SearchBrowseAboutContactDonate
Page Preview
Page 1222
Loading...
Download File
Download File
Page Text
________________ चुनहिमवंत (११ ) चुझसयय अनिधानराजेन्द्रः। एवं खलु जंबू । तेणें कालेणं तेणं समएणं वाणा-] बासे सिन्फिहिंति ५ (नपा० ४ ० ) एवं खल्लु रसीए एयरीए कोहए चेइए, जियसत्तू राया , मुरादेवगा- जंबू! तेणं कालेणं तेणं समएणं आलहिया णयरी, हाई अले दित्ते हिरमकोडीभो णिहाणपत्नाप्रो० जाच संखवणे नजाणे, जियसत्तू राया, चुबसयए गाहावई नव्वया दसगोसाहस्सिएणं वएणं,धमा जारिया,सामी समो. अकेल जाव छ हिरमकोमीयो० जाव उव्वया दसगोसढो, जहा भाणंदो तहेच पमिवज्जइ गिहिषम्यं,जहा काम- साहस्सिएणं वएणं, बहुला नारिया, सामी समोसढो, देवो जाव समणस्स जगपभो महावीरस्स पयत्तिं नव- जहा माणंदो तहा गिहिधम्म पस्विजर, सेसं जहा संपज्जित्ताणं विहरइ। तए णं तस्स मुरादेवस्स समणोवा- कामदेवे जाव धम्मपत्तिं उवसंपज्जित्ता विहरइ, पुन्वरचावरत्तकालसमयंसि एगे देवे अंतियं पाउ- तए तस्स चुनसयगस्स पुव्वरत्वावरत्तकाले एगे म्भवित्था । से देवे एगं महं नीलप्पल जाव प्रसि देवेतियं० जाव भसिं गहाय एवं वयासी-हंजोचुवस! गहाय मुरादेवं समणोवासयं एवं बयासी-हंभोमुरादेवा! जाव ण जंजसि तो अज जेट्टपुत्तं गिहाओ प्रपत्थियपस्थिया ४ जपं तुम सीलाइ० जाव न णीमि एवं जहा चुलणीपियं; एवरं एकेकसत्तमंससोजंजसि तओ जेहपुनं साओ गिहाओ जीणेमि , वव - सयाज्जाव कणीयसंग्जाव आइंचामि ; तए णं से चुने ग्गमो पाएमि , एवं मंससोचए करोमि । आयाणरियं- जाव विहरइ । तए पं से देवे चुन्नस्स चउत्थं पि एवं सि कडाहगंसि अदहेमि, प्रदमित्ता तव गायं मंसेण य | बयासी-इंलो चुन! जान न भंजसि तो ते अज्ज सोणिएण य आइंचामि , जहा गं तुमं अकाले जाव इमाओ 3 हिराकोमीओ णिहाणपत्ताओ क वकिल बबरोविज्जसि। एवं मजिकमयं कणीयसं एकेके पंच सोदया | उपवित्थरपत्ताश्रो तानो साओ गिहाअोणीयेमि, जीणेवढेव करेश जहा चुनणीपियस्स, नवरं एकेके पंच सोखया। मिचा पालहियाए पयरीए सिंघामग०जाव पहेसु सव्वओ तए से देवे सुरादेवं चउत्थं पि एवं वयासी-डंभो सुरा०! | समंता विप्पारामि,जहा णं तुमं अनुहट्ट० अकाले जीअपत्थियपत्थिया जाव न परिजसि तओ ते मज | विवाभो ववरोविज्जसि । तए णं से चुनसए तेणं देवेणं सरीरस्स जमगसमगमेव सोलसरोगायंके पक्खिकामि । तं एवं वुत्ते समाणे अभीए० जाव विहर । तए से देवे महा-सासे कासे० जाव कोडे, जहा णं तुमं अट्टाह० जाव चुलस० अनीयं० जाव पासित्ता दोच्चं पि तच्चं पि एवं बवरोविज्जसि । तमो से सुराजाव विहरह, एवं देवो दोचं वृत्ते तहेव० माव ववरोविज्जसि । तए णं तस्स चुनसएपि तचं पि जण० जाव ववरारिजसि । तए णं तस्स णं देवेषं दोच्च पि तच्चं पि एवं वुत्तस्स अयमेयारूचे मुरादेषस्स तेणं देवेणं दोचं पि तच्चं पि एवं वुत्तस्स अन्भस्थिए । अहो णं इमे पुरिसे अणारिए, जहा चुलसमाणस्स इमेयारूवे अन्न. अहोणं इमे पुरिसे भ- पीपिया तहा चिंतेजाव कणीयसंजाव आईचइ । जापारिएन्जाव समारयह जेणं ममंजेपु० जाव कणीयसं० श्रो विय णं इमामो ममं उ हिरमकोमीणिहाणपत्ताओ नाव भाईचइ,जे वि यमे सोमस रोगायंका ते विय इच वक्लिक पवित्थरपचाओ तामओ वि य णं इच्छेइ मर्म मम सरीरगंसि पक्विवित्तपत सेयं खलु मम एवं परिसं सामो गिहारो णीणित्ता अालहियाए णयरीए सिंघागिरिहत्तए तिकडु नहाएइ,से वियागासे उप्पतिते तेण मग० जाब विपरित्तएत सेयं खलु मम एवं पुरिसं य खंभासाइए,महया महया सद्देणं कोलाहले कए,तएणं गिएिहत्तए त्ति का नहाइए जहा सुरादेवे तहेव भारिसाधनाजारिया कोलाहलं सुच्चानिसम्म जेणेव मुरादेवे सम. या पुच्छइ, तहेव कहे, सेसं जहा चुनणीपियस्स० जाव पोवासए तेणेव उवागच्च, उवागच्छइचा एवं वयासी-किंमं सोहम्मे कप्पे अरुणसिके विमाणे उ. विश्सेसं साव देवाणप्पिया तुन्भे एं महया सद्देणं कोलाहलेकर? तर जाव महाविदेहे वासे सिज्झिहिंति । नपा० ५ अ०। पं से मुरादेवे धर्म भारियं एवं बयासी-एवं खलु देवा- चुदाहिमवंत-शुहिमवत्-त्रि० । महदपेक्षया मधुर्हिमवान् चु. शुप्पिया! केवि पुरिसे तहेव कहा जहा चुमणिप्पिया धन्ना हिमवान् । स्था०२ ठा० ३ उ० । वर्षधरपर्वतभेदे , स्था० वि पटिजण जाव कणीयसं णो खलु देवा! तुज के ७० स०। सच क्व कियन्मान श्त्याहपुरिसे सरीरंसि जमगसमगं सोमसरोगायके पक्खिवइ, एस कहिणं भंते ! जंबुद्दीवे दीवे मुन्नहिमवंते णाम वासहरपणं के वि पुरिसे तुम्भ नबसग्गं करेइ । सेसं जहा चुल- ब्वए पलत्ते । गोयमा! हेमवयस्स वासस्स दाहिणेणं जरहस्स बीपियस्स भदा भणइ बिरवसेसं० जाव सोहम्मे कप्पे वासस्स उत्तरेणं पुरच्छिमलवणसमुदस्स पच्चच्छिमेणं अरुणकंते विमाणे चत्वारि पलिअोवपाई विर्थ महानिदेहे। पञ्चच्छिमलवणसमुहस्स पुरच्छिपेणं एत्थ णं जंबुद्दीचे दीवे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy