SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ चुहिमवंत अनिधानराजेन्द्रः। चुमहिमवैत जुदाहिमवंते णामं वासहरपन्चए पएणत्ते,पाईणपमीणायए देशस्तत् स्वस्वजीवापेकवा स्वस्वधनुःपृष्ठस्य यथोकमानतो. उदीणदाहिणविस्थिएणे हा लवणसमुदं पुढे पुरच्छिमिया पपत्यर्थम , अन्यथा न्यूनाधिकमानसंनयात् । ए कोडीए पुरच्गिमिवं लवणसमुई पुढे पच्चच्छिामिनाए मथ पर्वतं विशेषणैर्विशिनष्टिकोमीए पच्चच्चिमिवं सवणसमुदं पुढे एगं जोधणसयं रुअगसंगणसंठिए सव्वकणगामए अच्छे सएहे एडे उठं नच्चत्तेणं पणवीसं जोमणाई उन्हेणं एगं जोमण सहेव० जाव पामरूवे उनो पासिं दोहिं पउमवरवश्यादि सहस्सं वावणं च जोप्रणाई दुवालस य एगणवीसभाए दोहिं भवपसंडेहिं संपरिक्खित्त दुएह विमाणं वनगो त्ति । "अग" इत्यादि । रुचकसंस्थानसंस्थितः सर्वकनकमय जोअणस्स विक्खंनेणं ति तस्स तस्स वाहा पुरच्छिम इत्यादि प्राम्बत, नवरं द्वयोरपि पनवरवेदिकावनखएषयोः पच्चच्छिमेणं पंच जोअणसहस्साई तिमि अप्पणासे नो- प्रमाणं वर्णकम कातव्य इति शेषः। मणसए परस्स य एगणवीसभाए जोमणस्स अफ अथास्य शिखरस्वरूपमाहजागंच आयामेणं तस्स जीवा उत्तरेणं पाईणपीणायए. चुनहिमनंतस्स वासहरपन्चयस्स नवरिं बहुसमरमाणजे जाव पच्चच्छिमिवाए कोडीए पच्चच्छिमिळू लवणसमुई भूमिभागे पयत्ते से जहाणामए प्रालिंगपुक्खरेइ वा०जाव पुठ्ठा चउन्नीसं जोअणसहस्साई एव य वचीसए जोन- बहवे वाणमंतरा देवा य देवीक अप्रासयंति० नाव णसए अचभागं च किंचि विसेसूणा आयामेण पसत्ता ।। विहरंति ॥ क्वनदन्त ! जम्बूद्वीपे द्वीपे तुलाखो वा महाहिमवदपेकया "धुल्लहिमवंत" इत्यादि प्राग् व्याख्याताथै, नवरं बहुसमत्वं लघुहिमवान तुरुहिमवान् नाम नाम्ना वर्षधरपर्वतः प्रसप्तः । चात्र नदीस्थानादन्यत्र केयम् । अन्यथा नदीस्रोतसा संसरणवर्षे उन्नयपार्श्वस्यिते वे केत्रे धरतीति वर्षधरः, क्षेत्रवयसीमा- मेव न स्यात् । कारी गिरिरित्यर्थः। स चासौ पर्वतश्चवर्षधरपर्वतः, माक्यात अर्थतन्मध्यवरिंद्रदस्वरूपनिरूपणमाहस्तीर्यद्भिरिति , शेष सुगम, नवरमेकयोजनशतमोखत्वेन तस्स पण बहुसमरमणिजस्स भूमिनागस्स बहुमज्भदेसभापञ्चविंशतियोजनानि उद्वेधन भूगतत्वेन, उच्चत्वचतुर्थनागस्यैष पुगतत्वात, एकं योजनसहन, विपञ्चाशच योजनानि , द्वादश ए, इस्थ णं इके महं पउमदहे णाम दहे पयत्ते,पाईणपमीवैकोनविंशतिभागान योजनस्य विष्कम्नेण । अस्योपपत्तिस्तु- णायए उदीपदाहिणवित्थिएणे कं जोअणसहस्सं आयाद्विगुणितजम्बूद्वीपम्याससंख्यं, तस्य नवत्यधिकशतेन नागहर- मेणं पंच जोपसयाई विखंभेणं दस जोअणाई उव्वेहे. पेन भवति, क्षुद्रहिमवतो भरताद द्विगुणत्वात् । अत्र च करणवि. गं अच्छे सपढे रययामयकले जाव पासाइए. जाव धिर्भरतवर्षावष्कम्भ श्व शेयः। अथास्य पाहे माह-"तस्स पमिरूवे०४। पाहा" इत्यादि । तस्य छुद्राहिमवते वाहे प्रत्येकं पूर्वपश्चिमयोः पक्ष योजनसहस्राणि, श्रीणि च योजनशतानि पञ्चाशद- | "तस्स" इत्यादि । तस्य क्षुहिमवतो बहुसमरमणीय धिकानि, पञ्चदशयोजनस्टकोनविंशतिनागान् एकस्य योज- | स्य भूमिज़ागस्य बहुमध्यदेशनागे अत्राऽवकाशे एको महान् मैकोनविंशतितमभागस्याई च यावदायामे प्राप्ते । सूत्रे पाकहो नाम कहः पाहदो नाम हृदो चा प्राप्तः, पूर्वापरायत च वचनव्यत्ययःप्राकृतत्वात् । स्थापना यथा-योजन ३५५० पत्तरदकिणविस्ती एक योजनसहनमायामेन पश्च योजनकला १५मस्य व्यायानं वैतात्याधिकारसूत्रतो केबम, शतानि विष्कम्भेण दश योजनान्युधेन व्यत्वेन, अच्छोऽनाप्रायःसमसूत्रत्वाद । अथैतस्य जीयामाह-" तस्य जीषा" विलजलत्वात श्लपण सारवजादिमयत्वाव, रजतमयकूल इति इत्यादि । तस्य भुहिमबतो जीवा उत्तरतो बराचीनप्र- व्यक्तम् । जं०४ वक्षापं०व०। तीचीनायता "जाव पच्चचिमिचाए"इत्यादिप्राग्वत, याव सेणं एगाए पउमवरवेइमाए एगण यषणसंमेण प स्पदा-"पुरचिमिठाए कोमीप पुरनिमिझनवणसमुदं पुढार ति" माह्यम् । आयामेन चतुर्विशतियोजनसहस्राणि नवद्वा. सन्चो समंता संपरिक्खित्ते वेइआवणसंम्वमओ नाणिविशदधिकानि योजनशतानि अमागंच कलाई प्रकप्ता, कि- पन्चो, तस्स गं पउमद्दहस्स चउहिसिं चचारीति सोवाणशिविशेषोना किशिदूना इत्यर्थः किचिदनत्वं चास्था भानय- पमिरूवगा पत्ता, वडावासो जाणिभन्यो,सिणं ति सो माय वर्गमूले कुते शेषोपरितनराश्यपेक्षया द्रव्यम । पाणपमिरूवगाणं पुरओ अपचे पत्ते तोरणा पमचा, प्रथास्याः परिधिमाद तेणं तोरणा जाणामधिमया, तस्स णं पउमदहस्स बहुमतीसे घणपिढेदाहिणेणं पणवीसं जोश्रणसहस्साई दोषि जदेसभाए पत्थ णं महं एगे पउमे पक्षचे, जोअणं प्रायाभतिसजोअणसए चत्वारि अएगणवीसइजाए जोपस्म मविक्खंभेणं अकजोअणं बाहोणं दस जोप्रणाइंउन्हेणं परिक्खेवणं पसते ॥ "तीसे" इत्यादि । तस्याः सुइहिमवञ्जीवावाः धनुःपृष्ठं दो कास असिए जलंताओ सारेगाई दस जोमणाई दक्षिणतो दक्षिणपाधै पञ्चविंशतियोजनसहस्राणि, वेचत्रिंश सम्बगो णं पष्मता॥ वधिक योजनशते,चतुरच एकोनविंशतिभागान योजनस्य परि- "से गं" इत्यादि।स पदह याचत पदापरवेदिकाया केपेण परिधिना प्राप्तम् । यात्र"तीसे"इति शम्देनजीवानि-। एकनवधनखएन सर्वतः समन्तात् संपरिक्षिप्तः,वेदिकावनक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy