SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ( ६१७ ) अभिधानराजेन्द्रः । कूड हन्यत एवं नरकपतितोऽपि जन्तुः परमाधार्मिकैरिति । उत० ५ ० । “जे गिद्धे कामभोपसु, एगे कूडा य गच्छति" । उत्त० ५ प्र० । प्राणिनां पीडाकरे स्थाने, उत्त० ६ श्र० । दुःखोत्पत्तिस्थाने, सुत्र० १० ५ ० १ उ० । हस्त्यादिबन्धनस्थाने, शा० १ ० १ ० । भ० । सत्त्वबन्धनस्थाने, स्था०४ ठा० १ उ० । गलयन्त्रपाशादिके, सूत्र० १० ५ ० २ ० । " एगंतकूडे जर महंते, कूडेण तत्थावि समे हताओ ।" सूत्र० १० ५ श्र० २ ० । शिखरे, स्था० ४वा० २० । जं० जी० ॥ भ० । पर्वतशिखरे, विपा० १ ० ३ ० रा० । पर्वतोपरि व्यवस्थिते शिखरे, सु० प्र०१६पाहु० । महति शिखरे, रा० । श्रधोविस्तीर्णे उपरि संकीर्णे वृत्त पर्वते, ०१ ० १ ० । पर्वतानां मध्यभागे, जं० २ ० रा० । जी० । अथ कुरूहिमवदादीनां कूटानि । तत्र कुहिमवतःहिमवंते णं भंते! वासहरपव्वए कई कूडा पत्ता ! | गोमा ! इक्कारस कूमा पहणता । तं जहा- सिद्धाययणमे १ चुल हिमवंत २. जरहकूमे ३ इलादेवीकूमे ४ गंगाकडे ए सिरिकूडे ६ रोहिांसाकूमे ७ सिंधुदेवीकूडे छ सुदेव हेमवय १० वेसमणकूडे ११ । कहि जंते ! चुहिमवंते वासहरपव्वए सिकाययणकू णामं कृप । गोयमा ! पुरच्छिमलवण समुद्दस्स पञ्चच्छि - मेणं चुल्लहिमवंवकूडस्स पुरच्छिमेणं एत्थ णं सिवाययणकू णामं कूडे पत्ते | पंच जोयणसयाई उटुं उच्चत्तेणं मूले पंच जोयणसयाई विक्खंजेणं मज्जे तिरिए अपक्षतरे जोअसर विक्खणं उपि इज्जे जो असर विक्रमेणं मूले एगं जो णसहस्सं पंच य एगासीए जोstree किंचि विसेसाहिए परिक्खेवेणं मज्भे एवं जोअणसहस्सं एगं च छलसी जोअणसयं किंचि विसेसृणं परिक्त्रेवेणं उपिं सत इक्काणउए जो अणसए किंचिविसेसूणे परिवेत्रेणं मूले वित्थ मज्भे संक्खिते पितए गोपुच्छ ठाणसंविए सव्वरयणामए अच्छे से गं ए गए उमराए एमेण य व संडेणं सव्वत्र समंता संपरिरक्खिते सिध्ययणस्स कूमस्स एणं उपि बहुसमरमहिज्जे भूमिजागे पत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहु मज्झदेसभाए एत्य णं महं एगे सिद्धाaणे पष्पचे, पष्मासं जोअणाई आयामेणं पणवीणं जोयाई विक्खणं छत्तीसं जोश्रणाई नङ्कं उच्चतेणं जाव जिल्पमिमा वरणओ जाणिव्वो । कहि पं भंते ! हिमवंते वासहरपव्वर चुल्लहिमवंत कूदे णामं कूरे प से? । गोयमा ! जरहकूमस्स पुरच्छ्रिमेणं सिवाययणकूडस्स पच्छिमेत्य चुनहिमंते वासहरपव्वए चुल्लहिमवं तक कामं कूरे पणते । एवं जो चेत्र सिकाययण कूरुस्स उच्चच विक्खंभपरिक्खेवो जाब बहुसमरमणिज्जस्स भूमिनागस्स बहु मज्ऊदेसभाए एत्य णं महं एगे पासाय १५५ Jain Education International For Private कूड वडेंस पाते, बासहि जोणार अजोयणं च उच्चत्ते इक्कतीसं जो णाई कोसं च विक्खनेणं अन्जुग्गयमूसिअपहसिए विविह्नमणिरयणभत्तिचित्ते वाट अविजयबेजयंतीपमागच्छत्ताइच्छत्तकलिए तुंगे गगणतलम जिलंघमाणसिहरे जालंतररयण पंजरंमीलिए व्व मणिरबधूभित्र्याए विश्रमिमयवचपुंमरी अतिलय रयणद्धचन्द चित्ते पाणामणिमयदामालं किए तो बाहिं च सएहे वइरतवणिज्जरुइलवा लुगा पत्थडे मुहफासे सस्सिरीए अरू पा साइए जान परूिवे तस्स णं पासायवमेंसगस्स तो बहुसमरमणिज्जे भूमिजागे पणत्ते० जाव सीहासणपरिवारं । सेकेट्टेणं एवं बुच्चर चुम्न हिमवतकूमे कूडे ? | गोयमा ! चुहिमवंते यामं देवे महिष्ठीए जान पविसइ । कहि णं जंते ! चुहिमवंतगिरिकुमारस्स देवस्स चुहिमवंता खामं रायहाणी पण्णत्ता १ । गोमा ! हिमवंतस्स दाहिणं तिरिश्रमसंखिज्जे दीवसमुद्दे बीई वा तं जंबुद्दीवं दीवं दाहिणेणं बारस १ सहस्सा ओगाहित्ता इत्य णं चुल्लहिमवंतस्स देवस्स हिमवंता गामं राहाणी पत्ता, बारस जोअणसहस्साई आयामविष्णं एवं विजयरायहाणीसरिसा भाणियन्त्रा । एवं अवसाय विकृमाणं वतव्वया अव्वा, आयामविक्खनपरिक्खेत्रपा सायदेवयाओ सीहासणपरिवारो - हो अ देवाण य देवी य रायहाणीओ ऐअन्वाओ, चउसु देवा चुल्लहिमवंत १ भरह २ हेमवय ३ वेसमण कूरेसु४ सेसेसु देवया ॥ व्यक्तं, नवरं सिद्धायतनकूटं, कुल्लहिमगिरिकुमारदेवकूटं, जरता - धिपदेवकूटम, इलादेवी सुरादेवी कुटे तु षट्पञ्चाशदिककुमारीदेवीवर्गमध्यगते देव कुटे, गङ्गादेवीकूटं श्रीदेवी कूटं, रोहितांशादेवकूटं, सिन्धुदेवकूटं, सुरादेवीकूटं, हैमवतत्रर्षेशसुरकूटं वैव लोकपालकूटम् । श्रथैतेषामेव स्थानादिस्वरूपमाह - (कहि णमित्यादि) क्व भदन्त ! खुल्लदिमवद्वर्षधरपर्वते सिद्धायतनकूटं प्रतम ? | गौतमेत्यादिनिर्वचनसुत्रं व्यक्तं, नवरं पञ्चयोजनशतान्युच्चैस्त्वेन मूले पञ्चयोजनशतानि विष्कम्भेण मध्ये त्रीणि च योजनशतानि पञ्चसप्ततिशतानि पञ्चसप्तत्यधिकानि विष्कम्भेण उपरि अर्कतृतीयानि योजनशतानि विष्कम्भेण मूले एकं योजन सहस्रं पञ्च एकाशीत्यधिकानि योजनशतानि किडिव - द्विशेषाधिकानि, किञ्चिदधिकानीत्यर्थः । मध्ये एकं योजनसहस्रम, एकं षडशीत्यधिकं योजनशतं किञ्चिदूनमित्यर्थः । अयं भावः एकं सहस्रमेकं शतं पञ्चाशीतिर्योजनानि पू निशेषं च क्रोशत्रिकम, धनुषामष्टशतानि त्रयोविंशत्यधिकानि इति किञ्चित पडशीतितमं योजनं विवक्तितमिति । तथा बपरि सप्त योजनशतानि एकनवत्यधिकानि किञ्चिनानि परिकेपेण । अत्राप्ययं भावः सप्तशतानि नवतिर्योजनानि पूर्णानि शेषं क्रोशद्विकं, धनुषां सप्तशतानि पञ्चविंशत्यधिका नीति किञ्चि द्विशेषोनम, एकनवतितमं योजनं विवचितं परिक्केपेणेति सर्वत्र Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy