SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ (६७६) कोमिम अनिधानराजेन्षः। कोमीकरण चू) गौतमस्वामिना प्रवाजिते अष्टापदे प्रथममेनसामारूढे नमितित्थे गकोमी, सिद्धा तेणेस कोमिसिला ।। १७ ।। तापसगुरौ च । वाच०। छत्ते सिराम्मि गीवा, वच्छे उअरे कमी ऊरुसु । कोमिदमणीइ-कौएिमन्यदण्डनीति-स्त्री० । कौएिमन्यप्र- जाणू कदमवि जाणू, नीया सा वासुदेवेण ॥ १७ ॥ णीतासु दण्डनीतिषु, व्य०१ उ। श्य कोमिसिलातित्थं, तिहुअणजणजणि अनिव्वुधावत्थं । कोडिवच्छ-कोटिबद्ध-त्रि० । कोटिसंख्याके, व्य० ३ ०। । सुरनरखरमहि,भविभाणं कुणउ कम्वाणं"।१६। ती०४१कल्प। कोमिनूमि-कोटिनूमि-स्त्री०चतुरशीतितीर्थेष्वन्यतमे कोटिभू वासुदेवोत्पाट्या कोटिशिला शाश्वत्यशाश्वती वा?,साच कुत्र स्थानकेस्ति?, तथा सर्वैर्वासुदेवैःसर्वाऽप्युपाट्यतेऽथ वैकदेमौ वीरकोटिभूमिनामके तीर्थे, यत्र श्रीवीरःप्रतिमारूपेण वि शेन ?, तथा नराणां काट्योत्पाट्या कोटिशिलेति यथार्थ नाम, राजते । ती०४३ कल्प। अन्यथा वेति प्रश्ने, नत्तरम-कोटिशिलाऽशाश्वतीति शायते, कोडिन-कौटिल्य-न० । कुटिलस्य भावः ध्या वक्रीभावे, चा गङ्गासिन्धुबैताब्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदणक्यमुनौ, वाच। मुझरे, विपा० १ श्रु०६अ। शनात, तथा सा भगधदेशे दशार्णपर्वतसमीपे चास्तीति, कोमिन्वय-कौटिल्लक-न । लौकिके नोभागमतो भावभुते, तथा सर्वैरपि वासुदेवैः सर्वथाऽप्युत्पाट्यते, न त्वेकदेशेन, परं अनु०॥ प्रथमेन त्रस्थानं, चरमेण च नूमेश्चतुरङ्गुलानि यावन्मह ता कऐन जानु यावद्वा नीयते, तथा नराणां कोट्योत्पाट्यत्वेन कोमिसिला-कोटिशिला-स्त्री० । जरतक्षेत्रमध्ये मगधेषु तीर्थ श्रीशान्तिनाथादिजिनषटू तीर्थगतानेकमुनिकोटीनां तत्र सिभेदे, ती। द्वत्वेन व कोटिशिलेत्यभिधीयते इत्येतदकरादि तीर्थकस्पादौ " नमिश्र जिणे उवजीवि, वक्काई पुरिससीहाणं । सन्तीति । ७ प्र० सेन १ उल्ला० । श्रा०म० । कोमिसिलाए कप्पं, जिणपहसूरी पयासे॥१॥ कोमीकरण-कोटीकरण-न० । कोट्येव कोटीकरणमिति । शह जरह खित्तमझे, तित्थमगहेसु अस्थि कोडिसिला। विभागे, दश। अज्ज विजं पूज, चारणसुरअसुरजक्खेहि ॥२॥ भरहद्धवासिाहिं, अहिटियदेवसया, जास सयं । पिंडेसणा य सव्वा, सखेवणोयर नवसु कोमीसु । जोपणमेगं पिहला, जोयणमेगं च उस्सेहो ॥ ३॥ न हणइ न पयइ न किण,तह कारवणअणुमईहिं नव ३०५॥ तिक्खरपुडविपदणो, निश्र परिरक्खंति बाहुबलमखिला।। पिण्डपणा च सा उफ्रमादिजेदनिम्ना संकेपेणावतरति नवसु अप्पामिअ जं हरिणो, सुरनरखयराण पञ्चक्खं ॥४॥ कोटीषु । ताश्चेमाः-न हन्ति, न पचति, न क्रीणाति स्वयम् । पढमेण कया उत्तं, वीएण पावित्रा सिरं जाय । तथा न घातयति,न पाचयति,न क्रापयत्यन्येन । तथा घ्नन्त वा तश्पणं गीवाए, तो चउत्थेण बच्छयले ॥५॥ पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव । पतदे. अनरंत पंचमपण, तह य छठण कड़ियडं नीश्रा। वाह-कारणानुमतियां नवति गाथार्थः ।। ३०५ ॥ उरुपज्जंतेणं सत्ते-मेणं उप्पाडिया हरिणा ॥६॥ जाणूसु अहमेणं, नीश्रा चलरंगुलं तु जूमीओ सा नवहा मुह कीरइ, उग्गमकोमी विसोहिकोमी य। उद्धरिमा चरमेणं, काहेणं वामवाहाए ॥॥ सु पढमा भोयरई, कीयतियम्मी विसोही न ॥ ३०६॥ अवसप्पिणिकालवसा, कमेण हायंति माणवबन्लाई। सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियते-उसमकोटी, तित्थयराणं तु बलं, सब्वेसि हो गुरुरूवं ॥८॥ विशुसिकोटी च। तत्र षट्सु हननघातनानुमोदनपचनपाचनानु. उप्पामेउं तीर३, जे बलवतीए सुहरूकोमीए । मोदनेषु प्रथमा उसमकोटी अविशोधिकोट्यामवतरति। क्रीततेणेसा कोडिसिला, कल्लेणावि हरिणाओ॥६॥ त्रितये क्रयणक्रायणानुमतिरूपे विशोधिस्तु विशोधिकोटी चक्काउहो त्ति नामे-ण संति नाहस्स गणहरो पढमो। द्वितीयेति गाथार्थः ॥ ३०६ ॥ काऊण अणसणविहि, कोडिसिलाए सिवं पत्तो॥१०॥ सिरिसतिनाह-तित्थे संखिजानो मुणीण कोमीओ। एतदेव व्याचिख्यासुराह भाष्यकार:इत्थेव य सिद्धाओ, एवं सिरिकुंथुसिद्धेवि ॥११॥ कोमीकरणं विहं, नग्गमकोमी विसोहिकोमी य। अरणहजिणतित्थम्मि वि, वारस सिद्धा उ समणकोमित्रो। उग्गमकोमीउकं, विसोहिकोडी अणेगविहा ॥३०७॥ छ कोमी उ रिसीण, सिद्धाश्रो मल्लिजिणतित्थे ॥ १२ ॥ कोटीकरणमिति कोट्येव कोटीकरणम् । कोटीकरणं द्विविधम्मुणिसुब्बयजिणतित्थे, सिद्धाश्रो तिनि साहुकोमीयो। उन्मकोटी, विशोधिकोटी च । उम्मकोटीपटू हननादिनिष्पन्नश्क्का कोम) सिका, नमिजिणतित्थेऽणगाराणं ॥ १३ ॥ माधाकर्मादि, विशोधिकोटी क्रीतत्रितयनिष्पन्ना अनेकविधा अम्म वि अणेगे ति-त्थमहसीसा सयं सय पत्ता। श्रोधौदेशिकादिभेदेनेति गाथार्थः ॥ ३०७ ॥ शह कोमिसिला तित्थं, विक्खायं पुहविवलयम्मि ॥१४॥ षट्कोट्याऽऽहपुवायरिपहिं च इत्थ सबिसेसं किं पि भणिजं । तं जहा कम्मद्देसियचरिमति-गं पश्य मीस चरिमपाहुझिया। जोनणपिहुलायामा, दसन्नपब्वयसमावि कोडिसिला। जिणरक्कतित्थसिद्धा, तत्थ अणेगाउ मुणिकोडी ॥१५॥ अकोयर अविसोही, विसोहिकोमी नवे सेसा ॥३०॥ संखिज्जा मुणिकोडी, श्रमवीसजुगेहि कुंथुनाहस्स । कम संपूर्ण मेव, औद्देशिकचरमत्रितयं, कम्मौदेशिकस्य पाखअरजिण चुधीसजुम्गा, बारस कोडी सिकारो ॥१६॥ । रामभ्रमणनिग्रंथविषयं पूति भक्तपानपत्येव,मिश्रग्रहणात् पाखमल्लिस्स वि वीसजुगा, कोडि मणिसव्वयस्स कोडितिगं ।' एडश्रमणनिग्रंन्यमिथ्रजम, चरमप्रानृतिका बादरेत्यर्थः। अध्यव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy