SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ कूम (६१८) अभिधानराजेन्द्रः। ग्राह्यम् ,शेष स्पष्टम अथात्र पनवरवेदिकाद्याह-से णमित्यादि' तक, हेमवयकुम, रोहिअकूम, हिरीकूडे, हरिकंतकूके, प्रकटम, अत्र यदस्ति तत्कथनायोपक्रमते-सिद्धायतनमित्या हरिवासकूमे, वेरुलिअकूमे, एवं चुहिमवंतकूडाणं जा दिनिगदसिरूम, नवरं प्रथमयावत्पदेन वैताख्यगतसिहायतनकटस्यैवात्र वर्णको ग्राह्यः, द्वितीयेन तातसिद्धायतनादिवर्ण वत्तव्यया सा चेव अव्वा ॥ क इति। अथात्रैव चुहिमझिरिकूटवक्तव्यमाह-(कहि णमित्या- (महाहिमवते त्ति) महाहिमवर्षधरपर्वते भगवन् कति कूटादि)कप्रदन्त ! क्षुहिमवतिवर्षधरपर्वते चुहिमवतकूटं नाम नि? गौतमेत्यादिसूत्रं सुगमम् । कूटानां नामार्थस्स्वयम्-सिद्धाकूटं प्रकप्तमीगौतमेत्यादि उत्तरसूत्रं प्राग्वत्, नवरं "एवं जो चे- यतनकूटं महाहिमवदधिष्ठातृकूटं रोहितानदीसुरीकूटं हीसुरीत्यादि" अतिदेशस्त्रे एवमित्युक्तप्रकारेण य एव सिकायतनकूट- कूटं दरिकान्तानदीसुरीकूटं हरिवर्षपर्वतकूट, वैडूर्यकूटं तुतकस्योचत्वविष्कम्नाभ्यां युक्तः परिक्षेपः उच्चत्वाविष्कम्भपरिक्षपे स्नमयत्वात् तत्स्वामिकत्वाच्चेति । एवमिति कूटानामुष्चत्वादि मध्यमपदसोपी समासः, स इहापि हिमवत्कूटे बोध्य इत्यर्थः । सिहायतनप्रासादानां चानादित्वं ततस्वामिनां च यथारूप इदं च वचनं उपनक्षणभूतं, तेन पावरवेदिकादिवर्णनं सम- महर्शिकत्वं यत्र च राजधान्यस्तत् सर्वमत्रापि वाच्यं, केवलं भूमिमागवर्णनं च शेयम् । कियत्पर्यन्तमित्याह-यावद्वहुसमरम- नामविपर्यास एव देवानां राजधानीनां चेति । जं. ४ पक्का। णीयस्य चूमिभागस्य बहुमध्यदेशभागे, अत्रान्तरे महामेकः प्रा भरते दीर्घवैतात्यपर्वतस्यसादावतंसकः प्रज्ञप्तः । प्रासादानाम प्रायामाद् दिगुणोच्छ्रितवास्तुविशेषाणामवतंसक श्व शेखरक इव प्रासादावतंसक,प्र. जंबू ! मंदरदाहिणे णं भरहे दीहवेयले नव कूडा पमत्ता। धानप्रासाद श्त्यर्थः। सच प्रासादो द्वाषष्टि योजनान्यद्धयोजन तंजहा-"सिके भरहे खंग-माणी वेयपुस्पतिमिसगुहा । च उच्चत्वेन एकत्रिंशद्योजनानि क्रोशं च विष्कम्नेण समचतुरन भरहे वेसमणे य, भरहे कूमाण नामाइं" ॥१॥ त्वादस्यायामचिन्ता सूत्रकृता न कृता, तत्र हेतुर्वैतात्यकूटगतग्रासादाधिकारे निरूपित इति ततो शेयः। कीरश श्त्याह-अज्य. भरतग्रहणं विजयादिव्यवच्छेदार्थम, दीर्घग्रहणं वर्सलवतात्यझता अनिमुखेन सर्वतो विनिर्गता उत्सृता प्रबलतया सर्वासु व्यवच्छेदार्थमिति । ( सिद्धे ति) तत्र सिद्धायतनयुक्तं सिकदिक्षु प्रसृता। यद्वा-अभ्र आकाशे उझता उत्सृता प्रबलतया स. कूटं सक्रोशयोजनषट्कोच्छ्यमेतावदेव मूले विस्तीर्णम, पतदतस्तिर्यक प्रसृता एवंविधा या प्रभा तया सित इव बद्ध कोपरि विस्तारं क्रोशायामेनार्कक्रोशविष्कम्भेण देशोनकोशोश्व, तिष्ठतीति गम्यते। अन्यथा कथमिवासावत्युच्चनिरालम्ब च्चेनापरदिग्द्वारवर्गपञ्चधनु-शतोच्यं तदर्द्धविष्कम्भद्वारत्रस्तिष्ठतीति भावः । अत्र हि उत्प्रेकया इदं सूचितं भवति योपेतेन जिनप्रतिमाष्टोत्तरशतान्बितेन सिद्धायतनेन बिजुषिकर्द्धमधस्तिर्यक आयततयायाः प्रासादप्रभास्ताः किल रज्जवस्ता तोपरितनभाग इति; तच्च वैतात्ये पूर्वस्यां दिशि, शेषाणि तु भिर्बक इति । यदि वा प्रबलश्वेतप्रभापटलतया प्रहसित इव क्रमेण परतस्तस्मादेवेति । जरतदेवप्रासादावतंसकोपलकित प्रकर्षेण हसित श्वेति। विविधा अनेकप्रकारा ये मणयो रत्नानि भरतकूटम् (खंमग त्ति)खरामप्रपाता नाम वैतात्यगुहा, यया च, मणिरत्नयो दश्चात्र प्राग्वत् । तेषां भक्तिभिः छित्तिनिश्चित्रो । चक्रवर्ती अनायकेत्रात्स्वकेत्रमागच्छति तदधिष्ठायकदेषसंवनानारूप आश्चर्यवान् वा । वातोद्धृताबायुकम्पिता विजयोऽभ्यु न्धित्वात्खएमप्रपातकटमुच्यते । (माणीति) मणिभकाभिधान दयः, तत्संसूचिका वैजयन्तीनाम्न्यो याः पताकाः, अथवा वि देवावासत्वान्माणिभकूटम् । (वेयकृत्ति) वैतात्यगिरिनाथजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते, तत्प्रधाना वैज देवनिवासात वैताव्यकूटमिति । (पुष्पत्ति) पूर्णभद्राऽनिधानदेयन्त्यः पताकाः,ता एव विजयावर्जिता वैजयन्त्यः, छत्रातिच्छत्रा वनिवासात् पूर्णभकूटम् । तिमिस्रगुहा,यया स्वक्षेत्राचक्रवर्ती एयुपर्युपरि स्थितान्यातपत्राणितैः कलितं तुङ्गम, उचस्वेन सार्ध चिलातक्षेत्र याति तदधिष्ठायकदेवावासात्तिमिस्रगुहाकूटमिति । द्वापहियोजनप्रमाणत्वात्। अत एव गगनतलमभिलवयदनुलि (जरहे त्ति) तयैव वैश्रमणझोकपालावासत्वाद्वैश्रमणकूटमिस्वच्छिखरं यस्य स तथा, जालानि जालकानि गृहनित्तिषु लोके ति । स्थाएगा। यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि रच- अथ यथोद्देशं निर्देश इति प्रथमं सिद्धायतनकूटस्थानप्रश्नमाहना वा यस्मिन् स तथा, सूत्रे च विनक्तिलोपः प्राकृतत्वात्। पञ्जरादुन्मीलित श्व बहिष्कृत इव,यथा किमपि वस्तु घंशादिमय कहिणं नंते ! जंबुद्दीवे दीवे जारहे वासे वेयपव्वए प्रच्छादनविशेषाद्वहिष्कृतमत्यन्तमविनष्टप्रायं नवति एवं सोऽपि सिद्धायतणकूडे णाम कूमे परमत्ते?।गोयमा ! पुरातमन्नवप्रासादावतंसक इति भावः। अथवा जालान्तरगतरत्नपञ्जरै समुदस्स पच्चच्छिमेणं दाहिणभरहकूमस्स पुराच्छिरत्नसमुदायविशेषैः जन्मीलित श्व,उन्मिषितलोचन इवेत्यर्थः। मेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे वेअले पन्चए मणिकनकमवस्तूपिका इति प्रतीतमा विकसितानि विकस्वराणि शतपत्राणि पुण्मरीकाणि च कमलविशेषा द्वारादिषु तैश्चित्रो सिघाययणकृ णामं कूडे पसत्ते । छ सकोसाइं जोयणाई रूप आश्चर्यवान् वा, नानामणिमयदामालकृत इति व्य- उर्फ़ उच्चत्तेणं मूझे छ सकोसाइं जोअणाई विक्खंभेणं मज्के कम्। अन्तर्वहिश्च श्लक्णो मसृणः, स्निग्ध इत्यर्थः। तपनीयस्य देसणार्ड पंच जोअणाई विक्खंभेणं उपरि साइरेगाई तिमि रक्तसुवर्णस्य सत्रिसया काकणिस्तासां प्रस्तटः प्रतरः प्राङ्गणेषु जो निक्खंजेणं मल्ले देसणाई बीसं जाणाई पारयस्य स तथा । शेषं पूर्ववत्। जं०४ वक्व० । स्था। महाहिमवतः कूटानि क्खेवणं मज्के देसूणाई पठारस जोअणाई परिक्खेणं उवरि महाहिमवते वासहरपब्बए का कूमा पासत्ता। गोयमा! साइरेगाई णव जोधणाई परिक्खवेणं मूझे वित्थिएणे मज्के अट्ट कूमा पमत्ता । तं जहा-सिकाययणकूमे, महाहिम- संक्खित्ते उप्पि तणुए गोपुच्छसंगणसंठिए सब्बरयणामए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy