SearchBrowseAboutContactDonate
Page Preview
Page 1221
Loading...
Download File
Download File
Page Text
________________ ( ११०८ ) अभिधानराजेन्द्रः । चुलीपिया अमारियबुद्धी अणारियाई पावाई कम्पाई समाचरए, जेण ममं जेपुत्तं सा गिहाओ जीणेमि, मम अग्गओ घाएइ, घाचा जहा कयं तदा वि चिंतेइ० जाव गायं आइंच, जेणेव मम मतिमं पुत्तं साम्रो गिहाओ० जाव सोयिं आइंच, जेणेव मम कणीयतं पुत्तं साओ गिढ़ाओ तहेव० जाब आईंच, जात्रि य णं इमं मम माता भद्दा सत्यवाही देवतं गुरुं जणि करकारियं तं पिय णं इच्छा, साभोगिहाओ पीलेचा ममं अग्गो घाइत्तए, तं संयं स्व ममं एवं पुरिसंगिएत्तए ति कट्टु उट्ठाति, ते से बि म भागासिए उप्पतिए तेण य खंभे प्रासादिए महया महया सह कोलाइले कए, तर णं सा भद्दा सत्यवाही तं कोलाहलसहं सोचा निसम्म जेणेव क्षणीपिया समणोबासया तेथेब उवागच्छर, उवागच्छत्ता चुनणीपियं एवं बयासी–किं णं पुता ! तुमे मढ्या महया सदेणं कोलाहले कए । तर णं से चुलणीपिया अम्मयं भदं सत्थिवाहिं एवं बाली एवं खलु म्पो न जाणामि के वि पुरिसे प्रासुरुसे०ए एगं महं नीलुप्प० असिं गहाय ममं एवं बयासी-इंजो चुलणीपिया ! अपत्थियपत्थिया० ४ वज्जिया जइ णं तुमं० जब वनरोविज्ञ्जसि, तरणं अहं तेणं देवेां एवं वृत्ते समाणे अजीए० जाव विहरामि । तए ां से देवे मम अभीयं० जाव विहरमाणं पास, पासइत्ता ममं दोचं पि तचं पि एवं क्यासी-हं जो चुलणीपिया ! तब गायं भाईचइ, तर यं श्रहं तं उज्जलं० जा दिया सेमि, एवं तहेव उच्चारेयव्वं सव्वं ० जाव कणीयसं० जाव आईच, अहं तं उज्जनं० जान अहियासेमि । तए से देने ममं अभीयं जाव पास, पासइता ममं चत्यं पि एवं वयासी- इंजो चुलपीपिया ! अपत्थियपत्थिया०जाव न जसि तो ते अज्ज जा इमा माता गुरु० जाव ववरोविजसि, तरणं अहं तेषां देवेणं एवं बुत्ते समाणे भजीए० ர் जाब विहरामि । तर गं से देवे दोच्चं पि तच्च पि ममं एवं बयासी - इंजो चुलणीपिया ! अज्ज०जाव ववरोविज्जसि, तर णं अहं तेषां देवेणं एवं वृत्तस्स समाणस्स इमेवारूवे अभत्थिए अहो पणं इमे पुरिसे प्रणारिए० जाव समायरए जेणं ममं जेपुचं साओ गिहाओ तहेब जाव कणीयसं० जाब आइंच, तुग्भे वि यां इच्छाई साओ गिहाओ० जाव पीता, मम अग्गओ घात्त तं सेयं खलु ममं एयं पुरिसं गिरिहत्तर ति कट्टु उडाति, ते से वि य यागासे उप्पतिते ममए वि य खंजे प्रासादिते महया महया सद्देणं कोलाहले कए, तर णं सा अद्दा चुलणीपियं समणोवासयं एवं बयासी - नो खलु केइ पुरिसे तव० जाव कणीयसं पुत्तं साचो गिहाओ जीणे, णीणेइत्ता तव अग्गओ घाएइ । एस एं केर पुरिसे तव उवसग्गं करे, एस णं तुमे वि दारिसपणे दि Jain Education International For Private चुल्लसयय हे, तर तुमं इयाणिं भगवया जग्गणियमे भग्गपोस हे विहरसि, ते तुमं पुत्ता ! एयरेंस ठाणस्स लोहिन्जाव विज्जेहि । एां से चुझणी पिया समणोवासया अम्माए भद्दा स० तह ति एयम विणणं पमिसुणे, पडिसुइचा तस्स गणस्स भालोएइ० जाब पडिवज्जेइ । तए णं से चुलपिपिवा स०पढमं उवासगपमिमं उवसंपज्जित्ता णं विहरइ । पढमं उवासगमहासुतं जहा आणंदो० जान एक्कारस बितर से चु० तेणं उराक्षेणं जहा कामदेवे० जाव सोहम्मे कप्पे सोहम्मदसियस्स महाविमाणस्त उत्तरपुरच्छिमेणं रुपने णामं विमाणे देवत्ताए नवबधे चत्तारिपोमा ठिई महाविदेहे वासे सिज्जिहिं ति० ५ । उपा० ३ ० ॥ चुलसी - चतुरशीति - श्री० । बतुरधिकायामशतौ, जं० २ चक०स०| प्रका० प्रा० । चुलसीइसमज्जिय-चतुरशीतिसमर्जित- त्रि०। एकत्र समये समुस्पद्यमानानां येषां राशिः चतुरशीतिसमर्जितः स्यात् तेषु नैरयिकादिषु भ० २० श० १० उ० । उपा० ( राघवाय 'शब्दे द्वितीयभागे ९१५ पृष्ठे उक्तं चैतत् ) चुलसीय - चतुरशीत - त्रि । चतुरशीत्यधिके, “खुलसीयं मंलसतं चरति " सू० प्र० १ पाहु० । चुलुक्क - चुलुक्य- पुं० [ कत्रियकुलविशेषे, यस्मिन् सिकराजाय आसन्, कुमारपाक्षराज आसीत् । " अहो चौसुक्यपुत्रीणां साहसं जगतोऽधिकम् । पत्युमृत्यो विशन्त्यग्निं, या प्रेमरहिता अपि " ॥ १॥ स्था० ४ ठा० २ ० | चुलचुम्न - स्पन्द - घा० । किश्चिचलने, “ रूपन्देश्चुतचुतः " ॥ ८ ४ । १२७ ॥ इति रूपदेश्चुलचुलादेशः । “चुलबुल" स्पन्दते । प्रा० ४ पाद । चुल्ल - कुछ - त्रि० | महदपेक्षया लघौ, स्था० २ ० ४ ४० ॥ चुल्लकप्पसूय-तुझकन्पश्रुत- न० । अल्पप्रन्ये, अल्पार्थे च विरादिकम्पप्रतिपादके तत्कालिकते, नं० । चुनग - देशी- भोजने, मनुष्यत्वलाभे सुलग (भोजन) दृष्टान्तः प्रा० क० । चुलपिङ - कुपितृ-पुं० । लघुपितरि, दिपा ० १ ० ३ अ० । "अजय पज्जय था वि, वप्पो चुम्लपिङ, चि य" । दश०७ अ० चुल्लमाडया-कृद्रमातृका - स्त्री० । सघुमातरि, नि० १ वर्ग । " कूणियस्स रम्पो खुल्लमाख्या " अन्त० छ वर्ग । ज्ञा० । चुलसयय - कुत्रशतक- पुं० । महाशतकापेक्षया लघुः शतकश्चुचशतकः । स्वनामस्याते गृहपतौ स चाऽलम्भिकामिधाननगरनिवासिदेवेनोपसर्गकारिणा अन्यमुपन्हियमाणमुपलभ्य चलितप्रतिकः पुनर्निरतिचारः सन् दिवमगमदिति यथा तथा यत्राभिधीयते तस्मिन् उपासकदशानां चतुर्थोऽध्ययने, स्था० १० ग० । Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy