SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ (६०६) कुसीस अन्निधानराजेन्डः । कुसील ता अपरं बध्नन्ति वेदयन्ति च,दुष्टं नीतानि दुर्नीतानि दुष्कृतानि, बहुतरागं अगणिकार्य समारभइ । से पतेणं अटेणं गोगमा ! न हि स्वकृतस्य कर्मणो विनाशोऽस्तीति भावः । तदुक्तम् एवं वुच्चर" । अपि चोक्तम्-“भूयाणं एसमाघाश्री, इब्धवाहे “मा होहि रे विसनो, जीव! तुमं विमण दुम्मणो दीणो। ण संसओ।"श्त्यादि । यस्मादेवं तस्मान्मेधावी सद्विवेकः सश्रुण हु वितिएणं फिट्टा, तं दुक्खं जं पुरा रायं ॥१॥ तिकः समीक्ष्य धर्म पापाडीनः पएिमतो नाग्निकार्य समारजते, जर पविससि पायालं, अम व दरिं गुहं समुदं वा । स एव च परमार्थतः परिमतो योऽग्निकायसमारम्भकृतात् पुवकयाउ न चुक्कसि, अप्पाणं घायसे जश् वि" ॥२॥ पापानिवर्तत इति ॥६॥ (५) एवं तावदोघतः कुशीलाः प्रतिपादिताः, तदधुना पाप- कथमनिकायसमारम्भेण अपरप्राणिवधो भवतीत्याशङ्कचाहएमकानधिकृत्याऽऽह पुढवी विजीचा आऊ वि जीवा, पाणासंपाश्म संपयति । जे मायरं वा पियरं च हिच्चा, संसेयया कट्ठसमस्सिया य,एते दहे अगणि समारभंते॥७॥ समणबए अगाणं समारभिज्जा। न केवलं पृथिव्याश्रिता ईन्जियादयो जीवाः, याऽपि च पृथ्वी अहाहु से लोऍ कुसीलधम्मे, मृखक्षणा असावपि जीवाः, तथा प्रापश्च ऽवलक्षणा जीवाः,त दाश्रिताश्च प्राणा: संपातिमाः शलनादयस्तत्र संपतन्ति । तथा जूताई जे हिंसति आयसाते॥५॥ संस्वेदजाः करीषादिविन्धनेषु घुणपिपीलिकाः कृम्यादयः का. ये केचनाऽविदितपरमार्था धर्मार्थमुच्छ्रिता मातरं पितरं च | ष्ठाद्याश्रिताश्च ये केचन,एतान् स्थावरजङ्गमान स दहेद्योऽग्निकार्य त्यक्त्वा, मातापित्रोऽस्त्यजत्वात् तदुपादानम,अन्यथा भ्रातृपु- समारजतेऽतोऽग्निकायसमारम्जो महादोषायेति ॥७॥ त्रादिकमपि त्यक्त्वेति द्रष्टव्यम् । श्रमणवते किल वयं समुपस्थि एवं तावदग्निकायसमारम्नकास्तापसास्तथा पाकादनिवृत्ताः ता इन्येवमन्युपगम्याऽग्निकार्य समारभन्ते पचनपाचनादिप्रकारेण कृतकारितानुमत्योहेशिकादिपरिभोगाचाऽग्निकायस शाक्यादयधोपदिष्टाः। साम्प्रतं ते चाऽन्ये वनस्पतिमारम्भं कुयुरित्यर्थः। अथेति वाक्योपन्यासार्थः, आहुरिति समारम्नादनिवृताः परामृश्यन्ते श्त्याहतीर्थकृमणधरादय एवमुक्तवन्तः, यथा-सोऽयं पापण्डिको | हरियाणि नूताणि विलंबगाणि, लोको गृहस्थलोको वाऽम्निकायसमारम्भात् कुशीसः कुत्सित आहारदेहाय पुढो सियाई । शीलो धर्मों यस्य स कुशीलधर्मा । अयं किंभूत इति दर्शयति जे छिंदनी आयमुहं पडुच, अनूवन भवन्ति भविष्यन्तीति नूतानि प्राणिनः, तान्यात्मसुखाथै दिनस्ति व्यापादयति । तथाहि-पञ्चाग्नितपसानिएप्तदेहास्त पगग्भि पाणे बहुणं-तिवाती ॥८॥ थाऽग्निहोत्रादिकया च क्रियया पाषण्डिकाः स्वर्गावाप्तिमि. हरितानि दूर्वाऽङ्करादीन्येतान्यप्याहारादेवृद्धिदर्शनादू भूताच्छन्तीति । तथा लौकिकाः पचनपाचनादिप्रकारेणाऽग्निकार्य नि जीवाः । तथा-विलम्बकानीति जीवाकारं यानि विलम्बन्ते समारजमाणाः सुखमभिलषन्तीति ॥ ५॥ धारयन्ति । तथाहि-कललार्बुदमांसपेशीगर्भप्रसषबालकुमारयु(६) अग्निकायसमारम्ने च यथा प्राणातिपातो भवति तथा वमध्यमस्वविरावस्थान्तो मनुष्यो जवति, एवं हरितान्यपि शादर्शयितुमाह स्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपनज्जालो पाण निवातएज्जा, कानि जीर्णानि परिशुष्काणि मृतानि, तथा वृक्षा अप्यङ्करावस्था यां जाता इत्युपदिश्यन्ते, मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः निव्वावो अगणि निवायवेजा। परिवर्धमाना युवानः पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्यतम्हा उ मेहावि समिक्ख धर्म, वस्थास्वायोज्यम्। तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति ण पंमिए अगणि समारजिजा ।। ६॥ तत एतानि मूलस्कन्धशाखापत्रपुष्पादिस्थानेषु पृथक् प्रत्येक तपनतापनादिप्रकाशहेतुं काष्ठादिसमारम्नेण योऽग्निकार्य व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक पव समारभते सोऽग्निकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरां जीवः । एतानि च नूतानि संख्येयाऽसंग्श्येयानन्तभेदभिन्नानि, खसांश्च प्राणिनो निपातयेत,त्रिन्यो वा मनोवाकायेच्य आयुर्व वनस्पतिकायाश्रितान्याहारार्थ वा देहवतसंरोहणार्थ चात्मसुसेन्छियेज्यो वा पातयेन्निपातयेत, तथाऽग्निकायमुदकादिना खं प्रतीत्याश्रित्य यश्विनत्ति स प्रागल्भ्यात् धाविष्टम्नादहनिर्वापयेत् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनो निपातयेद्वा, नां प्राणिनामतिपाति भवति, तदतिपाताच निरनुक्रोशतया न तोज्ज्वासकनिर्वापकयोयोऽग्निकायमुज्वलयति स बहूनाम धर्मो नाऽप्यात्मसुखमित्युक्तं भवति ॥ ८॥ न्यकायानां समारम्भकः । तथा चाऽऽगमः-"दो भंते!पुरिसा किञ्चअनमनेण सिम् िअगणिकायं समारभंति, तत्थ णं एगे पुरिसे जातिं च बुद्धिं च विणासयंते, अगणिकायं उजालेश, से एगे णं पुरिसे अगणिकायं निव्वावेइ, तेसिं भंते ! पुरिसाणं कयरे पुरिसे महाकम्मतराए अप्पकम्म बीयाइ अस्संजय पायदंमे । तराप? गोयमा!तत्थ णं जे से पुरिसे अगणिकायं उज्जालेश्से अहाहु से लोऍ अणजधम्मे, णं पुरिसे बहुतरागं पुढविकायं समारनति । एवं पाउकायं वा बीयाइ जे हिंसति आयसाते । ए॥ उकायं वणस्सइकायं अप्पतरागं अगणिकायं समारजक, तत्थ जातिमत्पत्ति, तथाऽरपत्रमूलस्कन्धशाखाप्रशाखानेदेन वृणं जसे पुरिसे अगणिकायं निव्वावश से णं पुरिसे अप्पतरागं चि विनाशयन, बीजानि च तत्फलानि विनाशयन् हरितानि पुढविकार्य समारभर जाव अप्पतरागं तसकार्य समारभ छिनतीति। असंयता गृहस्थः प्रवजितो वा, तत्कर्मकारी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy