SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ( ५०७ ) अभिधानराजेन्द्रः । किइकम्म [१] कृतिकर्मद्वारमाह कितिक्रम्मं पिय विहं अन्नुद्वाये तब बंदणगा । समय समणीय जहाहिं होति कायां ॥ कृतिकर्माऽपि द्विविधम्-अभ्युत्थानं, तथैव वन्दनकमाद्विविधमपि १० नम्हण शब्दे प्र० भा०६६३ पृष्ठे उक्तम, वन्दनं तु 'वंदनग' शब्दे व्याख्यास्यने) उभयमपि च भ्रम भ्रमण पथाई यथानाधिकं परस्परं कर्त्तव्यम् । तथा श्रमणीनामयं विशेष:सव्वाहि संयतीहिं, कितिकम्मं संजताए कायव्वं । पुरिसचरितो धम्मो, सम्बनिया पि तित्यम् ॥ सर्याभिरपि संयती निश्चिरजताभिरपि संपतानां तहिनदीक्षितानामपि कृतिकर्म कर्त्तव्यम् । कुत इत्याह- सर्वजिनानां सर्वेषामपि तीर्थकृतां तीर्थे पुरुषोत्तरो धर्म इति । किञ्चतुच्चत्तणेण गन्चो, जायति एय संकते परिभवेणं । वि होज दोसो, थियासु माहुज्जहज्जासु | स्त्रियाः साधुना चन्द्रमान जायते, गर्विता साधुं परिभवबुद्ध्या पश्यति, ततः परिभवेन च नैव साधोः शङ्कते विनेति । अन्योऽय दोषः श्री माधुर्यदासुमा ह्यासु वन्द्यमानासु जवति, जावसंबन्ध इत्यर्थः । पुरिसपणीतो धम्मो पुरिसो व रविवरं सतो। लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ॥ पिचेति कारणान्तराभ्युच्चये, पुरुषैस्तीर्थकर गणधरलकणैः प्रणीतः पुरुषप्रणीतो धर्मः, पुरुष एव च तं धर्मे रक्षितुं प्रत्यमी दिनमा पालयितुं श लोकविरुद्धं चैतत्पुरुषेण स्त्रियो वन्दनम् तस्मात् श्रमणानां ताजिः कर्तव्यम् । बृ० ६ उ० । कल्प० | प्रब० । पञ्चा० । (२) यथा चन्दनस्याकरणे दोषानाहयस्माकरणम्मी माणो तह सीयकम्बधोति । पण खिमायाग, अवो हिजबुढि अरिहम्पि ||२५|| पतस्य कृतिकम्मणोऽकरणेऽविधाने मानोऽहङ्कारः कृतो जयति तयेति समुच्य नीचकर्मबन्ध मीन ति, एतस्मान्मानात् स्यात् । तथा प्रवचनखिसा शासननिन्दानूनमेतत्प्रवचने विनयो नाभिधीयते यत एते चन्दनं यथायोग्यं न कुर्वन्तीत्येवंरूपा । तथा ( अयाणग ति ) अज्ञायका for पते लोकमपि नानुवर्त्तयन्ति एवं विनिन्देति । मत एवाबोधिः सम्यग्दर्शनालाभः । भबोधिलाभफलं कर्मेत्यथेः। तता भववृद्धिः संसारबर्द्धनमिति दोषः । तस्थाकरणे इत्याह- अहे योग्ये वन्दनस्य, न यत्र कुत्रचिदिति गाथात्रयार्थः । पचा० ७विव० । प्रव० । स्था० । जीत० | पं० भा० । पं० चू० । वंद चिकिकम्मै, पृमाकम् च किम्मं च । काय कस केविका व को? ॥ (गाथापूर्वा 'वंदन शब्दे वदयते) माह-इदं चन्दनं कर्त्तव्यं क स्य वा केन वा कदा वा कस्मिन्वा काले कतिकृत्वो वा कियत्यो वा बारा इति । Jain Education International किश्कम्म किणयं कइ सिरं, काहि व श्रावस्सएहि परिसुखं । कंतिदोसविप्पमु, कितिकम्मं कीस कीरइ वा १ ॥ अवनतिरचतं कृत्यचन्दनं कर्तव्यम्, कति शिरा कति शिरांसि तत्र भवन्तीत्यर्थः । कतिभिर्वाऽऽवश्य कैरावतादिभिः परियं कविदोषविप्रमुकं टोलगत्यादयकर्म मदनकर्म] [] फिर ] किमिति का किया पार्थः । श्रव० ३ श्र० । (३) सांप्रतं वन्दनादिषु रूव्यभावनेदं प्रचिकटयिषुरंशन्तान् प्रतिपादयन्नाह- सीयले खुडए कन्ने, सेबए पानए तहा । पंचेदिता, कितिकम्मं होंति पायव्वा ॥ ३ ॥ शीतलः, चुलकः, कृष्णः, सेवकः पालकस्तथा पश्चैते दृष्टान्ताः कृति कर्मणि भवन्ति ज्ञातव्याः । श्रव० ३ भ० । (तत्र सकथानकः शीतल ट्रान्तः 'सीयल' शब्दे वक्ष्यते ) अथ कुल्लकदृष्टान्तमाह, तभेदं कथानकम्- एगो खुट्टो आवरण कालं करेमाणेन लवतो आयरिओ ठवित्र ते सव्ये पञ्चश्या तस्स खुड्गस्स श्राणानिदे से बहंति । तेसिं च कडादीणं थेराण मूले पढछ । अन्नया मोहणिज्जेण वाहिजेतो भिक्खाए गएसु सासु वीतिजपण सापाण्यं आणवेत्ता पत्तयं गहाय नवहयपरिणमो वच एग दिलाए, परिस्संतो एगम्मि वणसंडे बीसमर, तस्य पुष्पफस्सिम समिकरस्म पी बो गो तत्थ पूयं करे तिलगचडलादीणं, किंचि वि सो चितेइ। पयस्स पेढस्स गुणेण पइसे पूया किज‍ चितिनिमित्तं । सो भग-पए किं भवेद ? । ते भांति - विकिपल्लयं पयं तं च जणो वंदर । तस्स वि चिंता जाया पेच्न जारिसं समिकरं तारसो मि अहं, भन्ने वि तत्थ बहुस्सुया रायपुष्ता इन्भपुता भन्थि ते ण उचिया, अहं विप्रो, ममं पूर्णति, कच्चो माझ समय रयदरविणं बंदति परिमा रेवि भिक्खाश्र श्रागया मग्गति, न लभति सुर्ति वा प उति वा सो आगो बालोएह-जढाऽहं सनाभूमिंग लो उठाओ तत्थ पमिओ अत्थिश्रो, श्याणि उवसंते मागोमि, ते तुहा, पच्छा कमाईणं आलोपा, पायच्छित्तं च पमिवजः । तस्स पुत्रि दव्वचिती, पच्छा भावचिती जाया" । इदानीं कृष्णकथानकमाह , - "वो पीरो फोलियो, सो वासुदेवो सो परि वासुदेव परिसारचे बहवे जीवा बहित तिम्रो न सो वीरगोवरं अतोपुकारा दिदिन मे जाओ। बसे परिसार नीतिया सध्ये विशया उपडिया पर पाप परिश्र या वीरो वार्ड कहिये जाय। रन अनुकंपा जाया, श्रवारिभो पावेसो को धीरगस्ल । वासुदेवो फिर साओ पाओ जाहे विवाहकाले पा दिया ताकि पुति ! दासी होइहिदासाभि णित्ति १ । तम्रो भांति सामिणिश्रो होहामु ति । राया जणइ-तो काई पञ्चग्रह] भट्टारगस्स पायसूत्रे, पच्छा महया निक्कमणसक्कारेण सकारियाओ पव्वयंति एवं बच्चर कालो । अनया गाए देवीए धूया, सा चिंते-सञ्वाओ पन्दाविति । For Private & Personal Use Only . www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy