SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ किइकम्म ती या सिखाया-अजादिवासी होदामि ति स वाषिभूसिया उपण या पुड़िया भणदासी टोहामि ि वासुदेवो हि मम या संसारं दिमितिका अ दि श्रवमनिति तो न लद्धो को बचाओ, जेण श्रन्ना वि एवं न कारदिति सि चिंतेहालको उत्राओ वीरगं पुच्छर-अस्थि ते किंचिकपुत्रयं । जणति - नत्थि । राया भराइ त्रितेहि य सुचिरं चिंतेत्ता अस्थि वयरीए उबार सरको, सो पाहाणेण आ ऐसा पामिश्र मत्रो य, सगमवट्टाए पाणियं वहतं वामपापण धारियं उब्वेलाए गये, पजणघरियाए मन्द्रियाश्रो पत्रिहाम्रो हत्थेण ओहारिया गुमगुमंती होति । बीए दि से अत्था। ए सोलसनं रायसहस्साणं मज्झे सो भगति-सुणढ़ भो ! यस वीररस कुलुप्पत्ती सुया, कम्माणि य । काणे कम्माणि । वासुदेवो भणति जेण रससिरो नागो वसंतो वदपावसत्य मा नाम सियो, जेन (205) अभिधानराजेन्द्रः । , खुया गंगा बहती कलुसोदयं धारिया वामपारण, वेमतं । नाम खत्तिश्रो, जेण घोसवती सेणा वसंती कलसीपुरे धारिया वामहत्येणं, बेमती नाम खत्तियो, एयस्स धूयं देमित्ति । सो भणिभो-धूयं ते देमि,तो नेच्छति, भीउकी कथा, दिना, नीया य घरं, स्यणि अत्थति, इमो से सन्धं करेति। अनया राया पुच् ति, किह ते वयणं करेति । वीरओ प्रणति श्रहं सामिण र दासोति । राया जणति सच्चं जश् न कारावेसि तो नत्थि ते निप्रश्र । तेण रनो आकूयं नाऊण घरं गएण नणिया-जहा पजणं करेदिति । सा रुडा, कोलिय ! अप्पयं न याणसि, तेण उडेऊण रज्जुर आया कूयंती रनो मूलं गया । पा घडिया भण- तेपाहं कोलेपण श्राया । राया भणतिसेज सेव सिमनिया सामी होहिहिति चि तो दा सप्तणं मग्गसि, अहमेसाहे न वसामि । सा भणति सामिणी होमि । राया भणति-वीरओ जर मम्निहिति । मोश्या प स्वइया । श्ररिष्ठनेमिलामी समोसरियो । राया निग्गओ । सव्ये साहू वारसावलेणं वदति, रायाणो परिस्संताविया | वीरश्र वासुदेवाती बंदति ने यद्धसेओ जाओ। भट्टारको पुकुंसि संगमा न प परिस्तो मि भगवं ! | भगाया जणियं कन्न ! खाइगं ते संमत्तं, उप्पाश्यं तिस्थगरमा मगोयं च जया किर पाए विद्धा तथा निक्षण गरिहणार सत्तमाप पुढवी बद्धेयं श्राउयं उन्बदंतेण तच पुढविमाणीयं, अाउ घरे सो पदमा भणतिर बंद येणं विभावकितिकमं वासुदेवस्स, दिितम्" अथ सेवककथानकमाह "पगस्स रनो दो सेवया, तेर्सि भल्लीणा गामा । तेसिं सीमानिमित्ते भंगणं जातं, रायकुलं पहाविया । साहू दिठो, एगो प्रणति भावे साधुं भुवा सिद्धिः पयाहिणी कार्यदिशा गयो । वितिओ तस्स किर उग्घोहुयं करेति, सो चि वंदति, तदेव प्रणति । ववदारो आवद्धो, जिओ, तस्स दब्वपूजा, श्यरक्स भाषपूजा " । Jain Education International इदानीं पालक कथानकमाह"वारवती वासुदेवो राया पालयसंवादश्रो, से पुतो नेमी समोसद्रो वासुदेवो भणति जो करूं सामि पढमं बंदति तस्सामति तं देखि संमेण सखायो उति दियो। पासण्या ओत्रेण सिम्वेद आसरयजेवं मंदिरं मंत्य तो फिर किश्कम्म भवसिद्धिदपि सति वासुदेवोनिमा पुच्कृति के पद दिया जाय श्रो संबेणं । संवस्स तं दिनं"। एवं तावद् द्वन्द्वपयशब्दद्वा रे मिकपितम् । अधुना यदुक्तं कर्त्तव्यं कस्य चेति, स निरूप्यते, तत्र येषां न कर्तव्यानिचिपुराहू अस्संजयं न वंदिज्जा, मायरं पित्र्ारं गुरुं । सेणावई पसत्यारं, रायाण देवयाणि अ ॥ ४ ॥ न संयता असंयताः, अविरता इत्यर्थः; तान वन्देत । कानू, मातरं जननीं, तथा पितरं जनकम्, असंयतमिति वर्त्तते । प्राकृतज्या वाsसंयत शब्दो लिङ्गत्रयेऽपि यथायोगमभिसंबध्यते । तथा गुरुं पितामहादिलक्षणयोजनीय तथा हस्त्यश्वरथपदातिलकणा सेना, तस्याः पतिः सेनापतिः, गणराज इत्यर्थः । तं सेनापति, प्रशास्तारं प्रकर्षेण शास्ता, सं धर्मपालसितम् तथा मुकुट राजानी रा जानं देयतानि च नन्देत देवदेवीसंप्रदार्थ देवताग्रहणम् । शब्दाचादिम योग्य इति गाथार्थः ॥४॥ [४] इदानीं यस्य वन्दनं कर्तव्यं स उच्यतेसमबंदिल मेहावी, संजय सुसमाहि पंचसमितिगुतं, अस्संजमद्गुरगं ॥ ५ ॥ भ्रमणः प्राणिरूपितशब्दार्थ भ्रमणं वन्देत नमस्कुर्यात्, कः ?, मेधावी न्यायावस्थितः । स खलु श्रमणो नामस्थापनादिभेदभिनोऽपि जवति, अत श्राह संयतम, समेकीभावेन यतः संयतः क्रियायां प्रयत्नवानित्यर्थः । श्रसावपि च व्यवहारनयाभिप्रायत सादिनिमित्तमपूर्णदर्शनादिरा संभा पते, अन सुसमाहिनय दर्शनादिषु सु सम्पमाहितः सुसमाहितस्तम् । सुसमाहितत्वमेव दर्श्यते पचनिरीयांसमित्यादि समितिनिः समितः समितस्तमतिमि नोगुत्यादिभिर्गुप्तं त्रिगुप्तम् । प्राणातिपातादिलक्कणोऽसंयमः गत जुगुवासीय संयम जुगुप्स स्तम् मेलास्थावेदिता भवतीति गाथार्थः ॥ ५ ॥ आह किमिति यस्य कर्त्तव्यं वन्दनं स एवादौ नोक्तः, येन येषां न इति उपादा विविध विनेया भवन्ति केचिदुद्धरिता प्रतिि मध्यम बुद्धयः, केचित्प्रपञ्चितज्ञा इति । तत्र मा भूत् प्रपञ्चितज्ञानां मतिः- उत्तलक्षणश्रमणस्य कर्त्तव्यं, मात्रादीनां तु न बिधनं प्रतिषेधइत्यतस्तेऽप्युक्ता इति यथेयं किमिति रोपांन युक्ता इति । अत्रोच्यते द्विताप्रवृते राहतसिरीयसी गुरु संसारकारणमिति प्रदर्शनार्थमस्य प्रस प्रकृतं प्रस्तुमः भ्रमणं वन्देत मेधावी संयतमित्युकम - तत्रेत्थंभूतमेव वन्देत न तु पार्श्वस्थादीन्, तथा वाहपंचन्हं किकम्मं, मालामरुरण होइ दिडंतो । येरुलिअ नाण दंसण, नीआवासे अ जे दोसा ॥ ६ ॥ पञ्चानां पार्श्वस्यावसन्नकुशील संसक्तयथाच्छन्दानां कृतिकर्म, न कर्तव्यमिति वाक्यशेषः । श्रयं च वाक्यशेषः भ्रमणं वन्देत मेघावी संयतामित्यादिन्यादवगम्यते पापथभ्रमण For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy