SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ कुसीस (६०%) निधानराजेन्डः। कुसील जावो । तत्य दन्ने कुम्मासाई दव्वं गहेयव्यं । खेत्तो द्विपश्चेति ज्ञात्वा प्रत्युपेक्षस्व कुशाग्रीयया बुद्ध्या पालोचयेगामे बहिं वा गामस्म, कालो पढमपोरिमुमासु, जावओ दिति । यधभिः कायैः समारभ्यमाणैः पीमयमानैरात्मा दण्डय ते तत्समारम्भादात्मदएमो भवतीत्यर्थः । अथवैजिरेव कायैः कोहमाइसंपनो जं देहं इमं गहिस्सामि । एवं उत्तरगुणासं ये प्रायतदएमा दीर्घदण्डाः । एतदुक्तं भवति-एतान् कायान् ये खेमो सम्मत्ता। संमचोयं संखेवेणं चरित्तायारो।तबायारो दीर्घकाल दएम्यन्ति पीमयन्तीति तेषां यद्भवति तदर्शयति-ते वि संखेवेणाईतरगो तहा वीरीयारो। एएमु चेव जाअहा- एतेष्वेव पृधिव्यादिकार्येषु विविधमनेकप्रकारं परि समन्तादाणी पएमु पंचसु आयाराइयारसु जं आयडियाए दप्पो शुक्षिप्रमुप सामीप्येन यान्ति व्रजन्ति, तेवव पृथिव्यादिकायेषु मएनओ कप्पेण वा अजयणाए वा जयणाए वा पमिसेवियं | विविधमनकप्रकारं नुयो नयः समुत्पद्यन्त इत्यर्थः। यदि वा वि पर्यासो व्यत्ययः सुखार्थिनिकायसमारम्भः क्रियते, तत्समातहेवामोइत्ताणं, जं मग्गं विउ गुरु उवइसंति,तं मुहा पाय- रम्नेण च दुःखमेवाऽऽप्यते न सुखमिति । यदि वा कुतीथिका चित्तं पाणचरेइ । एवं अचारसए सीलंगसहस्साणं जं मोक्षार्थमेतैः कार्ययोंकियां कुर्वन्ति तयासंसार एव भवतीति।। जत्थ एए पमत्ते नवेज्जा से णं ते णं पमायदोसेणं कुसीले यथा चाऽसावायतदएमो मोक्षार्थी तान् कायान् समारभ्य णेए । महा० ३ ०। स्था० । ध० र०। उत्त। तद्विपर्यासात् संसारमाप्नोति तथा दर्शयतिपार्श्वस्थादीनामन्यतमे, सूत्रः ६० अ० मावा वाख्या जाईवहं अणु परिवट्टमाणे, णाविष्कृतवीयें, सूत्र०११०४०१ उ०। अन्यतीर्थिके, सूत्र०१ मु०१०१०।काथिकपश्यकसंप्रसारकमार्मकरूपेषु,सूत्र०१ तमथावरेहिं विणिघायमेति । सु०४५०१ उ० । निन्दितशीले ( वृत्ते), तथाविधेषु यतका से जाति जाति बहुकूरकम्मे, रादिषु च । उक्तं च-"जूश्यरसासमेगवटाउम्भामगाणो जे जं कुव्वती मिज्जति तेण बाले ॥ ३ ॥ थे। पते हंति कुसीला, बजेयम्वा पयत्तेणं" ॥ श्राप०४ अ०। "जे पयं उंचं अगिका अनयरा हुंति कुसीलाणं। सुतवस्सिए (जाईचहमित्यादि) जातीनामेकेन्द्रियादीनां पन्थाः जातिपथः, विसे निक्खु, नो विहरे सह णमित्थीसु॥१२॥ सूत्र.१७०४ यदि वा जातिरुत्पत्तिबधो मरणं जातिश्च वधश्च जातिवधं, ०१ उ०।"धुवमग्गमेव पवयंति वाया वीरियं कुसीलाणं।" तदनु परिवर्तमान पकेन्द्रियादिषु पर्यटन जन्मजरामरणानि वा सूत्र. १६०४ अ०१ उ०। बहुशोऽनुभवं नसेषु तेजोवायुद्धीन्जियादिषु स्थावरेषु च पृधि(४) भय कुशीलपरिभाषाऽध्ययनोक्त कुशीलवृत्तं सिण्यते व्यम्बुवनस्पतिषु समुत्पन्नः सन् कायदएमविपाकजेन कर्मणा बहुशो विनिघातं विनाशमेत्यवाप्नोति, स आयतदरमोडपुढवी य आऊ अगणी य वाऊ, सुमान (जाति) जातिमुत्पत्तिमवाप्य बहूनि राणि दारुणातणरुक्खवीया य तसा य पाणा। न्यनुष्ठानानि यस्य स भवति बहुक्रूरकर्मा, स एवंनूतो निजे अंमया जे य जराउपाणा, विवेकः सदसद्विवेकशून्यत्वात् बाल इव बालो यस्यामेकेन्द्रिसंसेयया जे रसयाभिहाणा ॥१॥ यादिकायां जाती यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव क मणा मीयते भियते पूर्यते। यदि वा 'मीक हिंसायां' मीयते हिंप्रथिवी पृथिवीकायिकाः सस्वाः, चकार: स्वगतभेदसंसूचना- | स्यते । अथवा बहक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं चः सचाऽयं दः। पृथिवीकायिकाः सूदमा बादराश्च । ते व तेनैव कर्मणा मीयते परिच्छिद्यत इति ॥३॥ प्रत्येक पर्याप्तकाऽपर्याप्तकभेदेन द्विधा । एवमप्कायिका अपि । तथाऽग्निकायिकाः, वायुकायिकाश्च द्रष्टव्याः । वनस्पतिकायि कपुनरसी तैः कर्मनिर्मीयते इति दर्शयतिकान देन दर्शयति-तृणानि कुशादीनि, वृक्षाश्चाश्वत्थादयो. अस्सि चलोए अदुवा परत्था,सयग्गसो वा तह अनहा वा। बीजानि शाल्यादीनि, एवं यल्लीगुल्मादयोऽपि वनस्पतिभेदा | संसारमावन्न परं परं ते,बंधति वेदंतिय मुनियाणि ॥४॥ अष्टव्याः । त्रस्यम्तीति नसा द्वीन्जियादयः प्राणिनो ये चाऽण्डागजाता अपडजाः शकुनिसरीसृपादयः,ये च जरायुजा अम्बाल [अस्सि चेत्यदि ] यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव बेष्टिताः समुत्पद्यन्ते, ते च गोमहिन्यजाविकमनुष्यादयः। तथा जानाति जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरसंस्वेदाज्जाताः संस्वेदजा यूका मत्कुणकृम्यादयः, ये व रस कादौ तस्य कर्मविपाकं ददत्येकस्मिनव जन्मनि विपाक तीवं जानिधाना दधिसौवीरकादिषु रूतपक्षमसबिना इति ॥१॥ ददति [ शताप्रशो वेति ] बहुषु जन्मसु येनैव प्रकारेण मानाभेदभिन्नं जीवसंघातं प्रदाऽधुना तपघाते दोष तदशुजमाचरति तथैवोदीर्यते । तथा अन्यथा वेति, श्वमुक्त दयितुमाह जबति-किश्चित्कर्म तद्भवत पव विपाकं ददाति,किश्चिच्च जन्माएयाई कायाई पवेदिता, एतेस जाणे पडिल्लेह सायं । मनरे। यथा मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताश्रुतस्कन्धे कथितमिति दीघकालस्थितिकं स्वपरजन्मान्तरितं वेद्यते येन एतण कारण यायदंझे,एतेमु या विपरियातुर्विति ॥२॥ प्रकारेण सकृत्तथैवाऽनेकशो वा,यदि वाऽन्येन प्रकारेण सकृत्स(एयामित्यादि) पते पृथिव्यादयः काया जीवनिकाया | हस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुनूयत भगवद्भिः प्रवेदिताः कथिताः, गन्दसत्वान्नपुंसकलिङ्गता ।। इति। तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापना पूष प्रातपादितषु पृथिवीकायादिषु प्राणिषु सातं सुख श्ररहघटीयन्त्रस्यायेन संसारं पर्यटन्तः परं परं प्रकृएं प्रकृष्ट बानीहि । पतकं भवति-सर्वेऽपि सत्त्वाः सातैषिणो पुःख-दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुजयन्तश्चैकमार्तध्यानोपह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy