SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ कुसील कुसील भनिधानराजेन्दः। गृहस्थ एव, स च हरितच्छदं विधायाऽऽत्मानं दगम्यतीत्या- एगे य सीओदगसेवणेणं,हएण एगे पवयंति मोक्ख।१। त्मदण्डः स हि परमार्थतः परोपधातेनाऽऽस्मानमेवोपहन्ति । अ रहेति मनुष्यलोके,मोक्षगमनाधिकारे वा,एके केचन मूढा अ. थशब्दो वाक्याबकारे, आहुरेवमुक्तवन्त इति दर्शयति-यो हरि झानाऽऽच्चादितमतयः परैश्च मोहिता, प्रकर्षेण वदन्ति प्रतितादिच्छेदको निरनुक्रोशः सोऽस्मिन् लोकेनार्यधर्मा क्रूरकर्म पादयन्ति। किं तत्-मोकं मोक्कावाप्तिम् । केनेति दर्शयन्ति-प्रा. कारी, भवतीत्यर्थः । स च एवंनूतो यो धर्मोपदेशेनात्मसुस्वार्थ वा बीजानि, अस्य चोपलकणार्थत्वाद् वनस्पतिकार्य, हिनस्ति हियत इत्याहार ओदनादिस्तस्य संपद्रसपुष्टिस्तां जनयती. स्याहारसंपज्जनं लवणं तेन ह्याहारस्य रसपुष्टिः क्रियते तस्य स पापएिमकलोकोऽन्यो वाऽनार्यधर्मा भवतीति संबन्धः ॥६॥ वर्जनं, तेनाऽऽहारसंपजनवर्जनेन लवणवर्जनेन मोकं वदन्ति । साम्प्रतं हरितच्छेदकर्मविपाकमाह पागन्तरं वा-"श्राहारसपंचयवज्जणेण"लवणपञ्चकमाहारसगन्जाइ मिति बुयाऽबुयाणा, पञ्चकं, लवणपञ्चकं चेदम्-तद्यथा-सैन्धवं सौवर्चलं बिऊ णरा परे पंचसिहा कुमारा। सामुकं चेति। लवणेन हि सर्वरसानामभिव्यक्तिर्भवति । तथा चोक्तम्-"लवणविहणा य रसा,चक्खुविहूणा य इंदियम्गामा। जुवाणगा मन्किम थेरगा य, धम्मोदयाएँ रहिओ, सोक्खं संतोसरहियं तो" ॥१॥ तथा सवणं चयंति ते आउखए पलीणा ॥१०॥ रसानां तैलं स्नेहानां घृतं मेध्यानामिति। तदेवंभूतलवणपरिव. शह वनस्पतिकायोपमर्दका बहुषु जन्मषु गर्भादिकास्ववस्थासु जनेन रसपरित्याग पव कृतो भवति, तत्यागाच्च मोक्कावाप्तिरिकललार्बुदमांसपेशीरूपासु नियन्ते, तथा ब्रुवन्तोऽत्रुवन्तश्च त्येवं केचन मूढाःप्रतिपादयन्ति। पाठान्तरंवा-"आहारो पञ्चकव्यक्तधाचोऽव्यक्तवाचश्च, तथा परे नराः पञ्चशिखाः कुमारा: वजणेण"भाहारत इति,ल्यसोपे कर्मणि पञ्चमी आहारमाश्रित्य सन्तोनियन्ते। तथा युवानो मध्यमवयसः,स्थविराश्च । क्वचित्पा- पञ्चकं वर्जयन्ति । तथा-लसुन पक्षाएगः करमीवीरं गोमांसं मा उ:-"मज्झिमपोरुसा यत्ति" तत्र मध्यमा मध्यमवयसः (पो- चेत्येतत्पञ्चकवर्जनेन मोकं प्रवदन्ति । तथैके वारिभद्रकादयो रुसा य त्ति) पुरुषाणां चरमावस्थां प्राप्ता अत्यन्तवृद्धा एवेति भागबतविशेषाः शीतोदकसेवनेन सचित्ताप्कायपरिभोगेन यावत् । तदेवं सर्वास्वप्यवस्थासुबीजादीनामुपमर्दकाः स्वा मोकं प्रवदन्ति । उपपत्ति च ते अनिदधति-यथोदकं बाह्यमलमयुषः नये प्रलीनाः सन्तो देहं त्यजन्तीति । एवमपरस्थावरजङ्ग पनयति एवमान्तरमपि । वस्त्रादेश्च यथादकाबुद्धिरुपजायते मोपमर्दकारिणामप्यनियतायुष्कत्वमायोजनीयम् ॥१०॥ एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तराऽपि शुद्धिरुदकादेवेति मन्यन्ते । तथैके तापसब्राह्मणादयो हुतेन मोक्ष प्रतिपादयन्ति । किश्चान्यत् ये किल स्वर्गादिफलमनाशंस्य समिधा घृतादिभिव्यविसंबुज्जहा जंतवो माणुसतं, शर्ष ताशनं तर्पयन्ति ते मोक्कायाग्निहोत्रं जुह्वति, शेषास्त्वदटुं जयं बालिसेणं प्रलंभो। भ्युदयायेति । युक्ति चात्र ते पाहुः-यथा ह्यग्निः सुवर्मादीनां मलं दहत्येवं दहनसामर्थ्यदर्शनादात्मनोऽप्यान्तरं पापमिति ॥१२॥ एगंतदुक्खे जरिए व लोए, तेषामसंबरूपलापिनामुत्तरदामायाऽऽदसकम्मणा विपरियासुवेइ ॥११॥ पात्रो सिणाणादिसु णस्थि मोक्खो, हे जन्तवः प्राणिनः! संबुध्यध्वं यूयं,नहि कुशालपाण्डिकलो खारस्स लोणस्स अणासएणं । कस्तृणाय भवति, धर्म च सुर्लनत्वेन संबुध्यध्वम् । तथा चोक्तम्-" माणुस्सखेत्तजाई, कुलरुवारोग्गमान्यं वुझी । स. ते मज्ज मंसं बसणं च भोच्चा, वणोग्गहसद्धा सं-ममो य लोगम्मि दुलहा ॥" तदेवमकृतध. अन्नत्य वासं परिकप्पयंति ॥ १३ ॥ माणां मनुष्यत्वमतिदुर्खनमित्यवगम्य, तथा जातिजरामरण- प्रातः स्नानादिषु नास्ति मोक इति प्रत्यूषजलाधगाहनेन निःरोगशोकादीनि नरकतिर्यकु च तीव्रदुःखतया भयं दृष्ट्वा, त- शीलानां मोक्को न भवति । आदिग्रहणाद हस्तपादादिप्रक्वालनं था बानिशेनाऽझेन सधिवेकस्याऽनम्न इत्येतश्चावगम्य, तथा गृह्यते। तथा ह्यदकपरिभोगेन तदाश्रितजीवानामुपमर्दः समुपनिश्चयनयमवगम्य एकान्तदुःखोऽयं ज्वरित श्व लोकः संसा जायते, न च जीवोपमर्दान्मोकावाप्तिरिति । न चैकान्तेनादक रप्राणिगणः। तथाचोक्तम् बाह्यमनस्याप्यपनयने समर्थम, अथाऽपि स्यात्तथाऽप्यान्तरमल "जम्म पुक्खं जरा दुक्खं, रोगा य मरणाणि य। न शोधयति,भावशुध्या तबुद्धः, अथ भावरहितस्यापि तच्छु. अहो दुक्खो हु संसारो, जत्थ कीसंति पणिणो" ॥ किः स्यात् ततो मत्स्यबन्धादीनामपि जलाभिषेकेण मुक्त्यवाप्तिः तथा स्यात्। तथा कारस्य पश्चप्रकारस्याऽपि लवणस्याऽनशनेनाऽप"तबहारिहस्स पाणं, कूरो छायस्स नुज्जए तेती। रिभोगेन मोक्को नास्ति । तथाहि-लवणपरिभोगरहितानां मोको दुक्खसयसंपउत्तं, जरियमिव जगं कलय" ॥ न जवतीत्ययुक्तिकमेतत्ानचाऽयमेकान्ततो लवणमेव रसपुष्टिश्त्यत्र चैवंनूतलोके अनार्यकर्मकारी स्वकर्मणो विपर्यासमुपै जनकमिति, क्षीरशर्करादिभियनिचारात । अपि चासो प्रष्टव्य:ति सुखार्थी प्राण्युपमर्द कुर्वन् दुःखं प्रानोति तथा मोक्षार्थी कि व्यतो लवणवर्जनेन मोक्कावाप्तिरुत भावतः?। यदि व्यसंसारं पर्यटतीति ॥११॥ तस्ततो लवणरहितदेशे सर्वेषां मोक्षः स्यात,न चैवं रष्टमिटुवा। अथ जावतस्ततो नाव एव प्रधानं किं लवणवर्जननेतिः। तथा सक्तः कुशालविपाकोऽधुना तद्दर्शनान्यभिधीयन्ते ते मुढा मद्यमांसलशुनादिकं वा तुक्त्वा अन्यत्र मोक्कादन्यत्र हेग मूढा पवयंति मोक्खं, आहारसंपज्जणवज्जणेणं । । संसारे वासमवस्थानं तथाविधानुष्ठानमसद्भावात् सम्यग्दर्शन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy