SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ (३००). अभिधानराजेन्ऊः । कलिजुग यावरणपणा पदा जोगा अम्मापक देवतगरहिं तीसं वासाई आगारवा से वसित्ता संच्चरि दाणं दाहा सिवियाए एगामी पावसेच ममासिरक सिमी मित्र परिसे उणं अवर नायसंदपणे बाणिं पायसेणं पाराविमो पंच दिव्वाई पाउब्याई ततो वारसवासाई तेरस पद से नरसुरतिरियकोवसणे सहिता उगं च तवं चरिता जंभियग्गामे गोदोहिसणं उनले सेवनक्खत्ते व साहसुदसमीप पतिगे केवलनाणं पत्तो । इकारसी मरियमपाचा महसेनयति प इंद भूप्पमुडा गणहरा दिक्सित्रा सपरिवारा वयविहिणाओ भ यवओ बायालीसं वासा चनम्मासीश्रो जायाओ तंजहा एगा श्र गापासु, दुवास देखाशीवाणियगामेसु स नादारायगिहेसु छ मिहिलाए दो नदिया, पगा श्राभियाए एगा परिश्रमी, एगा सावत्थीए, चरमा पुण मज्झिमपावाप, इ तिथपासरो अरज्जसनार सुक्कसाबाप आसि । तत्थ श्राउसेसं जाणतो साम बोलपटरा देस करेह तत्थ दिमाग पालो राया अठरा सुदिठाणं सुमिणाणं फलं पुच्छे जयवं वागरे ते अ इमे । पढमो ताव चलपासापसु गया चिठंति तेसु पतेसु वि तेन गिति केवि तहा निगच्छंत जहा तप्परुणाओ विवसति यस्स समिर फलं एवं समहिवासाच पसायत्थाणी संपयाणं सिणेहाणं निवासाणं च श्रविरता. ओ हं जो दुस्समाए पुष्पजीविश्श्वाश्वयणाश्रो गया धम्मत्थीसावया इयरपरम समय गिहत्थेदितो पमन्तण ते श्र गिहवासाए पहिंति देगा निति वय जे अविहिदिमेषं तत्र ते विनिमित गिहिं संकिले समये आगया भग्गपरिणामा भविस्संति विरला यारो भागमाशुमारचं मिहिका मध्ये आगए वि श्रवगणिठण कुलीणन्तणेण निव्वहिस्संति त्ति पदमसुमित्थो । बीश्रो पुण घ्मो बहवो वानरा तेसिं मज्जे जूहाहित्रइणो ते मज्जाणं अप्पाणं विलिपंति श्रन्नो वि तो लोगो इस ते जणंति न एश्रमखुई गोसीसचंदणं खु एयं विरला पुण वानरा न लिप्पंति । ते अलित्तेर्हि खिसिति ति । एयरस फलं पुग्ण इमं वानरत्थाणीया गच्छिलगा श्रप्पमत्तत्तेणं परिणामतेणं च जूहादि यई गच्छा हिप आयरिमाणो प्र सुवणंतु ते अकस्माद सायलेवणं नवलेवणं वरेण लोगहसणं तेसि य वयणहीला । ते भणिस्संति न एयं गरदियं किं तु धम्मंग. मयं विरला तद रोहेणावि न सावजे पर्याष्टिर्हिति । ते य तेहि खिसिज्जिदिति जह एअवग्गी अकिचिकरा यत्ति । बीयसुमित्थो || २ || ओ पुण इमो सज्झायखीरतरुणं हिठे बहवे सीहोया पतरूया चिति ते व लोप पति अदिगमति य बंबूलाणं च हिडे सुगन्ति । फलं तु पयस्सेमेरी साहूणं विहरणपादनानं खित्ता य सावया वा सहमतिबमाता धम्मोनमादाण सोहरावण ते संपति बासीह पानीयायासि पासन्थोसलाई किराओ ने सीहासगाय ते पाणं जणरजणत्थं पसंतं दरिसिंहिति । तहालिंगेहि पसंसिद्धिरिति अहिगमिस्संति प्र तव्वयकरणाओ य ते अत्थयकयाई केई धम्मसद्धगा बेहारुपरिहारच दूति ते तेतिमाविधानंच सुरुमा ध्र Jain Education International कलिजुग पडिहासिस्संति अभिक्रां सुद्धधम्महणे मंसिरति त जेसु कुलेसु दूरजंति ते पडिहासिस्संति श्रवाप दूसमवासेरा धम्मगच्छा लहपोगा इव भविस्संति त्ति ॥ ३ ॥ चउत्यो पुरा एवं केवि कागा पाए तड़े तिसाए अभिभूया मायासरं बहुं तत्थतुं पथिद्वारा विनिसियान एवं जलंति ते असता तत्थ गया विण्ट्ठायंति। फलं तु इमं वावी बाणासु खाडुराई अहगंभीरा सुभाविअत्था उस्सन्माच्या श्र कुसला अगलिगहिलो राया इइनाएण कालोचिश्रधम्मनिरवा अरिस्सियस्सिया तत्थ कागसमा अइयंकजा अणेगकलंकोवहया धम्मट्ठी ते अजयधम्मसद्धाए श्रभिभूया मायासरप्पाया पुण पुव्वुत्तविवरीया धम्मधारिणो अईवकगुडाणनिरया वि व परिणाओ चापपत्ता अक म्मबंधो ते दई धमिया तत्त fa गीयत्थे ते भणिहिति जहा न एस धम्मसग्गो किं तु तथाभासोयं तहवि ते अहंता के जाहिंति विशिरिसहिंति संसारे पडवेयं बाहिति ते अ मूढसाहया भवि तिति ॥ ४ ॥ पंचमो मो अगसाचगाउले सिमे वणे मज्भे सीहो मनो चिट्ठा न य तं को विसिगालाई विसासेकाले ताथ मसीहकलेवरे कीडगा उपपन्नाहिति भवियं दते सियालाई उपहति सि फलंतु एयस्स सीहो पवयणं परवाहमयदुद्धरिसत्ताओ वणं पविरलसुपरिFarधम्मिश्रणा भारहवासं सावयगणा परतित्थिश्रार पचपणपश्चणीया तेहिं एवं मति एवं पचयणमम्हारां पूजासक्कारदाणाइवुच्छेयगरंतो जहा तहा फिट्टो त्तिविसमं श्रमन्त्यजरासंकुलं तं च पचवणं मधे असयवगमेयं नि भावं भविस्सर तहा वि पच्चणीया भए न तं उवविहंति किर इत्थ परप्परं संगई श्रत्थि सुट्ठियत्तंवत्ति कालदोसेणं तत्थ कीमगप्पाया पवयनिंदद्या समयंतरीयाई उप्पतिर्हिति पवमेति निरश्से मे णं वद्दविस्संति पत्रयणंति ॥ ५॥ छडो पुर्ण इमो पउमागरा सरागाई अपठमा गभगजूदा वा पउमा पुण रुक्करुट्टियाए ते विविरला न तहा रमणिजत्ति फलं तु परमागरत्थाणीयाणि धम्मखित्ताई सुकुलाई वा तेसि धम्मो पयस्सिइ ते विप्पतिदोसाणुओ लोपण खिसिज्जमाणा ईसाइदोसडडे तेण न स कज्जं साहिस्संतित्ति ॥ ६ ॥ सन्तमो इमो को विकरसगो 5विष घुणक्पा बारे सम्म बी · या मनतो किणित्ता य खित्तेसु ऊसराइसु पयपर तम्मज्जे स मागयं विरलं सुद्धं बीयं श्रवणे सुखित्तं च परिहरति एयरस फलं श्मं करिसगत्थाणीया दाणधम्मरु ते य पुग्वियका जाणगं मत्ता अप्पा उम्गाणि वि संघनन्ता दाणाणि पापाणिमसंता ताणचि अपत्ते वाहिति इत्थचमंगो गो मुदो प्रप्पा म किचिषं देवं भव तं वपोर्हिति सुपतं वा समाग यं परिहरिस्त परखाणि दाणाणि दायमा गाइगाय नविस्सं ति । श्रन्ना वा वक्खाणं अनीया असादृणो ते वि साहबुद्धी विद्धा गिटिस्संति श्रद्वासु श्रविहीपसु श्र वाविस्संति जहा दुनियको को करिसओ अवीसम्रो श्रवीयाणि बीया णि मतो तहा वेश तत्थ वा ठावेश जहा जत्थ य की ममावा खज्जति वोप्पडाणा वा विणस्संति अन्नहा वा परोस्स - विज्ञाणि जयंति पर्व प्रयाणधम्मसद्धि आपला पि For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy