SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ काहल तुराकारे वायदे वाच विशेषे मान्य००० वाद्यशब्दभेदे, तूर्य नं । खरमुख्याम्, ग्रा० म० प्र० । जं० गोमुख्याम, स्था० ७ ० काहनिया - काहलिका - बी० । रत्नावलीनामनूषणस्य सौवर्णेऽवयवभेदे, अन्त० वर्ग काइली-देशीयाम् ३० ना० २ वर्ग ( ५०६ ) अभिधानराजेन्द्रः । कायि कायिक- धुं० [रतिकाधिक सू० १०२ अ० २४० । कुशल नेत्रे, सूत्र०१० ४ ० १ ० । योभिकाप्रविधक मदत करोति कथाकथनेकवि ध० ३ अधि० । 1 अवस्थायाउ अवस्था-खाई गीयाइ बलियकव्या । कहता य कहाओ-निसमुत्या काहिया होंति । श्राख्यायिकास्तरङ्गवतीमलयवतं प्रभृतयः श्राख्यानकानि धूक्यानानि गीतानि गीतानि तथा सितानि शुङ्गारकाव्यानि कथा वासुदेवचरितबेटकथा दन्तकचया चरन्तीति यु धर्मकामार्थत्रयवक्तव्यताप्रभवाः, संकीर्णकथा इत्यर्थः । एता पाधिकादीनि कथयन्ताकाधिका उच्यन्ते पिरुम् । वृ० १४० । जे भिक्खू कादियं वंद दतं वा साइज्जइ ॥ ५१ ॥ जे भिक्खू काहियं पसंसह पसंसंतं वा साइज्ज || ५२|| सूत्रे किरण जोगे जो देसकादिकाओ कपैति सो काहिओमी आहारादीणडा, जसदेचं हर पूणिमित्तं । कम्मो जो धम्मं, कधेति सो काधितो होति ॥६३॥ धम्मको करेति श्राहारादिनिमित्तं वत्थपानादिसिमितं वा जसरी या दादियानिमित्तं वा त्तत्परि सिसुकवमाचारो अहो य रातो य धम्मक हादिपढकणवज्जो तदेवास्य केवलं कर्म एवंविधो काढितो प्रवति । चोदगाह सज्जाओ पंचविधो वायणादिगो, तस्स पंचमो नेदो धम्मकहा, तेण भव्वसत्ता पमिवुज्छंति, तित्थे य श्रवोच्छ्रित्ती, पावणा य भवति, अतो ताम्रो णिजरा चेव जवति, कहूं कादियं तं पडिसिज्झति ? | आचार्य श्रह कामं खलु धम्पकहा, सज्जायस्सेव पंचमं अंगं । अव्वोच्छित्तीऍ ततो, तित्यस्स पजावणा चैत्र ॥ ए४ ॥ पूर्वनिहितनोदकार्थानुमते कामशब्दः, खलुशब्दोऽवधारणार्थः, किमवधारयति-श्मं सज्जायस्स पंचमए वागं धम्मकहा, अइ य एवं तह विया, धम्मका जीवसम्मपरिहाणी | नार्ड व खेचकाले पुरिसं च पवेदिते धम्मं ॥ एए ॥ सम्यका धम्मो णकडे यम्बो, जतो पडिलेडणादिसंजमजोगाएं सुपारीणय आयरियगिलाणमादिक्रिया परिहास - ति, अतो काढियतं कायव्वं, जड़ा पुण धम्मं कहेति तदाणाउंसाधुं साधुणीण य वहुगच्छ्वमाहं, खेत्तं ति ओमकाले बहुणं साधुसाधुखी उनकरा श्मे दाणसङ्घादि नावस्संति, धम्मं कह रायदिपुरिया णा करेला, महाकुले वा इमेण पण उपसं पुरिसेणं वढू उवसमंतीति कहेज्जा । नि० चू० १३ उ० । Jain Education International , किइकम्म । काडीइदा करिष्यतिद्वान-२० करिष्यति नोपकारं ममायमिति यद्दानं तत्करिष्यतीति दानमुच्यते न भेदे, स्था० १० ० - किइ कृति स्त्री० भाचादी चिन्ह" पादो" । ७ । १॥ १२८ । ' डुकृञ् ' करणे इति ऋत इत्वम् । प्रा०१ पाद। करणे, विशे० ॥ श्र० म० । अनुष्ठाने, स्था० ३ ठा०४ ० । श्रवनामादिकरणे, क्रियतेऽसाविति कृतिः । मोक्कायाचनामादिचेष्टायाम, श्र० २ श्र० । कृतिकर्मणि वन्दने, दश० [अ०] उ० | व्य० । पुरुषप्रयत्नं कर्तृव्यापारे कृ वधे क्तिन् । हिंसायाम्, विंशतिसंख्यायाम, कृत-वा-करणे-इक् । कर्त्तन्याम, स्त्री० । वाचन किड़कम्प - कृतिकर्मन् - न० । कृतिरेव कृतेर्वा कर्म क्रिया कृतिकर्म । वन्दनके, आव० ३ ० | स० । श्राचा० आ० चू० । कमी द्विधायनः कृतिक निवादीनामनामादिकरणमनुपयुक्त भावना सम्तानामिति । पतश्च द्वाविंशतिजिनसमये स्थितम् । वृ० ६ उ० । 1 (१) कृतिकर्मद्वारं निरूप्य कृतिकर्मणि संयतेभ्यः संयतीनां विशेषप्रतिपादनम् । (२) यथा वन्दनस्याकरणे दोषाः । (३) याचिका - निपादनम् । (४) कृतिकर्म करणाई संयतादिनिरूपणानन्तरं चन्दनादसंय तादिनिरूपणम् । (५) याला भे (६) श्रचरणात्रक्षणं प्रतिपाद्य पर्यायज्येष्ठैराचार्यस्य वन्दनविचारः । (७) देवकिरात्रिकप्रतिक्रमणयोर्मध्ये तिसृभिरेव स्तुतिभिराचार्यादिभिर्मङ्गल विधेयम् । ( 4 ) कृतिकर्म कस्य कर्तव्यं कस्य नति विचाराः । ( ९ ) कारणतः पार्श्वस्थादीनां वन्दनप्रकारं निरूप्य तद्वन्दनकारणप्रतिपादनम् । (१०) पावन्दनं निष्फलमिति निषेध मकुर्वतामपापप्रदर्शनम (११) गुणवतामा पार्थस्थादिसतो दोषभवात् तं वन्दननिषेधप्रतिपादनम् । स्यन्दनेापायनम् । (१२) (१२) साधुवदनेगुणदर्शनम्। (१४) कृतिकर्मकरणस्यानुचितानामुचितानां प्रतिपादनम (१५) कदा कृतिकर्म कर्त्तव्यं कदा वा नेति प्ररूपणम् । (१६) कतिकृत्यः कृतिकमिति निरूप्य नियतवन्दनस्थान संख्याप्रतिपादनम्। (१७) कृतिकर्मस्वरूपनिरूपणम् । (१) कतिमिराश्यः परिशुमित्येतनिरूपण । (१६) विरानोपनम (२०) चन्दनकरणकारणप्रतिपादनम् । (२१) चन्दनकविधिनिरूपणम् । रान्तप्र For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy