SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ कूम अभिधानराजेन्द्रः। कूम भत्वे साडे जाव पडिरूवे तेणं एगाए परमवरवेइयाए कजरहे णाम देवे महक्किए जाव पलिमोवमहिए परिवसएगण य वणसंमेणं सबओ समंता संपरिक्खत्ते पमाणं इसे एं तत्थ चटएहं सामाणिसहस्साणं चलएई भग्गवसनो दोण्हं पि सिकायतणकूमस्स एं उप्पिं बहुसमरम- महिसीणं सपरिवाराणं तिएहं परिसाणं सत्तरंभणियाणं णिज्जे मिनागे पप्पत्ते । से जहाणामए आलिंगपुक्खरे- सत्तएई अणिमाहिवईणं सोलसएहं आयरक्खदेवसाह वा जाव वाणमंतरा देवा व जाव विहरंति, तस्स णं स्सीणं दाहिणजरहस्स दाहिणवाए रायहाणीए अमेसि बहुसमरमाणिज्जस्स जूमिनागस्स बहुमज्देसजागे एत्थ णं बहूणं देवाण य देवीण य० जाव विहरइ । कहिणं ते! दामहं एगे सिद्धाययणे पछत्ते कोसं आयामेणं अद्धकोसं हिणहजरहकूमस्स देवस्स दाहिणा णाम रायहाणी पम्मविखंजेणं देसूर्ण कोसं उठं उच्चत्तेणं अणेगखंभस- ता?। गोयमा ! मंदरस्स पन्बयस्स दक्षिणेणं तिरियमसंखज्जे यसनिविडे खंझुग्गयसुकयवश्वेइआतोरणवररइासा- दीवसमुद्दे वीईवइत्ता अप्ां जंबुद्दीवं दीवं दक्खिणेणं बारस सनंजिअसुसिलिट्ठविसिट्टलहसंठियपसत्यवेरुलिअविमल- जोअणसहस्साई जग्गहित्ताए एत्थ णं दाहिणजरहकूखंभे पाणामणिरयणखचिअनज्जलबहुसममुविजत्तलू- कस्स देवस्स दाहिणलरहा णामं रायहाणी जाणिव्वा, मिनागे ईहामिगनसनतुरगणरमगरविहगवालगकिंनररुरु- जहा विजयस्स देवस्स, एवं सव्वकूमाणेयव्याजाव वेसमसरजचमरकुंजरवणलयपनमलयभत्तिचित्ते कंचणमणिरय णको परोप्परं पुरच्छिमपच्चच्छिमेणं, मीसिं वयावासे णधूभियाए णाणाविहपंचवस्मघंटापमागपरिमंमिश्रग्गसि- गाहा-"मज्के वेअकृस्स उ, कणगमया तिलि होति कूड़ाहरे धवले मरीइकवयं विणिम्मुअंते लाइनबोअम- भो । सेसा पव्वयकूमा, सव्वे रयणामया होति ॥१॥" हिए जाव ऊया तस्स एं सिचायतणस्स तिदिसिं माणिजद्दकूढे १ वेयकूमे २ पुएणजद्दकूमे ३, एए तिल्लि तो दारा पत्ता, तेणं दारा पंच धणुसयाई उठं उच्चत्तेणं | कूडा कणगमया, सेसा गप्पि रयणमया दोएहं विसरिसअलाइज्जाइंधणसयाई विक्खनेणं तावश्यं चेव पवेसेएं णामया देवा कयमालए चेव एटमालए चेव, सेसाणं एवं से भावरकणगयूभिअगा दारवमोजाव वणमाला। तस्स | सरिसणामया "जं णामया य कूमा, तन्नामा खलु हवंति ते णं सिद्धाययणस्स अंतो बहुसमरमणिज्जे जूमिनागे देवा। पसिनोवमहिया, हवंति पत्तेज पत्तेअं" ॥१॥ पत्ते, से जहाणामए आलिंगपुक्खरे वा सिद्धाययणस्स रायहाणीभो जंबुद्दीचे दीवे मंदरस्स पव्वयस्स दाणं बहुसमरमणिज्जस्स नूमिनागस्स बहुमदेसजाए हिणणं तिरिनं असंखेजे दीवसमुद्दे वीईवइत्ता एणएत्थ णं महं एगे देवच्छंदए पएणत्ते । पंच धणुसयाई म्मि जंबुद्दीवे दीवे वारस जोमणसहस्साई भोगाहित्ता श्रआयामविखंनेणं सारेगाई पंच धासयाई उई उच्च- एत्य पं रायहाणीमो जाणिवाओ विजयरायहासेणं सव्वरयणामए एत्थ णं अट्ठसयं जिणपमिमाणं पीसरिसयाओ॥ जिणुस्सेहमाणमित्ताणं संनिक्खित्तं चिट्ठइ, एवं जाव "कहि णमित्यादि" कराव्यम, नवरं दकिणाभरतकूटं बाह्यधूवकडेच्चुगे । कहिणं नंते ! वेअपव्वए दाहिणजरहे मस्मात्पश्चिमदिग्वर्तीनि, ततः पूर्वेणेति तच्चोच्चत्वादिना कि यत्प्रमाणमित्याह-(छ सकोसाई इत्यादि) सक्रोशानि षट्योजकूमे णामं कूझे पप्पत्ते । गोयमा ! खंगप्पवायकृमस्स नान्यद्धाच्चत्वेन मूले सक्रोशानि षट् योजनानि विष्कम्भेण मध्ये पुरच्छिमेणं सिद्धाययणकूमस्स पच्चच्छिमेणं एत्थ एं देशोनानि पञ्च योजनानि, सपादकोशन्यूनानि पञ्च योजनानीवेअरूपचए दाहिणतरहकमे णामं कूड़े पत्ते । सि त्यर्थःविष्कम्भेण उपरि सातिरेकाणि त्रीणि योजमामि, मई क्रोशाधिकानि त्रीणि योजनानीत्यर्थः। विष्कम्भेणेति, प्रथास्य काययणकूमप्पमाणसरिसे जाव तस्स णं बहुसमरमणि शिस्त्ररावधोगमने विवक्तितस्थाने पृथुत्वकानाय करणमुच्यतेज्जस्स नूमिनागस्स बहुमज्जदेसनाए एत्थ णं महं एगे शिखरादेव प्रत्येकं यावद्योजनादिकमतिकान्तं तावत्प्रमाणे यो. पासायवमेंसए पप्पत्ते , कोसं उठं उच्चत्तेणं अचकोसं जनादिके द्विकेन भक्ते कूटोत्सधार्द्धयुक्त च यज्जायते तदिष्टविक्खंनेणं अन्जुगयमूसिअपहसिए० जाव पासाईए ४ | स्थाने विष्कम्नः । तथाहि-शिखराकिल त्रीणि योजनानि, को शार्माधिकान्यवती ततो योजनत्रयस्य क्रोशाधिकस्य तस्स णं पासायव.सगस्स बहुमज्दसनाए एत्थ णं महं द्विकेन जागे लब्धाः षट् क्रोशाः,क्रोशस्य च पादः कटोत्सेधश्च एगा मणिपेढिया परमत्ता। पंच धणुसयाई आयामविक्खं- सक्रोशानि षट् योजनानि अस्यार्द्ध योजनत्रयी क्रोशाकोधिका, भेणं असाइजाईघासयाई बाहोणं सचमणिमई तीसेणं अस्मिंश्च पूर्वराशौ प्रतितेजातानिसपादकोशानि पञ्च योजनामणिपटियाए पि सिंहासणं पएणते , सपरिवारं मि,इयान्मध्यदेशे विष्कम्नः। एवमन्यत्रापि प्रदेशे जावनीयम्। तथाजाणियन्वं । से केणढणं ते! एवं बुच्चइ दाहिणतरह मूलादूर्द्धगमने एस्थाने विष्कम्नपरिझानाय करणमिदम-मूला. दतिक्रान्तयोजनादिके द्विकेन प्रके लब्धं मूलव्यासाच्चोयते, कूड़े णामं कुमे । गोयमा ! दाहिण नरहकूमण दाहिण- अवशिष्टमिष्टस्थाने विष्कम्भः । तथाहि-मूलाद् योजमानि को Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy