SearchBrowseAboutContactDonate
Page Preview
Page 1220
Loading...
Download File
Download File
Page Text
________________ चष्म्य (११५७) अभिधानराजेन्रुः । चुलणीपिया युप्मय-चूर्णक-न । सन्त्रस्ते, चिपा. १७०२ म०। मणोवासयस्स पुव्वरत्तावरत्तकालसमए एगे देवे अंतिनृपवास-चूर्णचास-०। चूर्णलक्षणे घासे, का० १७० ए० पाउन्जए । वए णं से देवे एगं नीलुप्पक्ष जाव असि "अमयबासं च चुपचासंच" आचा०२ भु०३चू०। गहाय चुलणीपियं समणोवासयं एवं बयासी-हंजो चुलचुलिय-चूर्णयित्वा-अव्या चूर्णनं कृत्वेत्यर्थे, प्र०श०१० णीपिया! जहा कामदेवे० जाव न भंजसि तो अहं अज चुधियानेद-चूर्णिकाभेद-पुं० । तिलादिचूर्णषदूजव्यभेदे, भ. जेटपुत्तं सानो गिहाभोणीणेमि १, तब अग्गो घाएमि २, ५ श० ४.०। "से किंतं चुनियाभेदे ।। चुमियाभेदे तमो मंससोझे करेमि, करेमिचा प्रादाणभरियसि कडाहजसं तिलचुखाप वा मुगाचुखाण वा मासचुखाण वा पिप्पली- | पंसि अदहेमि तच गातं मंसेण य सोणिएण य आइच्गमि, चुनाण षा मरियचुशाण वा सिंगवरचुजाण पा चुजियाए भेदे। जहा णं तुम अहवसहे प्रकाले जीवियाभो - भवति सेत्तं चुनियाभेदे । " प्रक्षा• ११ पद । परोवेजसि । तमो चक्षणीपिया समणो० तेणं देवेणं एवं चुम्ब-चुम्ब-धा० । 'चुबि' बत्रसंयोगे, मन्ते “ व्यञ्जना कुत्ते अजीए० जाब विहरइ। तं से देवे चुलणीपियं समर्ण बदन्ते"॥८।४।२३६ । इति मकारः। 'चुम्बा' चुम्बति । अभीयंन्जाव पासइ, पासश्त्ता दोच्चं पि तचं पि चुलणीप्रा०४ पाद । पियं एवं वयासी-इंभो चुतणीपिया! तं चेव जप चुंविवि-चुम्बित्वा-अव्य। 'चुद' चुम्बने । "क्त्व व इवि सो. जाव विहरह । तं से देवे चुनणीपियं भनीयं. अवयः" ॥011 ४३६ ॥ इति इम्यादेशः त्वाप्रत्ययस्थाने। चुम्बितं कृत्वेत्यर्थे, “ रक्खा सा विसहारिणी, ते करचुम्बिधि | जाव पासित्ता भासुरुत्ते०४ चुलणीपियस्स समणोचासयजीड । "प्रा० ४ पाद । स्स जेहपुतं गिहाम्रोणीणे, पीणेइत्ता अग्गो घारइ, चुय-च्युत-त्रि०। कुतोऽप्यनाचारात्स्वपदात्पतिते. शा० १. भग्गयो घाएइत्ता तमो मंससोल्लिने करेइ, करेइत्ता प्रादा मा परिम्रष्टे, आ० म०प्र० । जन्मान्तरं गते, सूत्र० १४० जरियंस कमाइंसि प्रदेडइ, अद्देहइत्ता चुलणीपियस्स १०म० स० कालान्तरेण च्युते, स०। समणोवासयस्स गाय मंसेण य सोणिएण य प्राइंचइ । तर नुयधम्म (ए)-च्युतधर्मन्-त्रि० । धर्मात्प्रचष्टे,व्य०१.१०। एं से चुलणीपिया समणो तं उज्जलं जाव अहियासेइ । चुयसामि-च्युतस्वामिन्-वि० । उत्सनस्वामिके, व्य० २०। वए णं से देवे चुलणीपियं अनीयं० जाव पासइ, पासइचा अक्षणी-चुलनी-स्त्री० । काम्पिल्यपुरे ब्रह्मदसबकवतिनो मासरि, उत्त०१३ भ० । हुपदमहाराजस्य खियाम् , का० १६० दोचं पि तवं पि चुमणीपियं समणोवासयं एवं क्या१६ मातं० । आव० स०। सी-हंभो चुसणीपिया ! अपत्थियपत्थिया० जाव ण मंचलणीपिया-चलनीपित-पुं० । धाराणसीवास्तव्बे स्वनाम- असि तयो अहं अज माफिम पुचं साधो गिहाम्रो व्याते गृहपती, घुलनीपितृनामा गृहपति राणसीनिवासी| पीमि, पीयेमित्ता तव अग्गो घाएमि जहा जेवपुत्र तथैव प्रतिवदः प्रतिपक्षप्रतिमो विमर्शकदेवेन मातरं त्रिखपमा तहेव जण, वहेव करइ, एवं कणीयसं पि० जाव प्रक्रियमाणां रष्ठा कुभितश्चलितप्रतिको देवनिप्रहार्थमुहधाव, हियासेइ । तं से देवे चुनाणीपियं अभीयं० जाव पासइ । पुनः कृतालोचनस्तथैव दिर्घ गत इति वक्तव्यताप्रतिषः ततीये उपासकदशानामध्ययने, स्था.१० ग०। चउत्थं जाव चुक्षणीपियं समणोवासयं स एवं वयासी-हं पतदेष सूत्रकृदाह भोचुलणीपिया! अपस्थिम्पत्थिया०४ जाणं तुमं० जावन सक्खेवो तइयस्स-एवं खलु जंबू ! वेणं कालेणं देणं अंजसि तो अहं अज्ज जाइमा माता जहा सत्यवाही देवसमएषं वापारसीणामं नयरी,कोट्ठए चेहए, जियसत्तू राया | तं गुरुं जणणिं दुक्करदुक्करकारियं तं से साओ गिहामो पाहिए, वत्थ ण वाणारसीए चुलणीपिया णामं गाहावई णीणेमि, णीणे मिचा तव अग्गयो घाएमि, घाएमिचा तो परिवस अड्डे जाव अपरिभूए, सोमा भारिया, महहि- मंससोलए करेमि, करोमिचा प्रादाणजरियसि कमायसि रमकोटीयो णिहाएपचाओ बुदिपवित्थरपत्तानो प्र- प्रदहमि,तब गातं मंसेण य सोणिरण य प्राइंचामि, जहा इन्बया दसपोसाहस्सिएणं वएणं जहा भाणंदो ईसर तुम अदुहह अकाले चेव पवरोविज्जसि । तर गं बाव सन्नकजवावर यावि होत्या,सामी समोसडे, परिसा से चुलषीपिया सावया तेणं देवेणं एवं वृत्चे अभीए० निग्गया, चुलणीपिया वि जहा प्राणंदो वहा निग्गभो, जाय विहरइ। तएणं से देने चुझणीए अजीमं० जाच विहरसहेव गिहिधर्म पमिवज्जइ । गोयमपुच्छा तहेव सेसं माणं पास।चुन्नणीपियं दोचं पि एवं बयासी-इंनो चुलमहाकामदेवस्स० जाव पोसहसालाए। पोसहिए बंभचारी पीपिया ! तहेव० जाव ववरोविज्जसि । तए णं सस्स चुससमणस्स भगवमो महावीरस्स अंनिए धम्मपत्रिं उव- पीपियस्स तेणं देवेणं दोच्चं पि एवं वुत्ते समाणस्स इमेसंपजिला पं विहरइ। तए णं तस्स चुलणीपियस्स स- यारूवेजाव भन्नथिए०४, अहोणं इमे पुरिसे प्रणारिए Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy