For Private & Personal Use Only
"
www.jainelibrary.org