SearchBrowseAboutContactDonate
Page Preview
Page 1224
Loading...
Download File
Download File
Page Text
________________ (१२०१) अभिधानराजेन्द्रः । चुल्लहिमवंत । एमको प्रणिता प्राम्यदित्यर्थः " तस्स " इत्यादि व्यक्तम् । " तेसि णं " इत्यादि सर्वे प्राग्वत्, नबरं ( णाणामसिम (स) वर्णकैकदेशेन पूर्णस्तोरणचर्यको प्रायः अचान पद्मस्वरूपमाह - " तस्स णं " इत्यादि । तस्य पद्महस्य बहुमध्यदेशमागे अत्रान्तरे मदेकं पद्मं प्रप्तम् एकं योजनमायामतो, विष्कम्भतश्च योजनं, बाल्येन पिएमेन दश योजनान्युद्वेधेन जलावगान द्वौ क्रोशा बुच्छ्रितं जलान्ताज्जल पर्यन्तात् एवं सातिरेकाणि दश योजनानि सर्वाण प्रहशानि, जलायगादोपरितनभावत्ककम समानमीलने यतायतामेव संभवात् । से पगार जगई सभ्य समता संपरिक्खिते - दीवजगष्यमाणा गणकट वि तह चैव पमाणं ॥ 'सेणं' इत्यादि । तत्पद्ममेकया जगत्या प्राकारक रूपया सर्वतः समन्तात् संपरिक्षिप्तं, सा च जगती जम्बूद्वीप जगती प्रमाणा यदितया एतच प्रमाणं अपरिहार्य योजनात्मकजलावगादप्रमाणस्याऽविवचितत्वात् । गवाक्षकटकोऽपि जासमूहोऽपि तथैव प्रमाणेनोकत्वेनार्ययोजनपञ्चाधनुःशतानि विष्कम्भेणेत्यर्थः । अथ पद्मवर्णकमाह तरस णं प मस्स अयमेारूवे मावा से पत्ते । तंजडा-रामया सूझा, रिहाए कंदे, वेरुलिआमए वाले, पेरूलियामा बाहिरपत्ता, जंबूनपमया अन्जितरपत्ता, तवजिमया केसरा, हाणामधिमया पोक्खरच्छिसया कगमई कविगा, साणं अजोभणं प्रायामविकरवंजेणं, कोर्स वाढणं सम्यकणगामई अच्छा, तीसे कलिए उप बहुसमरमखिज्जजूमिनागे पाते, से जहा शाम लिंग तस्वयं बहुसमरम राजस्व नू मिभागस्स बहुमदेसभाए एत्य यं मई एगे भवणे प छात्ते, कोसं श्रायामेणं, अरूकोसं विक्खंभेणं, देसू गं को सं उ उचचेणं भोगखंजसपसपिवि० जाव पासाद रसणिज्जे ४ तस्स णं जवणस्स तिदिसिं तत्र दारा पछाता, ते णं दारा पंचधणुसयाई उठ्ठे, अड्डाइज्जाई घणुसयाई विक्खंभेणं, तावति चेव पवेसेण, से आावरकणगधूभिभंगा० जाव णमालामो अन्नाओ, तस्स जमण स तो बहुसमरमणिश्ने भूमिभागे पद्यते से जहानाआलिंग तस्स एां बहुमज्झदेसनाए एत्यं महईए गामणिपेढ पणत्ता, सा गं मणिपेढिया पंचधणुसयाई श्रायामविवखंनेणं अड्डाइज्जाई धणुमयाई बाहुलेणं सव्यमणिमई अच्छा, तीसे णं मणिपेडिभाए पिएत्य महंगे सयणिज्जे पत्ते, सयज्ञ्जिवएणश्रो भापिन्वो ॥ ( तस्स चि) तस्य पद्मस्थायमेतरूपवर्णन्यासः प्रकृतः। तयथा वज्रमयानि मूलानि कन्द्रादधस्तिनितजटासमूहावयवरूपाणि, अरिष्टरत्नमयः कन्दो मूलनालमभ्यवर्त्ती प्रन्थिः, बैर्षमा परि मध्यवयवयः, वे सूर्यमानि बाह्य ३०१ Jain Education International चुल्लहिमवंत त्राणि । अत्राऽयं विशेषो बृहत् क्षेत्र विचारवत्यादी बाह्यानि चत्वारि पत्राणि वैडूर्यमयाणि, शेषाणि रक्तसुवर्णमयानि जाम्बूनदमी स्वर्ण सम्मयानि अभ्यन्तरपत्राणि, सि. रिनिलयमिति क्षेत्रविधारी तु पीतस्वर्णमानित पनीयमयानि रक्तस्वर्णमयानि, केसरकर्णिकायाः परितोऽब यवाः नानामणिमयाः पुष्करास्थिभागाः कमलवीजविभागाः, कनकमया कर्णिका बीजकोशः । अथ किंकामानाद्याइ - " साणं " इत्यादि । सा कर्णिका अयोजनमाषामेन, विजेण च क्रोश, बाद्दल्येन पिएमेन सर्वात्मना कनकमयी, प्रत कनकमयानि पूर्वापरविशेषाम्बवयवविभागेऽपि कन कमयत्वं स्यादित्याशङ्का निरस्ता" अच्छा " इत्येकदेशेन 'सपदाइ " इत्यादि पदान्यपि ज्ञेयानि । तेषां व्याक्या च प्राचत् । "तीसे एं" इत्यादि । एतानि सर्वाण्यपि निगदसिकानि । शयनीयवर्णकचायं जीवाभिगमोक्त:- "तस्स णं देवसवणिजस्स अयमेरूवे वसावासे पठन्ते । तं जहा णाणामणिपडियाया सोविना पाया जाणामणिमयाई पायसासगाई जंबूणयमबाई गत्ताई वहरामया संधी णाणामणिमए विबे रययामई मी लोहिया वियोणारं तणिज्जमांड मोचहाणिया इति णं सयणजे सालिंगण व भविष्यो अणे उनओ उपण मज्भे गए गंजीरे गंगापुलिनवालुआउदाआई गरु लसाहिसर उपभोगुपपडिय अचूरणीयलफासे सुर म्मे पासादी कर ति” । अत्र व्याख्या तस्य देवशयनीयस्यायमेतद्वो वर्षण्यासः प्रइतः तद्यथा नानामणिमयाः प्रतिपादाः 64 पादानप्रति विशिष्टोपसम्भकरणाय पादा प्रतिपादाः सीकामयाः पादा मूलपादाः, जाम्बूनदमयानि दिनमा बज्ररत्नपूरिताः सन्धयः नानामणिम विश्वे इति ) विश्वं नाम व्यूतं, विशिष्टं वातमित्यर्थः । रजतमया तूझी, लोहितासमयानि (विवाह) उपधानानि उच्छीकाणीति यावत्, तपनीयमय्यो गमोपधानिकाः, गल्लमसुरकाणीत्यर्थः । तपनीयं सह श्रालिङ्गनवर्षा शरीरप्रमाणेनोपधानेन यत् तत्तथा । उन्नयत उज्जैौ शिरोऽन्तपादान्तावाधित्य "बिव्वोणे" उपधाने यत्र तत्तथा, उजयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्वात् तवथा, गङ्गापुलिनवालुकाया अवदालो विदलनं पादादिन्यासे अधोगमनमिति तेन सा (सानिस ति ) सदृशकं तथा ( उग्रवित्ति) विशिष्ट परिकर्मित की कार्यासिकं तदेव पट्टस प्रतिच्छा दनमाच्छादनं यस्य तथा। " श्रईणग" इत्यादि प्राग्वत् । सुविरचितं रजस्त्राणमाच्छादन विशेषोऽपरिनोगावस्थवा पत्र तथा [रांशुकेनराशादिनिवारणार्थकमा गृहानिधानविशेषेण संयुतमत व सुरम्यम, "पासादयइत्यादि पदचतुष्कं प्राम्यत् । अथास्य प्रथमपरिक्षेपमाह से णं परमे अण अमण पमाणं तदयुत्तप्यमाणमिचाणं सभी समता संपरिवखचे ते पत्रमा अ जोअणं श्रयामविक्खंभेणं, कोसं बालेषणं, दस जो प्रणा उd, कोसं ऊसा जयंता साइरेगाई दस जोनथाई उच्चर्ण सेसि परमार्थ अयमेारूने बावासे पचे नारायणा मूला नाथ कयागामई क वं For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy