SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ (३७१) कलिजुग अभिधानराजेन्द्रः । कलिजुग सीए अबहुमाणअभत्तिमाईहिं तहा कारिस्सांत जहा पुन्नपस-| रिहिसंपन्नस्स दावं तं व्यजीविस्संति ततो दविणगहमारणा व्वं अक्खमाई होहिंति ॥ ७॥ अट्टमो आएसो पासायसिडरे। तो अग्गउ जुत्तं पच्छिएण सलिबवीसानियवालुयाए रज्जु खीरोदभरिआ सत्तासंकियंगा वा कलसा चिटुंति अने य | उ वलंता के वि दिट्ठा खणमित्तेण ताश्रो रन्जुश्रो वायायवसं. भूमीए बोयमा प्रोगालसयकलिया कालेण ते सुदकलसा नि- जोपण सुक्खलिया तो महावणा पुच्छिपहि भणि दियहाणाओ चलिआ बोयम्घडाण उवरि पमिया वि जग्गत्ति एहिं महाराय! एयरस फलं जं दविण किच्छवत्तीए लोया विढफलं तु कलसत्थाणीया सुसाहुणो पुथ्वं उग्गहविहारेण विहरं. विस्संति तं कलिजुगंमि चोरग्गिरायदंदाईपहिं विणस्सिहरु ता पुजा होऊण कालाश्दोसो नियसंयमत्था उंट मिश्रा उस- पुणरवि अग्गो बलिपणं धम्मपुत्तेणं दिलं श्रह वोमपलुहिनं श्रीच्या सीयलविहारिणो पायं नविस्संति श्यरे पुण पासत्था-1 जलं कुवे पतं तत्थ वि वुत्तं माहणेहिं देव जं दव्यं पयायो अई भूमिट्टियाचेव नूमिरयोगाबप्पाय असंयमाणसयकलिआ | सिमसिकिसिवाणिजाईहिं उयजिहिति तं सव्वे रायउले गबोयम्घणप्पाया निसन्नपरिणामा चेव होहिंति ते य सुसाहुणो| रिगहित्ति अन्नजुगेसु किर रायाणो नियदव्वं दाऊण लोअं टसंता अनविहाराखतानावाओ बोयमघणकप्पाणं पासत्था-| मुहि अरिंसु पुणो पुरनो बच्चंतेण निव एगरायचंपयं तरूं ईणं वरिपीमं करिस्संति ते य सखित्तकमणेण पीमिया संता च एगंमि पएसे दिट्ठा तत्थ समीपायवस्त वेश्याबंधनंमणगंनिबंधसत्तेण सुद्धरयं तेसिं संकिलेसं साय होहिंति तो परुप्प- धमल्लारपूत्रा गीयनट्टमहिमा य जणण कीरमाणी पलोइया रविवाय कुणंतो वा वि संजमाओ जसिस्संति "क्के तवगारवि-1 अरस्स तरुणो उत्तायारस्स वि महम हिमकुसुमसमिरुस्स वि श्रा, अन सिदिबा सधम्मकिरियासु । मच्छरवासणदुन्निवि, वत्तं वि को विन पुछिइत्ति तस्स फलं वरवाणियं विप्पोह होहिंति अपुठ्धम्माणो ॥१॥" के पुण अगहिवेगहिनव्वराय- जहा गुणवत्ताणं महप्पाणं सज्जाणाणं न पूआ भविस्ख न य अखाणगविहीए कामाश्दोसे वि अप्पाणं निग्वाहस्संति तं रिद्धिं पाहिति निम्गुणाणं पाविट्ठाणं खलाण पूआ सकारो च अक्वाणयमेवं पन्नवंति पुब्वायरिया पुन्वि किर पुहवीपुरीए श्वी य कलिजुगे भविस्स भुज्जो पुरोपविठियम राणा दिट्टा पुणो नाम राया तस्स मंत। सुबुद्धीनाम अन्नया लोगदेवो नाम एगा सिला तुहमच्छिद्दबहवालग्गाबणेणं अंतरिक्खठिा नेमित्तिो आगो सो य बुझिमंतिणा आगमेसि कालं पुट्ठो तत्थ वि पुढेोहि सिद्धं सुत्तकठेहिं जहा महाभाग! कबिकाले तेण नणि मासाणंतरे इत्थ जबहरो वरिसिस्स तस्स जलं सिलातुल्लं पावं विउवं नविस्सइ बाबासरिसो धम्मो पयजो पाहि सो सम्यो वि गहग्घत्थो भविस्स कित्तिए वि ट्रिही परं तिचियस्स वि धम्मस्स माहप्पण कंचिकालं निच्चकाले गए सुबुही नविस्स तज्जलपाणेण पुणो जणा सुस्थि रिस्सति लोओ तस्सि वि तुट्टे सव्वं वृमिस्सइ दूसमसुसमाजविस्संति तओ मंतिणा तं राणो विनत्तरमा विपमहघोसेण ए पुब्बसूरीहिं पझोइया विक्खाए कलिजुगामाहप्पमित्थं साहियं वारिसं गहत्थो जणो आश्टो जणेण वि तस्संगहो कत्रो मा- ___ "कूआबाहाजीवण-तरुफलविहगा वि वत्थधावणया। सेण बुझो मेहो तं च संगहियं नीरं कालेण निवि लापहि लोहे विधज्जकलिमल-सप्पगरुमश्नपूश्राय ॥१॥ नवोदगं चेव पाउमादत्तं तओ गहिनीना सवलोत्रा सामं- हत्थंगुलिदुगघट्टण-गयगद्दभसगमबालसिलधरणं । ताई गायंति नश्चंति सुत्थाए वि चिटुंतो केवलं राया अमञ्चो एमाई बाहरणा, लोअंमि वि कालदोसेण ॥२॥ असंगहि अं जलं न निहियति तं चेव सुत्था चिति तश्रो सा- अयघरकलहकुलेयर-मेराअगुसुरुधम्मपुढविदिई । मंताईहिं विसरिसचिठे रायामश्चे निरिक्खिकण परप्परं मंति- वालुगचक्कारंनो, एमाध्आइ सहेण ॥ ३॥ अं जहा गहिवो राया मंतीया एए अम्हाहितो वि विसरिसाया- कलिभवयारे किलिनि-जएसु चउसु पि पंवेसु तह । रा तो एए अवसारिऊण अवरे अप्पतुल्लायारे रायाणं बवा- नोवहाइकहाए, जामिगजोगंमि कमिणाप्रो ॥४॥ विस्सामो मंतीण तेसि मत नाऊण राणो विन्नवेशरमा बुत्तं तत्तो जुहिलेणं, जियम्मि ठिश्दाश्ए तम्मि । कहमेए हुतो अप्पारक्खियब्बो विदं हि नरिंदतुखं हव मंति- एमाई अटुत्तर-सएण सिंघानियहि त्ति" ॥५॥ णा भणियं महाराय! अगहिहिं पि अम्हेहिं गहिल्ली होऊण ग एयासिं गाहाणं अस्थो कृवेण आवाहो उवजीविस्स । राया यव्वं न अनहा मुक्खो तओ कित्तिमबहिल्ली होउं ते राया मच्चा कूवणत्थाणीश्रो सव्वेसि बनखत्तिवाससुदाणं भरणीयत्ततोर्स मज्जे निसंपर्य रक्खंता चिति तो ते सामंताई तुहा णेण आवाहतुवाणं कलिजुगदोसानो अत्थग्रहणं करिस्से १ अहो राया मचा वि अम्हसरिसा संजायत्ति उवारण तेण तेहिं तहा तरूण फलनिमित्तो वहो ो भविस्स फलं तुम्हा अप्पारक्खिो तो कालंतरेण सुहबुठी जाया नवोदगे पाए स- पुत्तो तरुतुल्लम्स पिउणो वहपारयं उद्देसं गंधणपत्तलेहणा न. व्वे लोगा पगश्मावमा मुच्छा संवुत्ता एवं दूसमकाले गीयत्था - प्पाइस्सर २ वच्छियातुल्लार कमाए विकमाइणा गोतुला जकुलिंगीहि सरिसा होऊण बटुंता अप्पणो समयं भाविणं | गणी धावणतुला उवजीवणं करिस्सइ ३ बोमई कडाही पडिवालितो अप्पाणं निव्वाहश्स्संति एवं भावि दूसम- तिस्सावि वका सो सुगंधितिल्लघयपागठवित्राए कसमअस्स विनसिअसूअगाणं अपई सुमिणाणं फलं सामिमुहायो पिसियाणो पागो हविस्सास जाश्वग्गपारेहारेण अनालबसोकण पुन्नपाबनरिंदो पवनो सिवंगओ एयं च दृसमासमवि केसु परजणेसु आदाणं भविस्सात्तिभावो ४ सप्पसरिसेसु निबसिनं लोश्या वि कलिकालब्बवएसेणं पक्षविति जहा पुब्धि दापसु धम्मवझेस दाणाइसक्कारो गरुमप्पायेसु पुज्जेसु धम्मकिर दाबरजुगउप्पनेणं रम्मा जहुट्टिवेणं रायवामित्रागएणं चारिसु अपूया य भविस्सइ ५ हत्थस्स अंगुलिगेण घट्टण कन्थ वि पएसे बछियाए हिहो एगा गावी थणपाणं कुणती ववणं भविस्सह हत्थतुल्लस्स पिठणो अंगुलिगतुल्लेहिं बहुपु. दिघा तं च अच्छेरयं दहण राइणा दियवरा पुछा किमयंति तेहिं तेहिं लयगघरकरणाइओ घट्टणं नाम लोओ भविस्स६ गयभणि देव! अागामिणो कलिजुगस्स सूयगमेयं इमस्स अ- वोढव्वं सगमं गहभवोढव्वं भविस्सह गयत्थाणीपसु उच्चकुनुभस्स फसमिणं कलियुगे अम्मापिअरो कम्पयं कस्स वि लेसु गहनत्था य सगवाहणोचिएसु कबहो नायलो वा भवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy