SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ( ३७५ ) अभिधानराजेन्थः । कलि कलिजुग १ श्रु० १ ० । कलदे, प्रव० ३ द्वा०, शूरे, युद्धे च, हेम० । वाच० | स्वनामख्याते कलिं ( लि) कनुस - कलिकलुष-न० कल दहेतुकलुषे, विपा० कली नाम युवपुरुषे येन धर्मस्य 'वामपोहस्स' भारी परीक्षिता, दर्श० ( मूढशब्दे उदाहरणम् ) चम्पानगर्थ्याः समीपे पर्व्वतभेदे, पतमेदे "पायरी मारे कार्यवरना अमी होत्या नाइदूरे तत्थ कली नाम पञ्चओ " ती० ५४ कल्प | कलिओप-कहयोग (स) पुं० कलिना एकेन आदित युग्माद्वपरिवर्तिना ओजो विषमराशिविशेषको इति युग्मराशिविशेषे ( भ० ) " जे करणं अदहारणं रमाणे अरमाणे गपचयसिए सेतं कलिओए " ज०१८ श० ४ उ० । स्था० । कलिगकम जुम्म कम्पोनकृतयुग्म पुं० महासुमराशिनेदे "जेणं रासीच करणं अवहारेणं अहीरमाणे चउपज्जयसिए जेणं तस्स रासिस्स अवहारसमया कनिओगा सेत्तं कलिश्रो कमजुम्मे" कल्पोज रुतयुग्मे चतुरादयः ० ३४ ० १ ३० कझिओग कलियोग- कस्योजकल्योज-पुं० महायुग्मराशिभेदे, " जेणं रासीचउक्करणं श्रवहारेणं अवही रमाणे पगपज्जवसिए जेणं तस्स रासिस्स श्रवहारसमया कलिओगा सेतं कलिओगकलिओगे" कल्योजकल्योजे तु पञ्चादयः भ० ३४ श० १ ० । कलिगते योग- कल्यो जत्र्योज-पुं० महायुग्मराशिभेदे, "जेणं रासीवकणं भवहारेण प्रयमाणे पिजयसि जेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलिश्रोगतेओगे" (भ० ) कल्योजत्र्योजराशौ सप्तादयः भ०३४८० १ ० ॥ कलियगदावरजुम्म- कस्योजद्वापरयुग्म- पुं० महायुग्मराशिभेदे, " जेणं रासीचचक्करणं श्रवहारेणं अवहीरमाणे उपजबसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कसिश्रोगदावरजुम्मे" कल्योजद्वापरे पमादयः भ० ३४ २०१ उ० कलिंग कलिङ्गपुं० श्री के मूर्ध्नि लिङ्गमस्य धूम्पारे पि श्रमरः । तस्य मस्तके पीतचिह्नवत्त्वात्तथात्वम् स्त्रियां जाति संयोगाति वा समय मुम् च । पूतिकरज्जे, हेमचं० । कुटजे, तस्य फलम् अण् तस्य हुए इन शिरीषके, प्लवते च मेदिया। देशभेदे यत्र काञ्चनपुरं नगरम् । प्रशा० १ पद | कल्प० । प्र० । दर्श० । सूत्र० । आचा० । कलिंगराय - कलिङ्गराज-पुं० कलिङ्गजनपदातां राजनि श्राव ० 3 ४ श्र० कलिंज कजि-पुं० [कंवा अजति रोधनेन 'लजि भने' अ-कटे, म० तस्य गृहायापरणेन वातरोधनात्तथात्वम वाच० । "कलिजो णाम वंसमया कमवलोसठती विभाति" नि०यू० १७४० । कलिंग - कलिम्ब - पुं० वंशकपर्याम वृ० ४ उ० । नि० चू० । "कलिंबो वंसकप्परी" ग०२ अधि० शुष्ककाष्ठे, भ०८०३००। कमकरंद कलकरएम पुं० कलीनां दानां करमक श्व नाजनविशेष श्व कत्रिकरण्डः । एकोनविंशे गौणपरिग्रहे प्रश्न० आश्र० ५ द्वा० । झिकल कलकलह-पुं० राडीक " कलिकलहचेटुकरणं "कलिकग्रह राकहो न तु रतिकलहः । प्रश्न० श्राश्र० ३ द्वा० । Jain Education International 1 कनिकुंम फलिकुद १० कपितस्याथोभूमिस्थे सरोवरे, तत्कल्पश्चायम् । चंगजणवए कर कंडुनियपालिज्जमणार चंपान यरीप नारदूरे कायंबरी नाम अमवी होत्था तत्थ काली नाम वो तस्स श्रहो भूमीप कुंडं नाम सरवरं । तत्थ जूहादिवई महिहरो नाम हरी होत्या या उमाविहारे हो पाससामी समीपदे काउसो तियो सोह नाहो पहुं पितो जाओ दिले 'अदाहं विदे हेमधरो नाम माहणो । प्रदेसि जुवाणा वि डाय मा श्रवहसंति. १ तश्रो वेरोण नमिरसादस्स साहियो साहाप यं विनोमरिटं कामो अहं दिट्टो सुप्पसद्रेण पुड्डो अकारणं मर जड़हिए वृत्ते तेषा गुरुपासे नीलो गाड़ियो सम्मतं अंकयासणेण नियाणं मए कयं जहा नवंतरे उद्घो हं हुन ति । मरिऊण हत्थी जाओ ढं । इढ नवणे तओ इमं जगवंतं पज्जुवासामिति चिति ततो चैव सरवराम्रो घित्तुं सरसकम हिं जिप परिचालिअस्वसम्मत अलका महि पंत जाओ। मानो सोच्या क कंमू राया तथा तत्थागओ । न दिठो सामी । राया अव श्र प्याणं विदेश धनो खो हस्थी जेण भवं पृश्यो तु ति एवं सतस्स पुरयो घरदिष्यभावेण नत्थ प्यमाणा पमिमा पात्रभूया तो तुठो राया जय जय ति भणतो ती णम पूअ अ चेइअं तत्थ कारे तत्थ तिसकं पुप्फाणि संथु पिक्खणयं च कारेंतेण रम्ना कनिकुंमतित्थं पयासिअं । त्यसो इत्थी वंत सानिज्छं करेइ पव्वए य पूरे नवजंतीप मुदतानि कलिकुंममेतेय कम्मरे पासे जरा नाम यासी जो गति भया तहा कलिकुंमनियों क लिकुंडो । एसा कलिकुंडस्स उत्पत्ती । ता० १५. कल्प | कलिकुपने नागडे ( हदे ) च श्री पार्श्वनाथः ती ४५ कल्प । कलिगिरि-फलिगिरि पं० समये कलिपर्वते यस्योपत्यकावर्ति कुण्डं नाम सरः, ती० ३५ कल्प | कलियुग कलियुग न०क०स०] राहुशिरोरुवा करुपेयुगे शेषे वाय - कलियुगोत्पत्ति के एवम् । तेणं कालें तें समपणं समणे जगवं महावीरे पाण्यकप्पठिए फुत्तरविमाणे वीससागरोवमाइं श्राउं परिपालित्ताश्रो बुम्रो समाणो निमाणोचओ इससे भर पास अनासापिंचहवासायास सेसे उत्थप श्ररए आसाढ उत्तरफग्गुणं । रिक्खे मा हमे नयरे उस मारिया देनदा सिसीहगयवसहाच उद्दस महासु मिणसंसश्रो वनो । त स्वासणारे साइडे वेगवेसण तेरसीए तमिम चैव रिक्खे खत्तिश्रकुंमगामे जयरे मित्रो देवीए तिसक्षाए गभविणिमयं काउं गव्भम्मि साहरियो । माउप सिहं नाई मलमासे सम्मापि नाटं समणो दोरिन गटबाजग्गदो नयहं मासा अट्टमासराइंदिया अंते चित्तसियतेरस अकरते तम्मि चेव रिक्खे जाहोम पवमानामो मेरुप्यसुरभया इंद For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy